< 1 thi.salaniikina.h 1 >

1 paula. h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii. s.tasya caa"sraya. m praaptaa thi. salaniikiiyasamiti. m prati patra. m likhanti| asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan pratyanugraha. m "saanti nca kriyaastaa. m|
Pablo, Silvano y Timoteo, a la asamblea de los tesalonicenses en Dios Padre y en el Señor Jesucristo: Gracia a vosotros y paz de parte de Dios nuestro Padre y del Señor Jesucristo.
2 vaya. m sarvve. saa. m yu. smaaka. m k. rte ii"svara. m dhanya. m vadaama. h praarthanaasamaye yu. smaaka. m naamoccaarayaama. h,
Damos siempre gracias a Dios por todos vosotros, mencionándoos en nuestras oraciones,
3 asmaaka. m taatasye"svarasya saak. saat prabhau yii"sukhrii. s.te yu. smaaka. m vi"svaasena yat kaaryya. m premnaa ya. h pari"srama. h pratyaa"sayaa ca yaa titik. saa jaayate
recordando sin cesar vuestra obra de fe y trabajo de amor y perseverancia de esperanza en nuestro Señor Jesucristo, ante nuestro Dios y Padre.
4 tat sarvva. m nirantara. m smaraama"sca| he piyabhraatara. h, yuuyam ii"svare. naabhirucitaa lokaa iti vaya. m jaaniima. h|
Sabemos, hermanos amados por Dios, que sois unos elegidos,
5 yato. asmaaka. m susa. mvaada. h kevala"sabdena yu. smaan na pravi"sya "saktyaa pavitre. naatmanaa mahotsaahena ca yu. smaan praavi"sat| vayantu yu. smaaka. m k. rte yu. smanmadhye kiid. r"saa abhavaama tad yu. smaabhi rj naayate|
y que nuestra Buena Noticia os llegó no sólo de palabra, sino también con poder, y con el Espíritu Santo y con mucha seguridad. Sabéis qué clase de hombres nos mostramos entre vosotros por vuestro bien.
6 yuuyamapi bahukle"sabhogena pavitre. naatmanaa dattenaanandena ca vaakya. m g. rhiitvaasmaaka. m prabho"scaanugaamino. abhavata|
Os convertisteis en imitadores de nosotros y del Señor, habiendo recibido la palabra en medio de mucha aflicción, con alegría del Espíritu Santo,
7 tena maakidaniyaakhaayaade"sayo ryaavanto vi"svaasino lokaa. h santi yuuya. m te. saa. m sarvve. saa. m nidar"sanasvaruupaa jaataa. h|
de modo que llegasteis a ser un ejemplo para todos los que creen en Macedonia y en Acaya.
8 yato yu. smatta. h pratinaaditayaa prabho rvaa. nyaa maakidaniyaakhaayaade"sau vyaaptau kevalametannahi kintvii"svare yu. smaaka. m yo vi"svaasastasya vaarttaa sarvvatraa"sraavi, tasmaat tatra vaakyakathanam asmaaka. m ni. sprayojana. m|
Porque de vosotros se ha proclamado la palabra del Señor, no sólo en Macedonia y Acaya, sino también en todos los lugares donde ha salido vuestra fe hacia Dios, de modo que no tenemos necesidad de decir nada.
9 yato yu. smanmadhye vaya. m kiid. r"sa. m prave"sa. m praaptaa yuuya nca katha. m pratimaa vihaaye"svara. m pratyaavarttadhvam amara. m satyamii"svara. m sevitu. m
Porque ellos mismos informan acerca de nosotros de la acogida que hemos tenido por parte de vosotros, y de cómo os habéis convertido de los ídolos a Dios para servir a un Dios vivo y verdadero,
10 m. rtaga. namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka. m nistaarayitu ryii"so. h svargaad aagamana. m pratiik. situm aarabhadhvam etat sarvva. m te lokaa. h svayam asmaan j naapayanti|
y para esperar a su Hijo del cielo, al que ha resucitado de entre los muertos: Jesús, que nos libra de la ira venidera.

< 1 thi.salaniikina.h 1 >