< پْرَکاشِتَں 18 >

تَدَنَنْتَرَں سْوَرْگادْ اَوَروہَنْ اَپَرَ ایکو دُوتو مَیا درِشْٹَح سَ مَہاپَراکْرَمَوِشِشْٹَسْتَسْیَ تیجَسا چَ پرِتھِوِی دِیپْتا۔ 1
tadanantaraM svargAd avarOhan apara EkO dUtO mayA dRSTaH sa mahAparAkramaviziSTastasya tEjasA ca pRthivI dIptA|
سَ بَلَوَتا سْوَرینَ واچَمِمامْ اَگھوشَیَتْ پَتِتا پَتِتا مَہابابِلْ، سا بھُوتاناں وَسَتِح سَرْوّیشامْ اَشُچْیاتْمَناں کارا سَرْوّیشامْ اَشُچِیناں گھرِنْیانانْچَ پَکْشِناں پِنْجَرَشْچابھَوَتْ۔ 2
sa balavatA svarENa vAcamimAm aghOSayat patitA patitA mahAbAbil, sA bhUtAnAM vasatiH sarvvESAm azucyAtmanAM kArA sarvvESAm azucInAM ghRNyAnAnjca pakSiNAM pinjjarazcAbhavat|
یَتَح سَرْوَّجاتِییاسْتَسْیا وْیَبھِچارَجاتاں کوپَمَدِراں پِیتَوَنْتَح پرِتھِوْیا راجانَشْچَ تَیا سَہَ وْیَبھِچارَں کرِتَوَنْتَح پرِتھِوْیا وَنِجَشْچَ تَسْیاح سُکھَبھوگَباہُلْیادْ دھَناڈھْیَتاں گَتَوَنْتَح۔ 3
yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|
تَتَح پَرَں سْوَرْگاتْ مَیاپَرَ ایشَ رَوَح شْرُتَح، ہے مَمَ پْرَجاح، یُویَں یَتْ تَسْیاح پاپانامْ اَںشِنو نَ بھَوَتَ تَسْیا دَنْڈَیشْچَ دَنْڈَیُکْتا نَ بھَوَتَ تَدَرْتھَں تَتو نِرْگَچّھَتَ۔ 4
tataH paraM svargAt mayApara ESa ravaH zrutaH, hE mama prajAH, yUyaM yat tasyAH pApAnAm aMzinO na bhavata tasyA daNPaizca daNPayuktA na bhavata tadarthaM tatO nirgacchata|
یَتَسْتَسْیاح پاپانِ گَگَنَسْپَرْشانْیَبھَوَنْ تَسْیا اَدھَرْمَّکْرِیاشْچیشْوَرینَ سَںسْمرِتاح۔ 5
yatastasyAH pApAni gaganasparzAnyabhavan tasyA adharmmakriyAzcEzvarENa saMsmRtAH|
پَرانْ پْرَتِ تَیا یَدْوَدْ وْیَوَہرِتَں تَدْوَتْ تاں پْرَتِ وْیَوَہَرَتَ، تَسْیاح کَرْمَّناں دْوِگُنَپھَلانِ تَسْیَے دَتَّ، یَسْمِنْ کَںسے سا پَرانْ مَدْیَمْ اَپایَیَتْ تَمیوَ تَسْیاح پانارْتھَں دْوِگُنَمَدْیینَ پُورَیَتَ۔ 6
parAn prati tayA yadvad vyavahRtaM tadvat tAM prati vyavaharata, tasyAH karmmaNAM dviguNaphalAni tasyai datta, yasmin kaMsE sA parAn madyam apAyayat tamEva tasyAH pAnArthaM dviguNamadyEna pUrayata|
تَیا یاتْمَشْلاگھا یَشْچَ سُکھَبھوگَح کرِتَسْتَیو رْدْوِگُنَو یاتَناشوکَو تَسْیَے دَتَّ، یَتَح سا سْوَکِییانْتَحکَرَنے وَدَتِ، راجْنِیوَدْ اُپَوِشْٹاہَں ناناتھا نَ چَ شوکَوِتْ۔ 7
tayA yAtmazlAghA yazca sukhabhOgaH kRtastayO rdviguNau yAtanAzOkau tasyai datta, yataH sA svakIyAntaHkaraNE vadati, rAjnjIvad upaviSTAhaM nAnAthA na ca zOkavit|
تَسْمادْ دِوَسَ ایکَسْمِنْ مارِیدُرْبھِکْشَشوچَنَیح، سا سَماپْلوشْیَتے نارِی دھْیَکْشْیَتے وَہْنِنا چَ سا؛ یَدْ وِچارادھِپَسْتَسْیا بَلَوانْ پْرَبھُرِیشْوَرَح، 8
tasmAd divasa Ekasmin mArIdurbhikSazOcanaiH, sA samAplOSyatE nArI dhyakSyatE vahninA ca sA; yad vicArAdhipastasyA balavAn prabhurIzvaraH,
وْیَبھِچارَسْتَیا سارْدّھَں سُکھَبھوگَشْچَ یَیح کرِتَح، تے سَرْوَّ ایوَ راجانَسْتَدّاہَدھُومَدَرْشَناتْ، پْرَرودِشْیَنْتِ وَکْشاںسِ چاہَنِشْیَنْتِ باہُبھِح۔ 9
vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvva Eva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsi cAhaniSyanti bAhubhiH|
تَسْیاسْتَے رْیاتَنابھِیتے رْدُورے سْتھِتْویدَمُچْیَتے، ہا ہا بابِلْ مَہاسْتھانَ ہا پْرَبھاوانْوِتے پُرِ، ایکَسْمِنْ آگَتا دَنْڈے وِچاراجْنا تْوَدِییَکا۔ 10
tasyAstai ryAtanAbhItE rdUrE sthitvEdamucyatE, hA hA bAbil mahAsthAna hA prabhAvAnvitE puri, Ekasmin AgatA daNPE vicArAjnjA tvadIyakA|
میدِنْیا وَنِجَشْچَ تَسْیاح کرِتے رُدَنْتِ شوچَنْتِ چَ یَتَسْتیشاں پَنْیَدْرَوْیانِ کیناپِ نَ کْرِییَنْتے۔ 11
mEdinyA vaNijazca tasyAH kRtE rudanti zOcanti ca yatastESAM paNyadravyANi kEnApi na krIyantE|
پھَلَتَح سُوَرْنَرَوپْیَمَنِمُکْتاح سُوکْشْمَوَسْتْرانِ کرِشْنَلوہِتَواساںسِ پَٹَّوَسْتْرانِ سِنْدُورَوَرْنَواساںسِ چَنْدَنادِکاشْٹھانِ گَجَدَنْتینَ مَہارْگھَکاشْٹھینَ پِتَّلَلَوہابھْیاں مَرْمَّرَپْرَسْتَرینَ وا نِرْمِّتانِ سَرْوَّوِدھَپاتْرانِ 12
phalataH suvarNaraupyamaNimuktAH sUkSmavastrANi kRSNalOhitavAsAMsi paTTavastrANi sindUravarNavAsAMsi candanAdikASThAni gajadantEna mahArghakASThEna pittalalauhAbhyAM marmmaraprastarENa vA nirmmitAni sarvvavidhapAtrANi
تْوَگیلا دھُوپَح سُگَنْدھِدْرَوْیَں گَنْدھَرَسو دْراکْشارَسَسْتَیلَں شَسْیَچُورْنَں گودھُومو گاوو میشا اَشْوا رَتھا داسییا مَنُشْیَپْراناشْچَیتانِ پَنْیَدْرَوْیانِ کیناپِ نَ کْرِییَنْتے۔ 13
tvagElA dhUpaH sugandhidravyaM gandharasO drAkSArasastailaM zasyacUrNaM gOdhUmO gAvO mESA azvA rathA dAsEyA manuSyaprANAzcaitAni paNyadravyANi kEnApi na krIyantE|
تَوَ مَنوبھِلاشَسْیَ پھَلاناں سَمَیو گَتَح، تْوَتّو دُورِیکرِتَں یَدْیَتْ شوبھَنَں بھُوشَنَں تَوَ، کَداچَنَ تَدُدّیشو نَ پُنَ رْلَپْسْیَتے تْوَیا۔ 14
tava manO'bhilASasya phalAnAM samayO gataH, tvattO dUrIkRtaM yadyat zObhanaM bhUSaNaM tava, kadAcana taduddEzO na puna rlapsyatE tvayA|
تَدْوِکْریتارو یے وَنِجَسْتَیا دھَنِنو جاتاسْتے تَسْیا یاتَنایا بھَیادْ دُورے تِشْٹھَنَتو رودِشْیَنْتِ شوچَنْتَشْچیدَں گَدِشْیَنْتِ 15
tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyA bhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti
ہا ہا مَہاپُرِ، تْوَں سُوکْشْمَوَسْتْرَیح کرِشْنَلوہِتَوَسْتْرَیح سِنْدُورَوَرْنَواسوبھِشْچاچّھادِتا سْوَرْنَمَنِمُکْتابھِرَلَنْکرِتا چاسِیح، 16
hA hA mahApuri, tvaM sUkSmavastraiH kRSNalOhitavastraiH sindUravarNavAsObhizcAcchAditA svarNamaNimuktAbhiralagkRtA cAsIH,
کِنْتْویکَسْمِنْ دَنْڈے سا مَہاسَمْپَدْ لُپْتا۔ اَپَرَں پوتاناں کَرْنَدھاراح سَمُوہَلوکا ناوِکاح سَمُدْرَوْیَوَسایِنَشْچَ سَرْوّی 17
kintvEkasmin daNPE sA mahAsampad luptA| aparaM pOtAnAM karNadhArAH samUhalOkA nAvikAH samudravyavasAyinazca sarvvE
دُورے تِشْٹھَنْتَسْتَسْیا داہَسْیَ دھُومَں نِرِیکْشَمانا اُچَّیحسْوَرینَ وَدَنْتِ تَسْیا مَہانَگَرْیّاح کِں تُلْیَں؟ 18
dUrE tiSThantastasyA dAhasya dhUmaM nirIkSamANA uccaiHsvarENa vadanti tasyA mahAnagaryyAH kiM tulyaM?
