< پھِلِپِنَح 3 >

ہے بھْراتَرَح، شیشے وَدامِ یُویَں پْرَبھاوانَنْدَتَ۔ پُنَح پُنَریکَسْیَ وَچو لیکھَنَں مَمَ کْلیشَدَں نَہِ یُشْمَدَرْتھَنْچَ بھْرَمَناشَکَں بھَوَتِ۔ 1
he bhrātaraḥ, śeṣe vadāmi yūyaṁ prabhāvānandata| punaḥ punarekasya vaco lekhanaṁ mama kleśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|
یُویَں کُکُّریبھْیَح ساوَدھانا بھَوَتَ دُشْکَرْمَّکارِبھْیَح ساوَدھانا بھَوَتَ چھِنَّمُولیبھْیو لوکیبھْیَشْچَ ساوَدھانا بھَوَتَ۔ 2
yūyaṁ kukkurebhyaḥ sāvadhānā bhavata duṣkarmmakāribhyaḥ sāvadhānā bhavata chinnamūlebhyo lokebhyaśca sāvadhānā bhavata|
وَیَمیوَ چھِنَّتْوَچو لوکا یَتو وَیَمْ آتْمَنیشْوَرَں سیوامَہے کھْرِیشْٹینَ یِیشُنا شْلاگھامَہے شَرِیرینَ چَ پْرَگَلْبھَتاں نَ کُرْوّامَہے۔ 3
vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|
کِنْتُ شَرِیرے مَمَ پْرَگَلْبھَتایاح کارَنَں وِدْیَتے، کَشْچِدْ یَدِ شَرِیرینَ پْرَگَلْبھَتاں چِکِیرْشَتِ تَرْہِ تَسْمادْ اَپِ مَمَ پْرَگَلْبھَتایا گُرُتَرَں کارَنَں وِدْیَتے۔ 4
kintu śarīre mama pragalbhatāyāḥ kāraṇaṁ vidyate, kaścid yadi śarīreṇa pragalbhatāṁ cikīrṣati tarhi tasmād api mama pragalbhatāyā gurutaraṁ kāraṇaṁ vidyate|
یَتوہَمْ اَشْٹَمَدِوَسے تْوَکْچھیدَپْراپْتَ اِسْراییلْوَںشِییو بِنْیامِینَگوشْٹھِییَ اِبْرِکُلَجاتَ اِبْرِیو وْیَوَسْتھاچَرَنے پھِرُوشِی 5
yato'ham aṣṭamadivase tvakchedaprāpta isrāyelvaṁśīyo binyāmīnagoṣṭhīya ibrikulajāta ibriyo vyavasthācaraṇe phirūśī
دھَرْمّوتْساہَکارَناتْ سَمِتیرُپَدْرَوَکارِی وْیَوَسْتھاتو لَبھْیے پُنْیے چانِنْدَنِییَح۔ 6
dharmmotsāhakāraṇāt samiterupadravakārī vyavasthāto labhye puṇye cānindanīyaḥ|
کِنْتُ مَمَ یَدْیَتْ لَبھْیَمْ آسِیتْ تَتْ سَرْوَّمْ اَہَں کھْرِیشْٹَسْیانُرودھاتْ کْشَتِمْ اَمَنْیے۔ 7
kintu mama yadyat labhyam āsīt tat sarvvam ahaṁ khrīṣṭasyānurodhāt kṣatim amanye|
کِنْچادھُناپْیَہَں مَتْپْرَبھوح کھْرِیشْٹَسْیَ یِیشو رْجْنانَسْیوتْکرِشْٹَتاں بُدّھوا تَتْ سَرْوَّں کْشَتِں مَنْیے۔ 8
kiñcādhunāpyahaṁ matprabhoḥ khrīṣṭasya yīśo rjñānasyotkṛṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manye|
یَتو ہیتورَہَں یَتْ کھْرِیشْٹَں لَبھییَ وْیَوَسْتھاتو جاتَں سْوَکِییَپُنْیَنْچَ نَ دھارَیَنْ کِنْتُ کھْرِیشْٹے وِشْوَسَناتْ لَبھْیَں یَتْ پُنْیَمْ اِیشْوَرینَ وِشْواسَں درِشْٹْوا دِییَتے تَدیوَ دھارَیَنْ یَتْ کھْرِیشْٹے وِدْیییَ تَدَرْتھَں تَسْیانُرودھاتْ سَرْوّیشاں کْشَتِں سْوِیکرِتْیَ تانِ سَرْوّانْیَوَکَرانِوَ مَنْیے۔ 9
yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|
یَتو ہیتورَہَں کھْرِیشْٹَں تَسْیَ پُنَرُتّھِتے رْگُنَں تَسْیَ دُحکھاناں بھاگِتْوَنْچَ جْناتْوا تَسْیَ مرِتْیوراکرِتِنْچَ گرِہِیتْوا 10
yato hetorahaṁ khrīṣṭaṁ tasya punarutthite rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mṛtyorākṛtiñca gṛhītvā
