< 1 karinthina.h 14 >

1 yuuya. m premaacara. ne prayatadhvam aatmikaan daayaanapi vi"se. sata ii"svariiyaade"sakathanasaamarthya. m praaptu. m ce. s.tadhva. m|
愛を追い求めなさい。また、御霊の賜物、特に預言することを熱心に求めなさい。
2 yo jana. h parabhaa. saa. m bhaa. sate sa maanu. saan na sambhaa. sate kintvii"svarameva yata. h kenaapi kimapi na budhyate sa caatmanaa niguu. dhavaakyaani kathayati;
異言を話す者は、人に話すのではなく、神に話すのです。というのは、だれも聞いていないのに、自分の霊で奥義を話すからです。
3 kintu yo jana ii"svariiyaade"sa. m kathayati sa pare. saa. m ni. s.thaayai hitopade"saaya saantvanaayai ca bhaa. sate|
ところが預言する者は、徳を高め、勧めをなし、慰めを与えるために、人に向かって話します。
4 parabhaa. saavaadyaatmana eva ni. s.thaa. m janayati kintvii"svariiyaade"savaadii samite rni. s.thaa. m janayati|
異言を話す者は自分の徳を高めますが、預言する者は教会の徳を高めます。
5 yu. smaaka. m sarvve. saa. m parabhaa. saabhaa. sa. nam icchaamyaha. m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata. h samite rni. s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa. saavaadita ii"svariiyaade"savaadii "sreyaan|
私はあなたがたがみな異言を話すことを望んでいますが、それよりも、あなたがたが預言することを望みます。もし異言を話す者がその解き明かしをして教会の徳を高めるのでないなら、異言を語る者よりも、預言する者のほうがまさっています。
6 he bhraatara. h, idaanii. m mayaa yadi yu. smatsamiipa. m gamyate tarhii"svariiyadar"sanasya j naanasya ve"svariiyaade"sasya vaa "sik. saayaa vaa vaakyaani na bhaa. sitvaa parabhaa. saa. m bhaa. samaa. nena mayaa yuuya. m kimupakaari. syadhve?
ですから、兄弟たち。私があなたがたのところへ行って異言を話すとしても、黙示や知識や預言や教えなどによって話さないなら、あなたがたに何の益となるでしょう。
7 apara. m va. m"siivallakyaadi. su ni. spraa. ni. su vaadyayantre. su vaadite. su yadi kka. naa na vi"si. syante tarhi ki. m vaadya. m ki. m vaa gaana. m bhavati tat kena boddhu. m "sakyate?
笛や琴などいのちのない楽器でも、はっきりした音を出さなければ、何を吹いているのか、何をひいているのか、どうしてわかりましょう。
8 apara. m ra. natuuryyaa nisva. no yadyavyakto bhavet tarhi yuddhaaya ka. h sajji. syate?
また、ラッパがもし、はっきりしない音を出したら、だれが戦闘の準備をするでしょう。
9 tadvat jihvaabhi ryadi sugamyaa vaak yu. smaabhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yuuya. m digaalaapina iva bhavi. syatha|
それと同じように、あなたがたも、舌で明瞭なことばを語るのでなければ、言っている事をどうして知ってもらえるでしょう。それは空気に向かって話しているのです。
10 jagati katiprakaaraa uktayo vidyante? taasaamekaapi nirarthikaa nahi;
世界にはおそらく非常に多くの種類のことばがあるでしょうが、意味のないことばなど一つもありません。
11 kintuukterartho yadi mayaa na budhyate tarhyaha. m vaktraa mleccha iva ma. msye vaktaapi mayaa mleccha iva ma. msyate|
それで、もし私がそのことばの意味を知らないなら、私はそれを話す人にとって異国人であり、それを話す人も私にとって異国人です。
12 tasmaad aatmikadaayalipsavo yuuya. m samite rni. s.thaartha. m praaptabahuvaraa bhavitu. m yatadhva. m,
あなたがたのばあいも同様です。あなたがたは御霊の賜物を熱心に求めているのですから、教会の徳を高めるために、それが豊かに与えられるよう、熱心に求めなさい。
13 ataeva parabhaa. saavaadii yad arthakaro. api bhavet tat praarthayataa. m|
こういうわけですから、異言を語る者は、それを解き明かすことができるように祈りなさい。
14 yadyaha. m parabhaa. sayaa prarthanaa. m kuryyaa. m tarhi madiiya aatmaa praarthayate, kintu mama buddhi rni. sphalaa ti. s.thati|
もし私が異言で祈るなら、私の霊は祈るが、私の知性は実を結ばないのです。
15 ityanena ki. m kara. niiya. m? aham aatmanaa praarthayi. sye buddhyaapi praarthayi. sye; apara. m aatmanaa gaasyaami buddhyaapi gaasyaami|
ではどうすればよいのでしょう。私は霊において祈り、また知性においても祈りましょう。霊において賛美し、また知性においても賛美しましょう。
16 tva. m yadaatmanaa dhanyavaada. m karo. si tadaa yad vadasi tad yadi "si. syenevopasthitena janena na buddhyate tarhi tava dhanyavaadasyaante tathaastviti tena vakta. m katha. m "sakyate?
