< پْرَکاشِتَں 22 +

اَنَنْتَرَں سَ سْپھَٹِکَوَتْ نِرْمَّلَمْ اَمرِتَتویَسْیَ سْروتو مامْ اَاُرْشَیَتْ تَدْ اِیشْوَرَسْیَ میشَشاوَکَسْیَ چَ سِںہاسَناتْ نِرْگَچّھَتِ۔ 1
anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm aurzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|
نَگَرْیّا مارْگَمَدھْیے تَسْیا نَدْیاح پارْشْوَیورَمرِتَورِکْشا وِدْیَنْتے تیشاں دْوادَشَپھَلانِ بھَوَنْتِ، ایکَیکو ورِکْشَح پْرَتِماسَں سْوَپھَلَں پھَلَتِ تَدْورِکْشَپَتْرانِ چانْیَجاتِییانامْ آروگْیَجَنَکانِ۔ 2
nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|
اَپَرَں کِمَپِ شاپَگْرَسْتَں پُنَ رْنَ بھَوِشْیَتِ تَسْیا مَدھْیَ اِیشْوَرَسْیَ میشَشاوَکَسْیَ چَ سِںہاسَنَں سْتھاسْیَتِ تَسْیَ داساشْچَ تَں سیوِشْیَنْتے۔ 3
aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhya Izvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzca taM sEviSyantE|
تَسْیَ وَدَنَدَرْشَنَں پْراپْسْیَنْتِ بھالیشُ چَ تَسْیَ نامَ لِکھِتَں بھَوِشْیَتِ۔ 4
tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati|
تَدانِیں راتْرِح پُنَ رْنَ بھَوِشْیَتِ یَتَح پْرَبھُح پَرَمیشْوَرَسْتانْ دِیپَیِشْیَتِ تے چانَنْتَکالَں یاوَدْ راجَتْوَں کَرِشْیَنْتے۔ (aiōn g165) 5
tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE| (aiōn g165)
اَنَنْتَرَں سَ مامْ اَوَدَتْ، واکْیانِیمانِ وِشْواسْیانِ سَتْیانِ چَ، اَچِرادْ یَے رْبھَوِتَوْیَں تانِ سْوَداسانْ جْناپَیِتُں پَوِتْرَبھَوِشْیَدْوادِناں پْرَبھُح پَرَمیشْوَرَح سْوَدُوتَں پْریشِتَوانْ۔ 6
anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|
پَشْیاہَں تُورْنَمْ آگَچّھامِ، ایتَدْگْرَنْتھَسْیَ بھَوِشْیَدْواکْیانِ یَح پالَیَتِ سَ ایوَ دھَنْیَح۔ 7
pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|
یوہَنَہَمْ ایتانِ شْرُتَوانْ درِشْٹَواںشْچاسْمِ شْرُتْوا درِشْٹْوا چَ تَدَّرْشَکَدُوتَسْیَ پْرَنامارْتھَں تَچَّرَنَیورَنْتِکے پَتَں۔ 8
yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM|
تَتَح سَ مامْ اَوَدَتْ ساوَدھانو بھَوَ مَیوَں کرِرُ، تْوَیا تَوَ بھْراترِبھِ رْبھَوِشْیَدْوادِبھِریتَدْگْرَنْتھَسْتھَواکْیَپالَنَکارِبھِشْچَ سَہَداسو ہَں۔ تْوَمْ اِیشْوَرَں پْرَنَمَ۔ 9
tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayA tava bhrAtRbhi rbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizca sahadAsO 'haM| tvam IzvaraM praNama|
سَ پُنَ رْمامْ اَوَدَتْ، ایتَدْگْرَنْتھَسْتھَبھَوِشْیَدْواکْیانِ تْوَیا نَ مُدْرانْکَیِتَوْیانِ یَتَح سَمَیو نِکَٹَوَرْتِّی۔ 10
sa puna rmAm avadat, EtadgranthasthabhaviSyadvAkyAni tvayA na mudrAgkayitavyAni yataH samayO nikaTavarttI|
