< پْرَکاشِتَں 22 +
اَنَنْتَرَں سَ سْپھَٹِکَوَتْ نِرْمَّلَمْ اَمرِتَتویَسْیَ سْروتو مامْ اَاُرْشَیَتْ تَدْ اِیشْوَرَسْیَ میشَشاوَکَسْیَ چَ سِںہاسَناتْ نِرْگَچّھَتِ۔ | 1 |
anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm aurzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|
نَگَرْیّا مارْگَمَدھْیے تَسْیا نَدْیاح پارْشْوَیورَمرِتَورِکْشا وِدْیَنْتے تیشاں دْوادَشَپھَلانِ بھَوَنْتِ، ایکَیکو ورِکْشَح پْرَتِماسَں سْوَپھَلَں پھَلَتِ تَدْورِکْشَپَتْرانِ چانْیَجاتِییانامْ آروگْیَجَنَکانِ۔ | 2 |
nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|
اَپَرَں کِمَپِ شاپَگْرَسْتَں پُنَ رْنَ بھَوِشْیَتِ تَسْیا مَدھْیَ اِیشْوَرَسْیَ میشَشاوَکَسْیَ چَ سِںہاسَنَں سْتھاسْیَتِ تَسْیَ داساشْچَ تَں سیوِشْیَنْتے۔ | 3 |
aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhya Izvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzca taM sEviSyantE|
تَسْیَ وَدَنَدَرْشَنَں پْراپْسْیَنْتِ بھالیشُ چَ تَسْیَ نامَ لِکھِتَں بھَوِشْیَتِ۔ | 4 |
tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati|
تَدانِیں راتْرِح پُنَ رْنَ بھَوِشْیَتِ یَتَح پْرَبھُح پَرَمیشْوَرَسْتانْ دِیپَیِشْیَتِ تے چانَنْتَکالَں یاوَدْ راجَتْوَں کَرِشْیَنْتے۔ (aiōn ) | 5 |
tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE| (aiōn )
اَنَنْتَرَں سَ مامْ اَوَدَتْ، واکْیانِیمانِ وِشْواسْیانِ سَتْیانِ چَ، اَچِرادْ یَے رْبھَوِتَوْیَں تانِ سْوَداسانْ جْناپَیِتُں پَوِتْرَبھَوِشْیَدْوادِناں پْرَبھُح پَرَمیشْوَرَح سْوَدُوتَں پْریشِتَوانْ۔ | 6 |
anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|
پَشْیاہَں تُورْنَمْ آگَچّھامِ، ایتَدْگْرَنْتھَسْیَ بھَوِشْیَدْواکْیانِ یَح پالَیَتِ سَ ایوَ دھَنْیَح۔ | 7 |
pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|
یوہَنَہَمْ ایتانِ شْرُتَوانْ درِشْٹَواںشْچاسْمِ شْرُتْوا درِشْٹْوا چَ تَدَّرْشَکَدُوتَسْیَ پْرَنامارْتھَں تَچَّرَنَیورَنْتِکے پَتَں۔ | 8 |
yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM|
تَتَح سَ مامْ اَوَدَتْ ساوَدھانو بھَوَ مَیوَں کرِرُ، تْوَیا تَوَ بھْراترِبھِ رْبھَوِشْیَدْوادِبھِریتَدْگْرَنْتھَسْتھَواکْیَپالَنَکارِبھِشْچَ سَہَداسو ہَں۔ تْوَمْ اِیشْوَرَں پْرَنَمَ۔ | 9 |
tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayA tava bhrAtRbhi rbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizca sahadAsO 'haM| tvam IzvaraM praNama|
سَ پُنَ رْمامْ اَوَدَتْ، ایتَدْگْرَنْتھَسْتھَبھَوِشْیَدْواکْیانِ تْوَیا نَ مُدْرانْکَیِتَوْیانِ یَتَح سَمَیو نِکَٹَوَرْتِّی۔ | 10 |
sa puna rmAm avadat, EtadgranthasthabhaviSyadvAkyAni tvayA na mudrAgkayitavyAni yataH samayO nikaTavarttI|