اَپَرَں سْوَشِرَحسُ مرِتِّکاں نِکْشِپْیَ تے رُدَنْتَح شوچَنْتَشْچوچَّیحسْوَرینیدَں وَدَنْتِ ہا ہا یَسْیا مَہاپُرْیّا باہُلْیَدھَنَکارَناتْ، سَمْپَتِّح سَنْچِتا سَرْوَّیح سامُدْرَپوتَنایَکَیح، ایکَسْمِنّیوَ دَنْڈے سا سَمْپُورْنوچّھِنَّتاں گَتا۔ 19
aparaM svaziraHsu mRttikAM nikSipya tE rudantaH zOcantazcOccaiHsvarENEdaM vadanti hA hA yasyA mahApuryyA bAhulyadhanakAraNAt, sampattiH sanjcitA sarvvaiH sAmudrapOtanAyakaiH, EkasminnEva daNPE sA sampUrNOcchinnatAM gatA|
ہے سْوَرْگَواسِنَح سَرْوّے پَوِتْراح پْریرِتاشْچَ ہے۔ ہے بھاوِوادِنو یُویَں کرِتے تَسْیاح پْرَہَرْشَتَ۔ یُشْماکَں یَتْ تَیا سارْدّھَں یو وِوادَح پُرابھَوَتْ۔ دَنْڈَں سَمُچِتَں تَسْیَ تَسْیَے وْیَتَرَدِیشْوَرَح۔۔ 20
hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH||
اَنَنْتَرَمْ ایکو بَلَوانْ دُوتو برِہَتْپیشَنِیپْرَسْتَرَتُلْیَں پاشانَمیکَں گرِہِیتْوا سَمُدْرے نِکْشِپْیَ کَتھِتَوانْ، اِیدرِگْبَلَپْرَکاشینَ بابِلْ مَہانَگَرِی نِپاتَیِشْیَتے تَتَسْتَسْیا اُدّیشَح پُنَ رْنَ لَپْسْیَتے۔ 21
anantaram EkO balavAn dUtO bRhatpESaNIprastaratulyaM pASANamEkaM gRhItvA samudrE nikSipya kathitavAn, IdRgbalaprakAzEna bAbil mahAnagarI nipAtayiSyatE tatastasyA uddEzaH puna rna lapsyatE|
وَلَّکِیوادِناں شَبْدَں پُنَ رْنَ شْروشْیَتے تْوَیِ۔ گاتھاکانانْچَ شَبْدو وا وَںشِیتُورْیّادِوادِناں۔ شِلْپَکَرْمَّکَرَح کو پِ پُنَ رْنَ دْرَکْشْیَتے تْوَیِ۔ پیشَنِیپْرَسْتَرَدھْوانَح پُنَ رْنَ شْروشْیَتے تْوَیِ۔ 22
vallakIvAdinAM zabdaM puna rna zrOSyatE tvayi| gAthAkAnAnjca zabdO vA vaMzItUryyAdivAdinAM| zilpakarmmakaraH kO 'pi puna rna drakSyatE tvayi| pESaNIprastaradhvAnaH puna rna zrOSyatE tvayi|
دِیپَسْیاپِ پْرَبھا تَدْوَتْ پُنَ رْنَ دْرَکْشْیَتے تْوَیِ۔ نَ کَنْیاوَرَیوح شَبْدَح پُنَح سَںشْروشْیَتے تْوَیِ۔ یَسْمانْمُکھْیاح پرِتھِوْیا یے وَنِجَسْتےبھَوَنْ تَوَ۔ یَسْماچَّ جاتَیَح سَرْوّا موہِتاسْتَوَ مایَیا۔ 23
dIpasyApi prabhA tadvat puna rna drakSyatE tvayi| na kanyAvarayOH zabdaH punaH saMzrOSyatE tvayi| yasmAnmukhyAH pRthivyA yE vaNijastE'bhavan tava| yasmAcca jAtayaH sarvvA mOhitAstava mAyayA|
بھاوِوادِپَوِتْراناں یاوَنْتَشْچَ ہَتا بھُوِ۔ سَرْوّیشاں شونِتَں تیشاں پْراپْتَں سَرْوَّں تَوانْتَرے۔۔ 24
bhAvivAdipavitrANAM yAvantazca hatA bhuvi| sarvvESAM zONitaM tESAM prAptaM sarvvaM tavAntarE||

< پْرَکاشِتَں 18 >