اَدھَرْمّاچارَ اِتَح پَرَمَپْیَدھَرْمَّمْ آچَرَتُ، اَمیدھْیاچارَ اِتَح پَرَمَپْیَمیدھْیَمْ آچَرَتُ دھَرْمّاچارَ اِتَح پَرَمَپِ دھَرْمَّمْ آچَرَتُ پَوِتْراچارَشْچیتَح پَرَمَپِ پَوِتْرَمْ آچَرَتُ۔ 11
adharmmAcAra itaH paramapyadharmmam Acaratu, amEdhyAcAra itaH paramapyamEdhyam Acaratu dharmmAcAra itaH paramapi dharmmam Acaratu pavitrAcArazcEtaH paramapi pavitram Acaratu|
پَشْیاہَں تُورْنَمْ آگَچّھامِ، ایکَیکَسْمَے سْوَکْرِیانُیایِپھَلَدانارْتھَں مَدّاتَوْیَپھَلَں مَمَ سَمَوَرْتِّ۔ 12
pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|
اَہَں کَح کْشَشْچَ پْرَتھَمَح شیشَشْچادِرَنْتَشْچَ۔ 13
ahaM kaH kSazca prathamaH zESazcAdirantazca|
اَمُتَورِکْشَسْیادھِکارَپْراپْتْیَرْتھَں دْوارَے رْنَگَرَپْرَویشارْتھَنْچَ یے تَسْیاجْناح پالَیَنْتِ تَ ایوَ دھَنْیاح۔ 14
amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|
کُکُّرَے رْمایاوِبھِح پُنْگامِبھِ رْنَرَہَنْترِبھِ رْدیوارْچَّکَیح سَرْوَّیرَنرِتے پْرِییَمانَیرَنرِتاچارِبھِشْچَ بَہِح سْتھاتَوْیَں۔ 15
kukkurai rmAyAvibhiH puggAmibhi rnarahantRbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|
مَنْڈَلِیشُ یُشْمَبھْیَمیتیشاں ساکْشْیَدانارْتھَں یِیشُرَہَں سْوَدُوتَں پْریشِتَوانْ، اَہَمیوَ دایُودو مُولَں وَںشَشْچَ، اَہَں تیجومَیَپْرَبھاتِییَتاراسْوَرُوپَح۔ 16
maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|
آتْما کَنْیا چَ کَتھَیَتَح، تْوَیاگَمْیَتاں۔ شْروتاپِ وَدَتُ، آگَمْیَتامِتِ۔ یَشْچَ ترِشارْتَّح سَ آگَچّھَتُ یَشْچیچّھَتِ سَ وِنا مُولْیَں جِیوَنَدایِ جَلَں گرِہْلاتُ۔ 17
AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|
یَح کَشْچِدْ ایتَدْگْرَنْتھَسْتھَبھَوِشْیَدْواکْیانِ شرِنوتِ تَسْما اَہَں ساکْشْیَمِدَں دَدامِ، کَشْچِدْ یَدْیَپَرَں کِمَپْییتیشُ یوجَیَتِ تَرْہِیشْوَروگْرَنْتھےسْمِنْ لِکھِتانْ دَنْڈانْ تَسْمِنّیوَ یوجَیِشْیَتِ۔ 18
yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESu yOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEva yOjayiSyati|
یَدِ چَ کَشْچِدْ ایتَدْگْرَنْتھَسْتھَبھَوِشْیَدْواکْییبھْیَح کِمَپْیَپَہَرَتِ تَرْہِیشْوَرو گْرَنْتھے سْمِنْ لِکھِتاتْ جِیوَنَورِکْشاتْ پَوِتْرَنَگَراچَّ تَسْیاںشَمَپَہَرِشْیَتِ۔ 19
yadi ca kazcid EtadgranthasthabhaviSyadvAkyEbhyaH kimapyapaharati tarhIzvarO granthE 'smin likhitAt jIvanavRkSAt pavitranagarAcca tasyAMzamapahariSyati|
ایتَتْ ساکْشْیَں یو دَداتِ سَ ایوَ وَکْتِ سَتْیَمْ اَہَں تُورْنَمْ آگَچّھامِ۔ تَتھاسْتُ۔ پْرَبھو یِیشو، آگَمْیَتاں بھَوَتا۔ 20
Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzO, AgamyatAM bhavatA|
اَسْماکَں پْرَبھو رْیِیشُکھْرِیشْٹَسْیانُگْرَہَح سَرْوّیشُ یُشْماسُ وَرْتَّتاں۔ آمینْ۔ 21
asmAkaM prabhO ryIzukhrISTasyAnugrahaH sarvvESu yuSmAsu varttatAM|AmEn|

< پْرَکاشِتَں 22 +