そうでないと、あなたが霊において祝福しても、異言を知らない人々の座席に着いている人は、あなたの言っていることがわからないのですから、あなたの感謝について、どうしてアーメンと言えるでしょう。
17 tva. m samyag ii"svara. m dhanya. m vadasiiti satya. m tathaapi tatra parasya ni. s.thaa na bhavati|
あなたの感謝は結構ですが、他の人の徳を高めることはできません。
18 yu. smaaka. m sarvvebhyo. aha. m parabhaa. saabhaa. sa. ne samartho. asmiiti kaara. naad ii"svara. m dhanya. m vadaami;
私は、あなたがたのだれよりも多くの異言を話すことを神に感謝していますが、
19 tathaapi samitau paropade"saartha. m mayaa kathitaani pa nca vaakyaani vara. m na ca lak. sa. m parabhaa. siiyaani vaakyaani|
教会では、異言で一万語話すよりは、ほかの人を教えるために、私の知性を用いて五つのことばを話したいのです。
20 he bhraatara. h, yuuya. m buddhyaa baalakaaiva maa bhuuta parantu du. s.tatayaa "si"savaiva bhuutvaa buddhyaa siddhaa bhavata|
兄弟たち。物の考え方において子どもであってはなりません。悪事においては幼子でありなさい。しかし考え方においてはおとなになりなさい。
21 "saastra ida. m likhitamaaste, yathaa, ityavocat pare"so. aham aabhaa. si. sya imaan janaan| bhaa. saabhi. h parakiiyaabhi rvaktrai"sca parade"sibhi. h| tathaa mayaa k. rte. apiime na grahii. syanti madvaca. h||
律法にこう書いてあります。「『わたしは、異なった舌により、異国の人のくちびるによってこの民に語るが、彼らはなおわたしの言うことを聞き入れない。』と主は言われる。」
22 ataeva tat parabhaa. saabhaa. sa. na. m avi"scaasina. h prati cihnaruupa. m bhavati na ca vi"svaasina. h prati; kintvii"svariiyaade"sakathana. m naavi"svaasina. h prati tad vi"svaasina. h pratyeva|
それで、異言は信者のためのしるしではなく、不信者のためのしるしです。けれども、預言は不信者でなく、信者のためのしるしです。
23 samitibhukte. su sarvve. su ekasmin sthaane militvaa parabhaa. saa. m bhaa. samaa. ne. su yadi j naanaakaa"nk. si. no. avi"svaasino vaa tatraagaccheyustarhi yu. smaan unmattaan ki. m na vadi. syanti?
