< 1 karinthina.h 2 >

1 he bhraataro yu. smatsamiipe mamaagamanakaale. aha. m vakt. rtaayaa vidyaayaa vaa naipu. nyene"svarasya saak. sya. m pracaaritavaan tannahi;
When I came to you, brothers, I did not come with superiority of speech or wisdom, proclaiming to you the mystery of God.
2 yato yii"sukhrii. s.ta. m tasya kru"se hatatva nca vinaa naanyat kimapi yu. smanmadhye j naapayitu. m vihita. m buddhavaan|
For I determined not to know anything among you, except Jesus Christ, and him crucified.
3 apara ncaatiiva daurbbalyabhiitikampayukto yu. smaabhi. h saarddhamaasa. m|
When I was with you, I was weak and afraid and I shook.
4 apara. m yu. smaaka. m vi"svaaso yat maanu. sikaj naanasya phala. m na bhavet kintvii"svariiya"sakte. h phala. m bhavet,
My speech and my preaching were not in persuasive words of wisdom, but in demonstration of the Spirit and of power,
5 tadartha. m mama vakt. rtaa madiiyapracaara"sca maanu. sikaj naanasya madhuravaakyasambalitau naastaa. m kintvaatmana. h "sakte"sca pramaa. nayuktaavaastaa. m|
that your faith would not rest on human wisdom, but on the power of God.
6 vaya. m j naana. m bhaa. saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana. m nahi, ihalokasya na"svaraa. naam adhipatiinaa. m vaa j naana. m nahi; (aiōn g165)
We speak wisdom, however, among those who are mature, but a wisdom not of this age or of the rulers of this age, who are passing away. (aiōn g165)
7 kintu kaalaavasthaayaa. h puurvvasmaad yat j naanam asmaaka. m vibhavaartham ii"svare. na ni"scitya pracchanna. m tanniguu. dham ii"svariiyaj naana. m prabhaa. saamahe| (aiōn g165)
But we speak God's wisdom in a mystery, the wisdom that has been hidden, which God determined in advance before the ages for our glory, (aiōn g165)
8 ihalokasyaadhipatiinaa. m kenaapi tat j naana. m na labdha. m, labdhe sati te prabhaavavi"si. s.ta. m prabhu. m kru"se naahani. syan| (aiōn g165)
which none of the rulers of this age has understood. For had they known it, they would not have crucified the Lord of glory. (aiōn g165)
9 tadvallikhitamaaste, netre. na kkaapi no d. r.s. ta. m kar. nenaapi ca na "sruta. m| manomadhye tu kasyaapi na pravi. s.ta. m kadaapi yat|ii"svare priiyamaa. naanaa. m k. rte tat tena sa ncita. m|
But as it is written, No eye has seen, and no ear has heard, and no mind has imagined the things which God has prepared for those who love him.
10 aparamii"svara. h svaatmanaa tadasmaaka. m saak. saat praakaa"sayat; yata aatmaa sarvvamevaanusandhatte tena ce"svarasya marmmatattvamapi budhyate|
But to us God revealed it through the Spirit. For the Spirit searches all things, even the deep things of God.
11 manujasyaanta. hsthamaatmaana. m vinaa kena manujena tasya manujasya tattva. m budhyate? tadvadii"svarasyaatmaana. m vinaa kenaapii"svarasya tattva. m na budhyate|
For what person knows the things of a person except the spirit of the person that is in him? So also, no one knows the things of God except the Spirit of God.
12 vaya ncehalokasyaatmaana. m labdhavantastannahi kintvii"svarasyaivaatmaana. m labdhavanta. h, tato hetorii"svare. na svaprasaadaad asmabhya. m yad yad datta. m tatsarvvam asmaabhi rj naatu. m "sakyate|
But we received, not the spirit of the world, but the Spirit which is from God, that we might know the things that were freely given to us by God.
13 taccaasmaabhi rmaanu. sikaj naanasya vaakyaani "sik. sitvaa kathyata iti nahi kintvaatmato vaakyaani "sik. sitvaatmikai rvaakyairaatmika. m bhaava. m prakaa"sayadbhi. h kathyate|
And we speak of these things, not with words taught by human wisdom, but with those taught by the Spirit, comparing spiritual things with spiritual things.
14 praa. nii manu. sya ii"svariiyaatmana. h "sik. saa. m na g. rhlaati yata aatmikavicaare. na saa vicaaryyeti heto. h sa taa. m pralaapamiva manyate boddhu nca na "saknoti|
Now the natural person does not receive the things of the Spirit of God, for they are foolishness to him, and he cannot understand them, because they are spiritually discerned.
15 aatmiko maanava. h sarvvaa. ni vicaarayati kintu svaya. m kenaapi na vicaaryyate|
But he who is spiritual discerns all things, and he himself is judged by no one.
16 yata ii"svarasya mano j naatvaa tamupade. s.tu. m ka. h "saknoti? kintu khrii. s.tasya mano. asmaabhi rlabdha. m|
For, "Who has known the mind of the Lord? Who will instruct him?" But we have the mind of Christ.

< 1 karinthina.h 2 >