< 1 yohana.h 5 >

1 yii"surabhi. siktastraateti ya. h ka"scid vi"svaasiti sa ii"svaraat jaata. h; apara. m ya. h ka"scit janayitari priiyate sa tasmaat jaate jane. api priiyate|
Everyone who is believing that Jesus is the Christ has been begotten of God, and everyone who is loving Him who begot, also loves him who is begotten of Him.
2 vayam ii"svarasya santaane. su priiyaamahe tad anena jaaniimo yad ii"svare priiyaamahe tasyaaj naa. h paalayaama"sca|
In this we know that we love the children of God, when we may love God and may keep His commands;
3 yata ii"svare yat prema tat tadiiyaaj naapaalanenaasmaabhi. h prakaa"sayitavya. m, tasyaaj naa"sca ka. thoraa na bhavanti|
for this is the love of God, that we may keep His commands, and His commands are not burdensome;
4 yato ya. h ka"scid ii"svaraat jaata. h sa sa. msaara. m jayati ki ncaasmaaka. m yo vi"svaasa. h sa evaasmaaka. m sa. msaarajayijaya. h|
because everyone who is begotten of God overcomes the world, and this is the victory that overcame the world—our faith.
5 yii"surii"svarasya putra iti yo vi"svasiti ta. m vinaa ko. apara. h sa. msaara. m jayati?
Who is he who is overcoming the world, if not he who is believing that Jesus is the Son of God?
6 so. abhi. siktastraataa yii"sustoyarudhiraabhyaam aagata. h kevala. m toyena nahi kintu toyarudhiraabhyaam, aatmaa ca saak. sii bhavati yata aatmaa satyataasvaruupa. h|
This One is He who came through water and blood—Jesus the Christ, not in water only, but in the water and the blood; and the Spirit is the [One] testifying, because the Spirit is the truth,
7 yato heto. h svarge pitaa vaada. h pavitra aatmaa ca traya ime saak. si. na. h santi, traya ime caiko bhavanti|
because [there] are three who are testifying [[in Heaven: the Father, the Word, and the Holy Spirit, and these three are one;
8 tathaa p. rthivyaam aatmaa toya. m rudhira nca trii. nyetaani saak. sya. m dadaati te. saa. m trayaa. naam ekatva. m bhavati ca|
and [there] are three who are testifying in the earth]]: the Spirit, and the water, and the blood, and the three are into the one.
9 maanavaanaa. m saak. sya. m yadyasmaabhi rg. rhyate tarhii"svarasya saak. sya. m tasmaadapi "sre. s.tha. m yata. h svaputramadhii"svare. na datta. m saak. syamida. m|
If we receive the testimony of men, the testimony of God is greater, because this is the testimony of God that He has testified concerning His Son.
10 ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak. sya. m dhaarayati; ii"svare yo na vi"svasiti sa tam an. rtavaadina. m karoti yata ii"svara. h svaputramadhi yat saak. sya. m dattavaan tasmin sa na vi"svasiti|
He who is believing in the Son of God has the testimony in himself; he who is not believing God has made Him a liar, because he has not believed in the testimony that God has testified concerning His Son;
11 tacca saak. syamida. m yad ii"svaro. asmabhyam anantajiivana. m dattavaan tacca jiivana. m tasya putre vidyate| (aiōnios g166)
and this is the testimony, that God gave continuous life to us, and this life is in His Son; (aiōnios g166)
12 ya. h putra. m dhaarayati sa jiivana. m dhaariyati, ii"svarasya putra. m yo na dhaarayati sa jiivana. m na dhaarayati|
he who is having the Son has life; he who is not having the Son of God does not have life.
13 ii"svaraputrasya naamni yu. smaan pratyetaani mayaa likhitaani tasyaabhipraayo. aya. m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca| (aiōnios g166)
I wrote these things to you who are believing in the Name of the Son of God, that you may know that you have continuous life, and that you may believe in the Name of the Son of God. (aiōnios g166)
14 tasyaantike. asmaaka. m yaa pratibhaa bhavati tasyaa. h kaara. namida. m yad vaya. m yadi tasyaabhimata. m kimapi ta. m yaacaamahe tarhi so. asmaaka. m vaakya. m "s. r.noti|
And this is the boldness that we have toward Him, that if we may ask anything according to His will, He hears us,
15 sa caasmaaka. m yat ki ncana yaacana. m "s. r.notiiti yadi jaaniimastarhi tasmaad yaacitaa varaa asmaabhi. h praapyante tadapi jaaniima. h|
and if we have known that He hears us, whatever we may ask, we have known that we have the requests that we have requested from Him.
16 ka"scid yadi svabhraataram am. rtyujanaka. m paapa. m kurvvanta. m pa"syati tarhi sa praarthanaa. m karotu tene"svarastasmai jiivana. m daasyati, arthato m. rtyujanaka. m paapa. m yena naakaaritasmai| kintu m. rtyujanakam eka. m paapam aaste tadadhi tena praarthanaa kriyataamityaha. m na vadaami|
If anyone may see his brother sinning a sin [that is] not to death, he will ask, and He will give life to him—to those not sinning to death; there is sin to death—I do not say that he may ask concerning it;
17 sarvva evaadharmma. h paapa. m kintu sarvvapaa. mpa m. rtyujanaka. m nahi|
all unrighteousness is sin, and there is sin [that is] not to death.
18 ya ii"svaraat jaata. h sa paapaacaara. m na karoti kintvii"svaraat jaato jana. h sva. m rak. sati tasmaat sa paapaatmaa ta. m na sp. r"satiiti vaya. m jaaniima. h|
We have known that everyone who has been begotten of God does not sin, but He who was begotten of God keeps him, and the evil one does not touch him;
19 vayam ii"svaraat jaataa. h kintu k. rtsna. h sa. msaara. h paapaatmano va"sa. m gato. astiiti jaaniima. h|
we have known that we are of God, and the whole world lies [under the power] of the evil [one];
20 aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana. m praapnuyaamastaad. r"sii. m dhiyam asmabhya. m dattavaan iti jaaniimastasmin satyamaye. arthatastasya putre yii"sukhrii. s.te ti. s.thaama"sca; sa eva satyamaya ii"svaro. anantajiivanasvaruupa"scaasti| (aiōnios g166)
but we have known that the Son of God has come, and has given us a mind that we may know Him who is true, and we are in Him who is true, in His Son Jesus Christ; this One is the true God and the continuous Life! (aiōnios g166)
21 he priyabaalakaa. h, yuuya. m devamuurttibhya. h svaan rak. sata| aamen|
Little children, guard yourselves from idols! Amen.

< 1 yohana.h 5 >