< مَتھِح 5 >
اَنَنْتَرَں سَ جَنَنِوَہَں نِرِیکْشْیَ بھُودھَروپَرِ وْرَجِتْوا سَمُپَوِویشَ۔ | 1 |
anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza|
تَدانِیں شِشْییشُ تَسْیَ سَمِیپَماگَتیشُ تینَ تیبھْیَ ایشا کَتھا کَتھْیانْچَکْرے۔ | 2 |
tadAnIM ziSyESu tasya samIpamAgatESu tEna tEbhya ESA kathA kathyAnjcakrE|
اَبھِمانَہِینا جَنا دھَنْیاح، یَتَسْتے سْوَرْگِییَراجْیَمْ اَدھِکَرِشْیَنْتِ۔ | 3 |
abhimAnahInA janA dhanyAH, yatastE svargIyarAjyam adhikariSyanti|
کھِدْیَمانا مَنُجا دھَنْیاح، یَسْماتْ تے سانْتْوَناں پْراپْسَنْتِ۔ | 4 |
khidyamAnA manujA dhanyAH, yasmAt tE sAntvanAM prApsanti|
نَمْرا مانَواشْچَ دھَنْیاح، یَسْماتْ تے میدِنِیمْ اَدھِکَرِشْیَنْتِ۔ | 5 |
namrA mAnavAzca dhanyAH, yasmAt tE mEdinIm adhikariSyanti|
دھَرْمّایَ بُبھُکْشِتاح ترِشارْتّاشْچَ مَنُجا دھَنْیاح، یَسْماتْ تے پَرِتَرْپْسْیَنْتِ۔ | 6 |
dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt tE paritarpsyanti|
کرِپالَوو مانَوا دھَنْیاح، یَسْماتْ تے کرِپاں پْراپْسْیَنْتِ۔ | 7 |
kRpAlavO mAnavA dhanyAH, yasmAt tE kRpAM prApsyanti|
نِرْمَّلَہرِدَیا مَنُجاشْچَ دھَنْیاح، یَسْماتْ تَ اِیشْچَرَں دْرَکْشْیَنْتِ۔ | 8 |
nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|
میلَیِتارو مانَوا دھَنْیاح، یَسْماتْ تَ اِیشْچَرَسْیَ سَنْتانَتْوینَ وِکھْیاسْیَنْتِ۔ | 9 |
mElayitArO mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvEna vikhyAsyanti|
دھَرْمَّکارَناتْ تاڈِتا مَنُجا دھَنْیا، یَسْماتْ سْوَرْگِییَراجْیے تیشامَدھِکَرو وِدْیَتے۔ | 10 |
dharmmakAraNAt tAPitA manujA dhanyA, yasmAt svargIyarAjyE tESAmadhikarO vidyatE|
یَدا مَنُجا مَمَ نامَکرِتے یُشْمانْ نِنْدَنْتِ تاڈَیَنْتِ مرِشا نانادُرْوّاکْیانِ وَدَنْتِ چَ، تَدا یُیَں دھَنْیاح۔ | 11 |
yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
تَدا آنَنْدَتَ، تَتھا بھرِشَں ہْلادَدھْوَنْچَ، یَتَح سْوَرْگے بھُویاںسِ پھَلانِ لَپْسْیَدھْوے؛ تے یُشْماکَں پُراتَنانْ بھَوِشْیَدْوادِنوپِ تادرِگْ اَتاڈَیَنْ۔ | 12 |
tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|
یُیَں میدِنْیاں لَوَنَرُوپاح، کِنْتُ یَدِ لَوَنَسْیَ لَوَنَتْوَمْ اَپَیاتِ، تَرْہِ تَتْ کینَ پْرَکارینَ سْوادُیُکْتَں بھَوِشْیَتِ؟ تَتْ کَسْیاپِ کارْیَّسْیایوگْیَتْواتْ کیوَلَں بَہِح پْرَکْشیپْتُں نَراناں پَدَتَلینَ دَلَیِتُنْچَ یوگْیَں بھَوَتِ۔ | 13 |
yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|
یُویَں جَگَتِ دِیپْتِرُوپاح، بھُودھَروپَرِ سْتھِتَں نَگَرَں گُپْتَں بھَوِتُں نَہِ شَکْشْیَتِ۔ | 14 |
yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraM guptaM bhavituM nahi zakSyati|
