< مَتھِح 3 >

تَدانوں یوہْنّاما مَجَّیِتا یِہُودِییَدیشَسْیَ پْرانْتَرَمْ اُپَسْتھایَ پْرَچارَیَنْ کَتھَیاماسَ، 1
tadānoṁ yohnnāmā majjayitā yihūdīyadeśasya prāntaram upasthāya pracārayan kathayāmāsa,
مَناںسِ پَراوَرْتَّیَتَ، سْوَرْگِییَراجَتْوَں سَمِیپَماگَتَمْ۔ 2
manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|
پَرَمیشَسْیَ پَنْتھانَں پَرِشْکُرُتَ سَرْوَّتَح۔ تَسْیَ راجَپَتھاںشْچَیوَ سَمِیکُرُتَ سَرْوَّتھا۔ اِتْییتَتْ پْرانْتَرے واکْیَں وَدَتَح کَسْیَچِدْ رَوَح۔۔ 3
parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
ایتَدْوَچَنَں یِشَیِیَبھَوِشْیَدْوادِنا یوہَنَمُدِّشْیَ بھاشِتَمْ۔ یوہَنو وَسَنَں مَہانْگَرومَجَں تَسْیَ کَٹَو چَرْمَّکَٹِبَنْدھَنَں؛ سَ چَ شُوکَکِیٹانْ مَدھُ چَ بھُکْتَوانْ۔ 4
etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
تَدانِیں یِرُوشالَمْنَگَرَنِواسِنَح سَرْوّے یِہُودِدیشِییا یَرْدَّنْتَٹِنْیا اُبھَیَتَٹَسْتھاشْچَ مانَوا بَہِراگَتْیَ تَسْیَ سَمِیپی 5
tadānīṁ yirūśālamnagaranivāsinaḥ sarvve yihūdideśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpe
سْوِییَں سْوِییَں دُرِتَمْ اَنْگِیکرِتْیَ تَسْیاں یَرْدَّنِ تینَ مَجِّتا بَبھُووُح۔ 6
svīyaṁ svīyaṁ duritam aṅgīkṛtya tasyāṁ yarddani tena majjitā babhūvuḥ|
اَپَرَں بَہُونْ پھِرُوشِنَح سِدُوکِنَشْچَ مَنُجانْ مَںکْتُں سْوَسَمِیپَمْ آگَچّھتو وِلوکْیَ سَ تانْ اَبھِدَدھَو، رے رے بھُجَگَوَںشا آگامِینَح کوپاتْ پَلایِتُں یُشْمانْ کَشْچیتِتَوانْ؟ 7
aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān?
مَنَحپَراوَرْتَّنَسْیَ سَمُچِتَں پھَلَں پھَلَتَ۔ 8
manaḥparāvarttanasya samucitaṁ phalaṁ phalata|
کِنْتْوَسْماکَں تاتَ اِبْراہِیمْ اَسْتِیتِ سْویشُ مَنَحسُ چِینْتَیَنْتو ما وْیاہَرَتَ۔ یَتو یُشْمانْ اَہَں وَدامِ، اِیشْوَرَ ایتیبھْیَح پاشانیبھْیَ اِبْراہِیمَح سَنْتانانْ اُتْپادَیِتُں شَکْنوتِ۔ 9
kintvasmākaṁ tāta ibrāhīm astīti sveṣu manaḥsu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhyaḥ pāṣāṇebhya ibrāhīmaḥ santānān utpādayituṁ śaknoti|
اَپَرَں پادَپاناں مُولے کُٹھارَ اِدانِیمَپِ لَگَنْ آسْتے، تَسْمادْ یَسْمِنْ پادَپے اُتَّمَں پھَلَں نَ بھَوَتِ، سَ کرِتّو مَدھْیےگْنِں نِکْشیپْسْیَتے۔ 10
aparaṁ pādapānāṁ mūle kuṭhāra idānīmapi lagan āste, tasmād yasmin pādape uttamaṁ phalaṁ na bhavati, sa kṛtto madhye'gniṁ nikṣepsyate|
اَپَرَمْ اَہَں مَنَحپَراوَرْتَّنَسُوچَکینَ مَجَّنینَ یُشْمانْ مَجَّیامِیتِ سَتْیَں، کِنْتُ مَمَ پَشْچادْ یَ آگَچّھَتِ، سَ مَتّوپِ مَہانْ، اَہَں تَدِییوپانَہَو ووڈھُمَپِ نَہِ یوگْیوسْمِ، سَ یُشْمانْ وَہْنِرُوپے پَوِتْرَ آتْمَنِ سَںمَجَّیِشْیَتِ۔ 11
aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|
تَسْیَ کارے سُورْپَ آسْتے، سَ سْوِییَشَسْیانِ سَمْیَکْ پْرَسْپھوٹْیَ نِجانْ سَکَلَگودھُومانْ سَںگرِہْیَ بھانْڈاگارے سْتھاپَیِشْیَتِ، کِںنْتُ سَرْوّانِ وُشانْیَنِرْوّانَوَہْنِنا داہَیِشْیَتِ۔ 12
tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoṭya nijān sakalagodhūmān saṁgṛhya bhāṇḍāgāre sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
اَنَنْتَرَں یِیشُ رْیوہَنا مَجِّتو بھَوِتُں گالِیلْپْرَدیشادْ یَرْدَّنِ تَسْیَ سَمِیپَمْ آجَگامَ۔ 13
anantaraṁ yīśu ryohanā majjito bhavituṁ gālīlpradeśād yarddani tasya samīpam ājagāma|
کِنْتُ یوہَنْ تَں نِشِدھْیَ بَبھاشے، تْوَں کِں مَمَ سَمِیپَمْ آگَچّھَسِ؟ وَرَں تْوَیا مَجَّنَں مَمَ پْرَیوجَنَمْ آسْتے۔ 14
kintu yohan taṁ niṣidhya babhāṣe, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayojanam āste|
تَدانِیں یِیشُح پْرَتْیَووچَتْ؛ اِیدانِیمْ اَنُمَنْیَسْوَ، یَتَ اِتّھَں سَرْوَّدھَرْمَّسادھَنَمْ اَسْماکَں کَرْتَّوْیَں، تَتَح سونْوَمَنْیَتَ۔ 15
tadānīṁ yīśuḥ pratyavocat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ so'nvamanyata|
اَنَنْتَرَں یِیشُرَمَّسِ مَجِّتُح سَنْ تَتْکْشَناتْ تویَمَدھْیادْ اُتّھایَ جَگامَ، تَدا جِیمُوتَدْوارے مُکْتے جاتے، سَ اِیشْوَرَسْیاتْمانَں کَپوتَوَدْ اَوَرُہْیَ سْووپَرْیّاگَچّھَنْتَں وِیکْشانْچَکْرے۔ 16
anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt toyamadhyād utthāya jagāma, tadā jīmūtadvāre mukte jāte, sa īśvarasyātmānaṁ kapotavad avaruhya svoparyyāgacchantaṁ vīkṣāñcakre|
اَپَرَمْ ایشَ مَمَ پْرِیَح پُتْرَ ایتَسْمِنّیوَ مَمَ مَہاسَنْتوشَ ایتادرِشِی وْیومَجا واگْ بَبھُووَ۔ 17
aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|

< مَتھِح 3 >