ですから、もし教会全体が一か所に集まって、みなが異言を話すとしたら、初心の者とか信者でない者とかがはいって来たとき、彼らは、あなたがたを気違いだと言わないでしょうか。
24 kintu sarvve. svii"svariiyaade"sa. m prakaa"sayatsu yadyavi"svaasii j naanaakaa"nk. sii vaa ka"scit tatraagacchati tarhi sarvvaireva tasya paapaj naana. m pariik. saa ca jaayate,
しかし、もしみなが預言をするなら、信者でない者や初心の者がはいって来たとき、その人はみなの者によって罪を示されます。みなにさばかれ、
25 tatastasyaanta. hkara. nasya guptakalpanaasu vyaktiibhuutaasu so. adhomukha. h patan ii"svaramaaraadhya yu. smanmadhya ii"svaro vidyate iti satya. m kathaametaa. m kathayi. syati|
心の秘密があらわにされます。そうして、神が確かにあなたがたの中におられると言って、ひれ伏して神を拝むでしょう。
26 he bhraatara. h, sammilitaanaa. m yu. smaakam ekena giitam anyenopade"so. anyena parabhaa. saanyena ai"svarikadar"sanam anyenaarthabodhaka. m vaakya. m labhyate kimetat? sarvvameva parani. s.thaartha. m yu. smaabhi. h kriyataa. m|
兄弟たち。では、どうすればよいのでしょう。あなたがたが集まるときには、それぞれの人が賛美したり、教えたり、黙示を話したり、異言を話したり、解き明かしたりします。そのすべてのことを、徳を高めるためにしなさい。
27 yadi ka"scid bhaa. saantara. m vivak. sati tarhyekasmin dine dvijanena trijanena vaa parabhaa. saa kathyataa. m tadadhikairna kathyataa. m tairapi paryyaayaanusaaraat kathyataa. m, ekena ca tadartho bodhyataa. m|
もし異言を話すのならば、ふたりか、多くても三人で順番に話すべきで、ひとりは解き明かしをしなさい。
28 kintvarthaabhidhaayaka. h ko. api yadi na vidyate tarhi sa samitau vaaca. myama. h sthitve"svaraayaatmane ca kathaa. m kathayatu|
もし解き明かす者がだれもいなければ、教会では黙っていなさい。自分だけで、神に向かって話しなさい。
29 apara. m dvau trayo ve"svariiyaade"savaktaara. h sva. m svamaade"sa. m kathayantu tadanye ca ta. m vicaarayantu|
預言する者も、ふたりか三人が話し、ほかの者はそれを吟味しなさい。
30 kintu tatraapare. na kenacit janene"svariiyaade"se labdhe prathamena kathanaat nivarttitavya. m|
もしも座席に着いている別の人に黙示が与えられたら、先の人は黙りなさい。
31 sarvve yat "sik. saa. m saantvanaa nca labhante tadartha. m yuuya. m sarvve paryyaaye. ne"svariiyaade"sa. m kathayitu. m "saknutha|
あなたがたは、みながかわるがわる預言できるのであって、すべての人が学ぶことができ、すべての人が勧めを受けることができるのです。
32 ii"svariiyaade"savakt. r.naa. m manaa. msi te. saam adhiinaani bhavanti|
預言者たちの霊は預言者たちに服従するものなのです。
33 yata ii"svara. h ku"saasanajanako nahi su"saasanajanaka eveti pavitralokaanaa. m sarvvasamiti. su prakaa"sate|
それは、神が混乱の神ではなく、平和の神だからです。聖徒たちのすべての教会で行なわれているように、
34 apara nca yu. smaaka. m vanitaa. h samiti. su tuu. s.niimbhuutaasti. s.thantu yata. h "saastralikhitena vidhinaa taa. h kathaapracaara. naat nivaaritaastaabhi rnighraabhi rbhavitavya. m|
教会では、妻たちは黙っていなさい。彼らは語ることを許されていません。律法も言うように、服従しなさい。
35 atastaa yadi kimapi jij naasante tarhi gehe. su patiin p. rcchantu yata. h samitimadhye yo. sitaa. m kathaakathana. m nindaniiya. m|
もし何かを学びたければ、家で自分の夫に尋ねなさい。教会で語ることは、妻にとってはふさわしくないことです。
36 ai"svara. m vaca. h ki. m yu. smatto niragamata? kevala. m yu. smaan vaa tat kim upaagata. m?
神のことばは、あなたがたのところから出たのでしょうか。あるいはまた、あなたがたにだけ伝わったのでしょうか。
37 ya. h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi. s.ta. m vaa manyate sa yu. smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|
自分を預言者、あるいは、御霊の人と思う者は、私があなたがたに書くことが主の命令であることを認めなさい。
38 kintu ya. h ka"scit aj no bhavati so. aj na eva ti. s.thatu|
もしそれを認めないなら、その人は認められません。
39 ataeva he bhraatara. h, yuuyam ii"svariiyaade"sakathanasaamarthya. m labdhu. m yatadhva. m parabhaa. saabhaa. sa. namapi yu. smaabhi rna nivaaryyataa. m|
それゆえ、私の兄弟たち。預言することを熱心に求めなさい。異言を話すことも禁じてはいけません。
40 sarvvakarmmaa. ni ca vidhyanusaarata. h suparipaa. tyaa kriyantaa. m|
ただ、すべてのことを適切に、秩序をもって行ないなさい。

< 1 karinthina.h 14 >