اَپَرَں مَنُجاح پْرَدِیپانْ پْرَجْوالْیَ دْرونادھو نَ سْتھاپَیَنْتِ، کِنْتُ دِیپادھاروپَرْیّیوَ سْتھاپَیَنْتِ، تینَ تے دِیپا گیہَسْتھِتانْ سَکَلانْ پْرَکاشَیَنْتِ۔ | 15 |
aparaM manujAH pradIpAn prajvAlya drONAdhO na sthApayanti, kintu dIpAdhArOparyyEva sthApayanti, tEna tE dIpA gEhasthitAn sakalAn prakAzayanti|
یینَ مانَوا یُشْماکَں سَتْکَرْمّانِ وِلوکْیَ یُشْماکَں سْوَرْگَسْتھَں پِتَرَں دھَنْیَں وَدَنْتِ، تیشاں سَمَکْشَں یُشْماکَں دِیپْتِسْتادرِکْ پْرَکاشَتامْ۔ | 16 |
yEna mAnavA yuSmAkaM satkarmmANi vilOkya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, tESAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|
اَہَں وْیَوَسْتھاں بھَوِشْیَدْواکْیَنْچَ لوپْتُمْ آگَتَوانْ، اِتّھَں مانُبھَوَتَ، تے دْوے لوپْتُں ناگَتَوانْ، کِنْتُ سَپھَلے کَرْتُّمْ آگَتوسْمِ۔ | 17 |
ahaM vyavasthAM bhaviSyadvAkyanjca lOptum AgatavAn, itthaM mAnubhavata, tE dvE lOptuM nAgatavAn, kintu saphalE karttum AgatOsmi|
اَپَرَں یُشْمانْ اَہَں تَتھْیَں وَدامِ یاوَتْ وْیومَمیدِنْیو رْدھْوَںسو نَ بھَوِشْیَتِ، تاوَتْ سَرْوَّسْمِنْ سَپھَلے نَ جاتے وْیَوَسْتھایا ایکا ماتْرا بِنْدُریکوپِ وا نَ لوپْسْیَتے۔ | 18 |
aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyOmamEdinyO rdhvaMsO na bhaviSyati, tAvat sarvvasmin saphalE na jAtE vyavasthAyA EkA mAtrA bindurEkOpi vA na lOpsyatE|
تَسْماتْ یو جَنَ ایتاسامْ آجْنانامْ اَتِکْشُدْرامْ ایکاجْنامَپِی لَںگھَتے مَنُجاںنْچَ تَتھَیوَ شِکْشَیَتِ، سَ سْوَرْگِییَراجْیے سَرْوّیبھْیَح کْشُدْرَتْوینَ وِکھْیاسْیَتے، کِنْتُ یو جَنَسْتاں پالَیَتِ، تَتھَیوَ شِکْشَیَتِ چَ، سَ سْوَرْگِییَراجْیے پْرَدھانَتْوینَ وِکھْیاسْیَتے۔ | 19 |
tasmAt yO jana EtAsAm AjnjAnAm atikSudrAm EkAjnjAmapI laMghatE manujAMnjca tathaiva zikSayati, sa svargIyarAjyE sarvvEbhyaH kSudratvEna vikhyAsyatE, kintu yO janastAM pAlayati, tathaiva zikSayati ca, sa svargIyarAjyE pradhAnatvEna vikhyAsyatE|
اَپَرَں یُشْمانْ اَہَں وَدامِ، اَدھْیاپَکَپھِرُوشِمانَواناں دھَرْمّانُشْٹھاناتْ یُشْماکَں دھَرْمّانُشْٹھانے نوتَّمے جاتے یُویَمْ اِیشْوَرِییَراجْیَں پْرَویشْٹُں نَ شَکْشْیَتھَ۔ | 20 |
aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAnE nOttamE jAtE yUyam IzvarIyarAjyaM pravESTuM na zakSyatha|
اَپَرَنْچَ تْوَں نَرَں ما وَدھِیح، یَسْماتْ یو نَرَں ہَنْتِ، سَ وِچارَسَبھایاں دَنْڈارْہو بھَوِشْیَتِ، پُورْوَّکالِینَجَنیبھْیَ اِتِ کَتھِتَماسِیتْ، یُشْمابھِرَشْراوِ۔ | 21 |
aparanjca tvaM naraM mA vadhIH, yasmAt yO naraM hanti, sa vicArasabhAyAM daNPArhO bhaviSyati, pUrvvakAlInajanEbhya iti kathitamAsIt, yuSmAbhirazrAvi|
