< 1 karinthina.h 1 >
1 yaavanta. h pavitraa lokaa. h sve. saam asmaaka nca vasatisthaane. svasmaaka. m prabho ryii"so. h khrii. s.tasya naamnaa praarthayante tai. h sahaahuutaanaa. m khrii. s.tena yii"sunaa pavitriik. rtaanaa. m lokaanaa. m ya ii"svariiyadharmmasamaaja. h karinthanagare vidyate
하나님의 뜻을 따라 그리스도 예수의 사도로 부르심을 입은 바울과 및 형제 소스데네는
2 ta. m pratii"svarasyecchayaahuuto yii"sukhrii. s.tasya prerita. h paula. h sosthininaamaa bhraataa ca patra. m likhati|
고린도에 있는 하나님의 교회 곧 그리스도 예수 안에서 거룩하여지고 성도라 부르심을 입은 자들과 또 각처에서 우리의 주 곧 저희와 우리의 주 되신 예수 그리스도의 이름을 부르는 모든 자들 에게
3 asmaaka. m pitre"svare. na prabhunaa yii"sukhrii. s.tena ca prasaada. h "saanti"sca yu. smabhya. m diiyataa. m|
하나님 우리 아버지와 주 예수 그리스도로 좇아 은혜와 평강이 있기를 원하노라
4 ii"svaro yii"sukhrii. s.tena yu. smaan prati prasaada. m prakaa"sitavaan, tasmaadaha. m yu. smannimitta. m sarvvadaa madiiye"svara. m dhanya. m vadaami|
그리스도 예수 안에서 너희에게 주신 하나님의 은혜를 인하여 내가 너희를 위하여 항상 하나님께 감사하노니
5 khrii. s.tasambandhiiya. m saak. sya. m yu. smaaka. m madhye yena prakaare. na sapramaa. nam abhavat
이는 너희가 그의 안에서 모든 일 곧 모든 구변과 모든 지식에 풍족하므로
6 tena yuuya. m khrii. s.taat sarvvavidhavakt. rtaaj naanaadiini sarvvadhanaani labdhavanta. h|
그리스도의 증거가 너희 중에 견고케 되어
7 tato. asmatprabho ryii"sukhrii. s.tasya punaraagamana. m pratiik. samaa. naanaa. m yu. smaaka. m kasyaapi varasyaabhaavo na bhavati|
너희가 모든 은사에 부족함이 없이 우리 주 예수 그리스도의 나타나심을 기다림이라
8 aparam asmaaka. m prabho ryii"sukhrii. s.tasya divase yuuya. m yannirddo. saa bhaveta tadartha. m saeva yaavadanta. m yu. smaan susthiraan kari. syati|
주께서 너희를 우리 주 예수 그리스도의 날에 책망할 것이 없는 자로 끝까지 견고케 하시리라
9 ya ii"svara. h svaputrasyaasmatprabho ryii"sukhrii. s.tasyaa. m"sina. h karttu. m yu. smaan aahuutavaan sa vi"svasaniiya. h|
너희를 불러 그의 아들 예수 그리스도 우리 주로 더불어 교제케 하시는 하나님은 미쁘시도다
10 he bhraatara. h, asmaaka. m prabhuyii"sukhrii. s.tasya naamnaa yu. smaan vinaye. aha. m sarvvai ryu. smaabhirekaruupaa. ni vaakyaani kathyantaa. m yu. smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu. smaaka. m siddhatva. m bhavatu|
형제들아 내가 우리 주 예수 그리스도의 이름으로 너희를 권하노니 다 같은 말을 하고 너희 가운데 분쟁이 없이 같은 마음과 같은 뜻으로 온전히 합하라
11 he mama bhraataro yu. smanmadhye vivaadaa jaataa iti vaarttaamaha. m kloyyaa. h parijanai rj naapita. h|
내 형제들아 글로에의 집 편으로서 너희에게 대한 말이 내게 들리니 곧 너희 가운데 분쟁이 있다는 것이라
12 mamaabhipretamida. m yu. smaaka. m ka"scit ka"scid vadati paulasya "si. syo. aham aapallo. h "si. syo. aha. m kaiphaa. h "si. syo. aha. m khrii. s.tasya "si. syo. ahamiti ca|
이는 다름아니라 너희가 각각 이르되 나는 바울에게, 나는 아볼로에게, 나는 게바에게, 나는 그리스도에게 속한 자라 하는 것이니
13 khrii. s.tasya ki. m vibheda. h k. rta. h? paula. h ki. m yu. smatk. rte kru"se hata. h? paulasya naamnaa vaa yuuya. m ki. m majjitaa. h?