یینَ کینَچِتْ پْرَکارینَ مرِتاناں پُنَرُتّھِتِں پْراپْتُں یَتے۔ 11
yena kenacit prakāreṇa mṛtānāṁ punarutthitiṁ prāptuṁ yate|
مَیا تَتْ سَرْوَّمْ اَدھُنا پْراپِ سِدّھَتا والَمْبھِ تَنَّہِ کِنْتُ یَدَرْتھَمْ اَہَں کھْرِیشْٹینَ دھارِتَسْتَدْ دھارَیِتُں دھاوامِ۔ 12
mayā tat sarvvam adhunā prāpi siddhatā vālambhi tannahi kintu yadartham ahaṁ khrīṣṭena dhāritastad dhārayituṁ dhāvāmi|
ہے بھْراتَرَح، مَیا تَدْ دھارِتَمْ اِتِ نَ مَنْیَتے کِنْتْویتَدَیکَماتْرَں وَدامِ یانِ پَشْچاتْ سْتھِتانِ تانِ وِسْمرِتْیاہَمْ اَگْرَسْتھِتانْیُدِّشْیَ 13
he bhrātaraḥ, mayā tad dhāritam iti na manyate kintvetadaikamātraṁ vadāmi yāni paścāt sthitāni tāni vismṛtyāham agrasthitānyuddiśya
پُورْنَیَتْنینَ لَکْشْیَں پْرَتِ دھاوَنْ کھْرِیشْٹَیِیشُنورْدّھواتْ مامْ آہْوَیَتَ اِیشْوَراتْ جیترِپَنَں پْراپْتُں چیشْٹے۔ 14
pūrṇayatnena lakṣyaṁ prati dhāvan khrīṣṭayīśunorddhvāt mām āhvayata īśvarāt jetṛpaṇaṁ prāptuṁ ceṣṭe|
اَسْماکَں مَدھْیے یے سِدّھاسْتَیح سَرْوَّیسْتَدیوَ بھاوْیَتاں، یَدِ چَ کَنْچَنَ وِشَیَمْ اَدھِ یُشْماکَمْ اَپَرو بھاوو بھَوَتِ تَرْہِیشْوَرَسْتَمَپِ یُشْماکَں پْرَتِ پْرَکاشَیِشْیَتِ۔ 15
asmākaṁ madhye ye siddhāstaiḥ sarvvaistadeva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparo bhāvo bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati|
کِنْتُ وَیَں یَدْیَدْ اَوَگَتا آسْمَسْتَتْراسْمابھِریکو وِدھِراچَرِتَوْیَ ایکَبھاوَے رْبھَوِتَوْیَنْچَ۔ 16
kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|
ہے بھْراتَرَح، یُویَں مَمانُگامِنو بھَوَتَ وَیَنْچَ یادرِگاچَرَنَسْیَ نِدَرْشَنَسْوَرُوپا بھَوامَسْتادرِگاچارِنو لوکانْ آلوکَیَدھْوَں۔ 17
he bhrātaraḥ, yūyaṁ mamānugāmino bhavata vayañca yādṛgācaraṇasya nidarśanasvarūpā bhavāmastādṛgācāriṇo lokān ālokayadhvaṁ|
یَتونیکے وِپَتھے چَرَنْتِ تے چَ کھْرِیشْٹَسْیَ کْرُشَسْیَ شَتْرَوَ اِتِ پُرا مَیا پُنَح پُنَح کَتھِتَمْ اَدھُناپِ رُدَتا مَیا کَتھْیَتے۔ 18
yato'neke vipathe caranti te ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyate|
تیشاں شیشَدَشا سَرْوَّناشَ اُدَرَشْچیشْوَرو لَجّا چَ شْلاگھا پرِتھِوْیانْچَ لَگْنَں مَنَح۔ 19
teṣāṁ śeṣadaśā sarvvanāśa udaraśceśvaro lajjā ca ślāghā pṛthivyāñca lagnaṁ manaḥ|
کِنْتْوَسْماکَں جَنَپَدَح سْوَرْگے وِدْیَتے تَسْماچّاگَمِشْیَنْتَں تْراتارَں پْرَبھُں یِیشُکھْرِیشْٹَں وَیَں پْرَتِیکْشامَہے۔ 20
kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|
سَ چَ یَیا شَکْتْیا سَرْوّانْییوَ سْوَسْیَ وَشِیکَرْتُّں پارَیَتِ تَیاسْماکَمْ اَدھَمَں شَرِیرَں رُوپانْتَرِیکرِتْیَ سْوَکِییَتیجومَیَشَرِیرَسْیَ سَماکارَں کَرِشْیَتِ۔ 21
sa ca yayā śaktyā sarvvāṇyeva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkṛtya svakīyatejomayaśarīrasya samākāraṁ kariṣyati|

< پھِلِپِنَح 3 >