کِنْتْوَہَں یُشْمانْ وَدامِ، یَح کَشْچِتْ کارَنَں وِنا نِجَبھْراتْرے کُپْیَتِ، سَ وِچارَسَبھایاں دَنْڈارْہو بھَوِشْیَتِ؛ یَح کَشْچِچَّ سْوِییَسَہَجَں نِرْبّودھَں وَدَتِ، سَ مَہاسَبھایاں دَنْڈارْہو بھَوِشْیَتِ؛ پُنَشْچَ تْوَں مُوڈھَ اِتِ واکْیَں یَدِ کَشْچِتْ سْوِییَبھْراتَرَں وَکْتِ، تَرْہِ نَرَکاگْنَو سَ دَنْڈارْہو بھَوِشْیَتِ۔ (Geenna ) | 22 |
kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati| (Geenna )
اَتو ویدْیاح سَمِیپَں نِجَنَیویدْیے سَمانِیتےپِ نِجَبھْراتَرَں پْرَتِ کَسْماچِّتْ کارَناتْ تْوَں یَدِ دوشِی وِدْیَسے، تَدانِیں تَوَ تَسْیَ سْمرِتِ رْجایَتے چَ، | 23 |
atO vEdyAH samIpaM nijanaivEdyE samAnItE'pi nijabhrAtaraM prati kasmAccit kAraNAt tvaM yadi dOSI vidyasE, tadAnIM tava tasya smRti rjAyatE ca,
تَرْہِ تَسْیا ویدْیاح سَمِیپے نِجَنَیوَیدْیَں نِدھایَ تَدَیوَ گَتْوا پُورْوَّں تینَ سارْدّھَں مِلَ، پَشْچاتْ آگَتْیَ نِجَنَیویدْیَں نِویدَیَ۔ | 24 |
tarhi tasyA vEdyAH samIpE nijanaivaidyaM nidhAya tadaiva gatvA pUrvvaM tEna sArddhaM mila, pazcAt Agatya nijanaivEdyaM nivEdaya|
اَنْیَنْچَ یاوَتْ وِوادِنا سارْدّھَں وَرْتْمَنِ تِشْٹھَسِ، تاوَتْ تینَ سارْدّھَں میلَنَں کُرُ؛ نو چیتْ وِوادِی وِچارَیِتُح سَمِیپے تْواں سَمَرْپَیَتِ وِچارَیِتا چَ رَکْشِنَح سَنِّدھَو سَمَرْپَیَتِ تَدا تْوَں کارایاں بَدھْییتھاح۔ | 25 |
anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEna sArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyEthAH|
تَرْہِ تْوامَہَں تَتھْتھَں بْرَوِیمِ، شیشَکَپَرْدَکےپِ نَ پَرِشودھِتے تَسْماتْ سْتھاناتْ کَداپِ بَہِراگَنْتُں نَ شَکْشْیَسِ۔ | 26 |
tarhi tvAmahaM taththaM bravImi, zESakapardakE'pi na parizOdhitE tasmAt sthAnAt kadApi bahirAgantuM na zakSyasi|
اَپَرَں تْوَں ما وْیَبھِچَرَ، یَدیتَدْ وَچَنَں پُورْوَّکالِینَلوکیبھْیَح کَتھِتَماسِیتْ، تَدْ یُویَں شْرُتَوَنْتَح؛ | 27 |
aparaM tvaM mA vyabhicara, yadEtad vacanaM pUrvvakAlInalOkEbhyaH kathitamAsIt, tad yUyaM zrutavantaH;
کِنْتْوَہَں یُشْمانْ وَدامِ، یَدِ کَشْچِتْ کامَتَح کانْچَنَ یوشِتَں پَشْیَتِ، تَرْہِ سَ مَنَسا تَدَیوَ وْیَبھِچَرِتَوانْ۔ | 28 |
kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcana yOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|
تَسْماتْ تَوَ دَکْشِنَں نیتْرَں یَدِ تْواں بادھَتے، تَرْہِ تَنّیتْرَمْ اُتْپاٹْیَ دُورے نِکْشِپَ، یَسْماتْ تَوَ سَرْوَّوَپُشو نَرَکے نِکْشیپاتْ تَوَیکانْگَسْیَ ناشو وَرَں۔ (Geenna ) | 29 |