그리스도께서 어찌 나뉘었느뇨 바울이 너희를 위하여 십자가에 못 박혔으며 바울의 이름으로 너희가 세례를 받았느뇨
14 kri. spagaayau vinaa yu. smaaka. m madhye. anya. h ko. api mayaa na majjita iti hetoraham ii"svara. m dhanya. m vadaami|
그리스보와 가이오 외에는 너희 중 아무에게도 내가 세례를 주지 아니한 것을 감사하노니
15 etena mama naamnaa maanavaa mayaa majjitaa iti vaktu. m kenaapi na "sakyate|
이는 아무도 나의 이름으로 세례를 받았다 말하지 못하게 하려함이라
16 apara. m stiphaanasya parijanaa mayaa majjitaastadanya. h ka"scid yanmayaa majjitastadaha. m na vedmi|
내가 또한 스데바나 집 사람에게 세례를 주었고 그 외에는 다른 아무에게 세례를 주었는지 알지 못하노라
17 khrii. s.tenaaha. m majjanaartha. m na prerita. h kintu susa. mvaadasya pracaaraarthameva; so. api vaakpa. tutayaa mayaa na pracaaritavya. h, yatastathaa pracaarite khrii. s.tasya kru"se m. rtyu. h phalahiino bhavi. syati|
그리스도께서 나를 보내심은 세례를 주게 하려 하심이 아니요 오직 복음을 전케 하려 하심이니 말의 지혜로 하지 아니함은 그리스도의 십자가가 헛되지 않게 하려 함이라
18 yato heto rye vina"syanti te taa. m kru"sasya vaarttaa. m pralaapamiva manyante ki nca paritraa. na. m labhamaane. svasmaasu saa ii"svariiya"saktisvaruupaa|
십자가의 도가 멸망하는 자들에게는 미련한 것이요 구원을 얻는 우리에게는 하나님의 능력이라
19 tasmaadittha. m likhitamaaste, j naanavataantu yat j naana. m tanmayaa naa"sayi. syate| vilopayi. syate tadvad buddhi rbaddhimataa. m mayaa||
기록된 바 내가 지혜 있는 자들의 지혜를 멸하고 총명한 자들의 총명을 폐하리라 하였으니
20 j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana. m kimii"svare. na mohiik. rta. m nahi? (aiōn )
지혜 있는 자가 어디 있느뇨 선비가 어디 있느뇨 이 세대에 변사가 어디 있느뇨 하나님께서 이 세상의 지혜를 미련케 하신 것이 아니뇨 (aiōn )
21 ii"svarasya j naanaad ihalokasya maanavaa. h svaj naanene"svarasya tattvabodha. m na praaptavantastasmaad ii"svara. h pracaararuupi. naa pralaapena vi"svaasina. h paritraatu. m rocitavaan|
하나님의 지혜에 있어서는 이 세상이 자기 지혜로 하나님을 알지 못하는고로 하나님께서 전도의 미련한 것으로 믿는 자들을 구원 하시기를 기뻐하셨도다
22 yihuudiiyalokaa lak. sa. naani did. rk. santi bhinnade"siiyalokaastu vidyaa. m m. rgayante,
유대인은 표적을 구하고 헬라인은 지혜를 찾으나
23 vaya nca kru"se hata. m khrii. s.ta. m pracaarayaama. h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,
우리는 십자가에 못 박힌 그리스도를 전하니 유대인에게는 거리끼는 것이요 이방인에게는 미련한 것이로되
24 kintu yihuudiiyaanaa. m bhinnade"siiyaanaa nca madhye ye aahuutaaste. su sa khrii. s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|
오직 부르심을 입은 자들에게는 유대인이나 헬라인이나 그리스도는 하나님의 능력이요 하나님의 지혜니라
25 yata ii"svare ya. h pralaapa aaropyate sa maanavaatirikta. m j naanameva yacca daurbbalyam ii"svara aaropyate tat maanavaatirikta. m balameva|
하나님의 미련한 것이 사람보다 지혜 있고 하나님의 약한 것이 사람보다 강하니라
26 he bhraatara. h, aahuutayu. smadga. no ya. smaabhiraalokyataa. m tanmadhye saa. msaarikaj naanena j naanavanta. h paraakrami. no vaa kuliinaa vaa bahavo na vidyante|
형제들아 너희를 부르심을 보라 육체를 따라 지혜 있는 자가 많지 아니하며 능한 자가 많지 아니하며 문벌 좋은 자가 많지 아니하도다
27 yata ii"svaro j naanavatastrapayitu. m muurkhalokaan rocitavaan balaani ca trapayitum ii"svaro durbbalaan rocitavaan|
그러나 하나님께서 세상의 미련한 것들을 택하사 지혜 있는 자들을 부끄럽게 하려 하시고 세상의 약한 것들을 택하사 강한 것들을 부끄럽게 하려 하시며
28 tathaa varttamaanalokaan sa. msthitibhra. s.taan karttum ii"svaro jagato. apak. r.s. taan heyaan avarttamaanaa. m"scaabhirocitavaan|
하나님께서 세상의 천한 것들과 멸시 받는 것들과 없는 것들을 택하사 있는 것들을 폐하려 하시나니
29 tata ii"svarasya saak. saat kenaapyaatma"slaaghaa na karttavyaa|
이는 아무 육체라도 하나님 앞에서 자랑하지 못하게 하려 하심이라
30 yuuya nca tasmaat khrii. s.te yii"sau sa. msthiti. m praaptavanta. h sa ii"svaraad yu. smaaka. m j naana. m pu. nya. m pavitratva. m mukti"sca jaataa|
너희는 하나님께로부터 나서 그리스도 예수 안에 있고 예수는 하나님께로서 나와서 우리에게 지혜와 의로움과 거룩함과 구속함이 되셨으니
31 ataeva yadvad likhitamaaste tadvat, ya. h ka"scit "slaaghamaana. h syaat "slaaghataa. m prabhunaa sa hi|
기록된 바 자랑하는 자는 주 안에서 자랑하라 함과 같게 하려 함이니라