اَدھَرْمّاچارَ اِتَح پَرَمَپْیَدھَرْمَّمْ آچَرَتُ، اَمیدھْیاچارَ اِتَح پَرَمَپْیَمیدھْیَمْ آچَرَتُ دھَرْمّاچارَ اِتَح پَرَمَپِ دھَرْمَّمْ آچَرَتُ پَوِتْراچارَشْچیتَح پَرَمَپِ پَوِتْرَمْ آچَرَتُ۔ | 11 |
adharmmAcAra itaH paramapyadharmmam Acaratu, amEdhyAcAra itaH paramapyamEdhyam Acaratu dharmmAcAra itaH paramapi dharmmam Acaratu pavitrAcArazcEtaH paramapi pavitram Acaratu|
پَشْیاہَں تُورْنَمْ آگَچّھامِ، ایکَیکَسْمَے سْوَکْرِیانُیایِپھَلَدانارْتھَں مَدّاتَوْیَپھَلَں مَمَ سَمَوَرْتِّ۔ | 12 |
pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|
اَہَں کَح کْشَشْچَ پْرَتھَمَح شیشَشْچادِرَنْتَشْچَ۔ | 13 |
ahaM kaH kSazca prathamaH zESazcAdirantazca|
اَمُتَورِکْشَسْیادھِکارَپْراپْتْیَرْتھَں دْوارَے رْنَگَرَپْرَویشارْتھَنْچَ یے تَسْیاجْناح پالَیَنْتِ تَ ایوَ دھَنْیاح۔ | 14 |
amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|
کُکُّرَے رْمایاوِبھِح پُنْگامِبھِ رْنَرَہَنْترِبھِ رْدیوارْچَّکَیح سَرْوَّیرَنرِتے پْرِییَمانَیرَنرِتاچارِبھِشْچَ بَہِح سْتھاتَوْیَں۔ | 15 |
kukkurai rmAyAvibhiH puggAmibhi rnarahantRbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|
مَنْڈَلِیشُ یُشْمَبھْیَمیتیشاں ساکْشْیَدانارْتھَں یِیشُرَہَں سْوَدُوتَں پْریشِتَوانْ، اَہَمیوَ دایُودو مُولَں وَںشَشْچَ، اَہَں تیجومَیَپْرَبھاتِییَتاراسْوَرُوپَح۔ | 16 |
maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|
آتْما کَنْیا چَ کَتھَیَتَح، تْوَیاگَمْیَتاں۔ شْروتاپِ وَدَتُ، آگَمْیَتامِتِ۔ یَشْچَ ترِشارْتَّح سَ آگَچّھَتُ یَشْچیچّھَتِ سَ وِنا مُولْیَں جِیوَنَدایِ جَلَں گرِہْلاتُ۔ | 17 |
AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|
یَح کَشْچِدْ ایتَدْگْرَنْتھَسْتھَبھَوِشْیَدْواکْیانِ شرِنوتِ تَسْما اَہَں ساکْشْیَمِدَں دَدامِ، کَشْچِدْ یَدْیَپَرَں کِمَپْییتیشُ یوجَیَتِ تَرْہِیشْوَروگْرَنْتھےسْمِنْ لِکھِتانْ دَنْڈانْ تَسْمِنّیوَ یوجَیِشْیَتِ۔ | 18 |
yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESu yOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEva yOjayiSyati|
یَدِ چَ کَشْچِدْ ایتَدْگْرَنْتھَسْتھَبھَوِشْیَدْواکْییبھْیَح کِمَپْیَپَہَرَتِ تَرْہِیشْوَرو گْرَنْتھے سْمِنْ لِکھِتاتْ جِیوَنَورِکْشاتْ پَوِتْرَنَگَراچَّ تَسْیاںشَمَپَہَرِشْیَتِ۔ | 19 |
yadi ca kazcid EtadgranthasthabhaviSyadvAkyEbhyaH kimapyapaharati tarhIzvarO granthE 'smin likhitAt jIvanavRkSAt pavitranagarAcca tasyAMzamapahariSyati|
ایتَتْ ساکْشْیَں یو دَداتِ سَ ایوَ وَکْتِ سَتْیَمْ اَہَں تُورْنَمْ آگَچّھامِ۔ تَتھاسْتُ۔ پْرَبھو یِیشو، آگَمْیَتاں بھَوَتا۔ | 20 |
Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzO, AgamyatAM bhavatA|
اَسْماکَں پْرَبھو رْیِیشُکھْرِیشْٹَسْیانُگْرَہَح سَرْوّیشُ یُشْماسُ وَرْتَّتاں۔ آمینْ۔ | 21 |
asmAkaM prabhO ryIzukhrISTasyAnugrahaH sarvvESu yuSmAsu varttatAM|AmEn|