tasmAt tava dakSiNaM nEtraM yadi tvAM bAdhatE, tarhi tannEtram utpATya dUrE nikSipa, yasmAt tava sarvvavapuSO narakE nikSEpAt tavaikAggasya nAzO varaM| (Geenna )
یَدْوا تَوَ دَکْشِنَح کَرو یَدِ تْواں بادھَتے، تَرْہِ تَں کَرَں چھِتّوا دُورے نِکْشِپَ، یَتَح سَرْوَّوَپُشو نَرَکے نِکْشیپاتْ ایکانْگَسْیَ ناشو وَرَں۔ (Geenna ) | 30 |
yadvA tava dakSiNaH karO yadi tvAM bAdhatE, tarhi taM karaM chittvA dUrE nikSipa, yataH sarvvavapuSO narakE nikSEpAt EkAggasya nAzO varaM| (Geenna )
اُکْتَماسْتے، یَدِ کَشْچِنْ نِجَجایاں پَرِتْیَکْتُّمْ اِچّھَتِ، تَرْہِ سَ تَسْیَے تْیاگَپَتْرَں دَداتُ۔ | 31 |
uktamAstE, yadi kazcin nijajAyAM parityakttum icchati, tarhi sa tasyai tyAgapatraM dadAtu|
کِنْتْوَہَں یُشْمانْ وْیاہَرامِ، وْیَبھِچارَدوشے نَ جاتے یَدِ کَشْچِنْ نِجَجایاں پَرِتْیَجَتِ، تَرْہِ سَ تاں وْیَبھِچارَیَتِ؛ یَشْچَ تاں تْیَکْتاں سْتْرِیَں وِوَہَتِ، سوپِ وْیَبھِچَرَتِ۔ | 32 |
kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|
پُنَشْچَ تْوَں مرِشا شَپَتھَمْ نَ کُرْوَّنْ اِیشْچَرایَ نِجَشَپَتھَں پالَیَ، پُورْوَّکالِینَلوکیبھْیو یَیشا کَتھا کَتھِتا، تامَپِ یُویَں شْرُتَوَنْتَح۔ | 33 |
punazca tvaM mRSA zapatham na kurvvan IzcarAya nijazapathaM pAlaya, pUrvvakAlInalOkEbhyO yaiSA kathA kathitA, tAmapi yUyaM zrutavantaH|
کِنْتْوَہَں یُشْمانْ وَدامِ، کَمَپِ شَپَتھَں ما کارْشْٹَ، اَرْتھَتَح سْوَرْگَنامْنا نَ، یَتَح سَ اِیشْوَرَسْیَ سِںہاسَنَں؛ | 34 |
kintvahaM yuSmAn vadAmi, kamapi zapathaM mA kArSTa, arthataH svarganAmnA na, yataH sa Izvarasya siMhAsanaM;
پرِتھِوْیا نامْناپِ نَ، یَتَح سا تَسْیَ پادَپِیٹھَں؛ یِرُوشالَمو نامْناپِ نَ، یَتَح سا مَہاراجَسْیَ پُرِی؛ | 35 |
pRthivyA nAmnApi na, yataH sA tasya pAdapIThaM; yirUzAlamO nAmnApi na, yataH sA mahArAjasya purI;
نِجَشِرونامْناپِ نَ، یَسْماتْ تَسْیَیکَں کَچَمَپِ سِتَمْ اَسِتَں وا کَرْتُّں تْوَیا نَ شَکْیَتے۔ | 36 |
nijazirOnAmnApi na, yasmAt tasyaikaM kacamapi sitam asitaM vA karttuM tvayA na zakyatE|
اَپَرَں یُویَں سَںلاپَسَمَیے کیوَلَں بھَوَتِیتِ نَ بھَوَتِیتِ چَ وَدَتَ یَتَ اِتودھِکَں یَتْ تَتْ پاپاتْمَنو جایَتے۔ | 37 |
aparaM yUyaM saMlApasamayE kEvalaM bhavatIti na bhavatIti ca vadata yata itO'dhikaM yat tat pApAtmanO jAyatE|
اَپَرَں لوچَنَسْیَ وِنِمَیینَ لوچَنَں دَنْتَسْیَ وِنِمَیینَ دَنْتَح پُورْوَّکْتَمِدَں وَچَنَنْچَ یُشْمابھِرَشْرُویَتَ۔ | 38 |
aparaM lOcanasya vinimayEna lOcanaM dantasya vinimayEna dantaH pUrvvaktamidaM vacananjca yuSmAbhirazrUyata|
کِنْتْوَہَں یُشْمانْ وَدامِ یُویَں ہِںسَکَں نَرَں ما وْیاگھاتَیَتَ۔ کِنْتُ کینَچِتْ تَوَ دَکْشِنَکَپولے چَپیٹاگھاتے کرِتے تَں پْرَتِ وامَں کَپولَنْچَ وْیاگھوٹَیَ۔ | 39 |
kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|
اَپَرَں کینَچِتْ تْوَیا سارْدھْدَں وِوادَں کرِتْوا تَوَ پَرِدھییَوَسَنے جِگھرِتِتے تَسْمایُتَّرِییَوَسَنَمَپِ دیہِ۔ | 40 |
aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tava paridhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|
یَدِ کَشْچِتْ تْواں کْروشَمیکَں نَیَنارْتھَں اَنْیایَتو دھَرَتِ، تَدا تینَ سارْدھْدَں کْروشَدْوَیَں یاہِ۔ | 41 |
yadi kazcit tvAM krOzamEkaM nayanArthaM anyAyatO dharati, tadA tEna sArdhdaM krOzadvayaM yAhi|
یَشْچَ مانَوَسْتْواں یاچَتے، تَسْمَے دیہِ، یَدِ کَشْچِتْ تُبھْیَں دھارَیِتُمْ اِچّھَتِ، تَرْہِ تَں پْرَتِ پَراںمُکھو ما بھُوح۔ | 42 |
yazca mAnavastvAM yAcatE, tasmai dEhi, yadi kazcit tubhyaM dhArayitum icchati, tarhi taM prati parAMmukhO mA bhUH|
نِجَسَمِیپَوَسِنِ پْریمَ کُرُ، کِنْتُ شَتْرُں پْرَتِ دْویشَں کُرُ، یَدیتَتْ پُروکْتَں وَچَنَں ایتَدَپِ یُویَں شْرُتَوَنْتَح۔ | 43 |
nijasamIpavasini prEma kuru, kintu zatruM prati dvESaM kuru, yadEtat purOktaM vacanaM Etadapi yUyaM zrutavantaH|
کِنْتْوَہَں یُشْمانْ وَدامِ، یُویَں رِپُوَّپِ پْریمَ کُرُتَ، یے چَ یُشْمانْ شَپَنْتے، تانَ، آشِشَں وَدَتَ، یے چَ یُشْمانْ رِتِییَنْتے، تیشاں مَنْگَلَں کُرُتَ، یے چَ یُشْمانْ نِنْدَنْتِ، تاڈَیَنْتِ چَ، تیشاں کرِتے پْرارْتھَیَدھْوَں۔ | 44 |
kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yE ca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RtIyantE, tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca, tESAM kRtE prArthayadhvaM|
تَتْرَ یَح سَتامَسَتانْچوپَرِ پْرَبھاکَرَمْ اُدایَیَتِ، تَتھا دھارْمِّکانامَدھارْمِّکانانْچوپَرِ نِیرَں وَرْشَیَتِ تادرِشو یو یُشْماکَں سْوَرْگَسْتھَح پِتا، یُویَں تَسْیَیوَ سَنْتانا بھَوِشْیَتھَ۔ | 45 |
tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|
یے یُشْماسُ پْریمَ کُرْوَّنْتِ، یُویَں یَدِ کیوَلَں تیوّیوَ پْریمَ کُرُتھَ، تَرْہِ یُشْماکَں کِں پھَلَں بھَوِشْیَتِ؟ چَنْڈالا اَپِ تادرِشَں کِں نَ کُرْوَّنْتِ؟ | 46 |
yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?
اَپَرَں یُویَں یَدِ کیوَلَں سْوِییَبھْراترِتْوینَ نَمَتَ، تَرْہِ کِں مَہَتْ کَرْمَّ کُرُتھَ؟ چَنْڈالا اَپِ تادرِشَں کِں نَ کُرْوَّنْتِ؟ | 47 |
aparaM yUyaM yadi kEvalaM svIyabhrAtRtvEna namata, tarhi kiM mahat karmma kurutha? caNPAlA api tAdRzaM kiM na kurvvanti?
تَسْماتْ یُشْماکَں سْوَرْگَسْتھَح پِتا یَتھا پُورْنو بھَوَتِ، یُویَمَپِ تادرِشا بھَوَتَ۔ | 48 |
tasmAt yuSmAkaM svargasthaH pitA yathA pUrNO bhavati, yUyamapi tAdRzA bhavata|