< مَتھِح 28 >

تَتَح پَرَں وِشْرامَوارَسْیَ شیشے سَپْتاہَپْرَتھَمَدِنَسْیَ پْرَبھوتے جاتے مَگْدَلِینِی مَرِیَمْ اَنْیَمَرِیَمْ چَ شْمَشانَں دْرَشْٹُماگَتا۔ 1
ततः परं विश्रामवारस्य शेषे सप्ताहप्रथमदिनस्य प्रभोते जाते मग्दलीनी मरियम् अन्यमरियम् च श्मशानं द्रष्टुमागता।
تَدا مَہانْ بھُوکَمْپوبھَوَتْ؛ پَرَمیشْوَرِییَدُوتَح سْوَرْگادَوَرُہْیَ شْمَشانَدْواراتْ پاشانَمَپَسارْیَّ تَدُپَرْیُّپَوِویشَ۔ 2
तदा महान् भूकम्पो. अभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।
تَدْوَدَنَں وِدْیُدْوَتْ تیجومَیَں وَسَنَں ہِمَشُبھْرَنْچَ۔ 3
तद्वदनं विद्युद्वत् तेजोमयं वसनं हिमशुभ्र न्च।
تَدانِیں رَکْشِنَسْتَدْبھَیاتْ کَمْپِتا مرِتَوَدْ بَبھُووَح۔ 4
तदानीं रक्षिणस्तद्भयात् कम्पिता मृतवद् बभूवः।
سَ دُوتو یوشِتو جَگادَ، یُویَں ما بھَیشْٹَ، کْرُشَہَتَیِیشُں مرِگَیَدھْوے تَدَہَں ویدْمِ۔ 5
स दूतो योषितो जगाद, यूयं मा भैष्ट, क्रुशहतयीशुं मृगयध्वे तदहं वेद्मि।
سوتْرَ ناسْتِ، یَتھاوَدَتْ تَتھوتّھِتَوانْ؛ ایتَتْ پْرَبھوح شَیَنَسْتھانَں پَشْیَتَ۔ 6
सो. अत्र नास्ति, यथावदत् तथोत्थितवान्; एतत् प्रभोः शयनस्थानं पश्यत।
تُورْنَں گَتْوا تَچّھِشْیانْ اِتِ وَدَتَ، سَ شْمَشانادْ اُدَتِشْٹھَتْ، یُشْماکَمَگْرے گالِیلَں یاسْیَتِ یُویَں تَتْرَ تَں وِیکْشِشْیَدھْوے، پَشْیَتاہَں وارْتّامِماں یُشْمانَوادِشَں۔ 7
तूर्णं गत्वा तच्छिष्यान् इति वदत, स श्मशानाद् उदतिष्ठत्, युष्माकमग्रे गालीलं यास्यति यूयं तत्र तं वीक्षिष्यध्वे, पश्यताहं वार्त्तामिमां युष्मानवादिषं।
تَتَسْتا بھَیاتْ مَہانَنْدانْچَ شْمَشاناتْ تُورْنَں بَہِرْبھُویَ تَچّھِشْیانْ وارْتّاں وَکْتُں دھاوِتَوَتْیَح۔ کِنْتُ شِشْیانْ وارْتّاں وَکْتُں یانْتِ، تَدا یِیشُ رْدَرْشَنَں دَتّوا تا جَگادَ، 8
ततस्ता भयात् महानन्दा न्च श्मशानात् तूर्णं बहिर्भूय तच्छिष्यान् वार्त्तां वक्तुं धावितवत्यः। किन्तु शिष्यान् वार्त्तां वक्तुं यान्ति, तदा यीशु र्दर्शनं दत्त्वा ता जगाद,
یُشْماکَں کَلْیانَں بھُویاتْ، تَتَسْتا آگَتْیَ تَتْپادَیوح پَتِتْوا پْرَنیمُح۔ 9
युष्माकं कल्याणं भूयात्, ततस्ता आगत्य तत्पादयोः पतित्वा प्रणेमुः।
یِیشُسْتا اَوادِیتْ، ما بِبھِیتَ، یُویَں گَتْوا مَمَ بھْراترِنْ گالِیلَں یاتُں وَدَتَ، تَتْرَ تے ماں دْرَکْشْیَنْتِ۔ 10
यीशुस्ता अवादीत्, मा बिभीत, यूयं गत्वा मम भ्रातृन् गालीलं यातुं वदत, तत्र ते मां द्रक्ष्यन्ति।
سْتْرِیو گَچّھَنْتِ، تَدا رَکْشِناں کیچِتْ پُرَں گَتْوا یَدْیَدْ گھَٹِتَں تَتْسَرْوَّں پْرَدھانَیاجَکانْ جْناپِتَوَنْتَح۔ 11
स्त्रियो गच्छन्ति, तदा रक्षिणां केचित् पुरं गत्वा यद्यद् घटितं तत्सर्व्वं प्रधानयाजकान् j नापितवन्तः।
تے پْراچِینَیح سَمَں سَںسَدَں کرِتْوا مَنْتْرَیَنْتو بَہُمُدْراح سینابھْیو دَتّواوَدَنْ، 12
ते प्राचीनैः समं संसदं कृत्वा मन्त्रयन्तो बहुमुद्राः सेनाभ्यो दत्त्वावदन्,
اَسْماسُ نِدْرِتیشُ تَچّھِشْیا یامِنْیاماگَتْیَ تَں ہرِتْوانَیَنْ، اِتِ یُویَں پْرَچارَیَتَ۔ 13
अस्मासु निद्रितेषु तच्छिष्या यामिन्यामागत्य तं हृत्वानयन्, इति यूयं प्रचारयत।
یَدْییتَدَدھِپَتیح شْروتْرَگوچَرِیبھَویتْ، تَرْہِ تَں بودھَیِتْوا یُشْمانَوِشْیامَح۔ 14
यद्येतदधिपतेः श्रोत्रगोचरीभवेत्, तर्हि तं बोधयित्वा युष्मानविष्यामः।
تَتَسْتے مُدْرا گرِہِیتْوا شِکْشانُرُوپَں کَرْمَّ چَکْرُح، یِہُودِییاناں مَدھْیے تَسْیادْیاپِ کِںوَدَنْتِی وِدْیَتے۔ 15
ततस्ते मुद्रा गृहीत्वा शिक्षानुरूपं कर्म्म चक्रुः, यिहूदीयानां मध्ये तस्याद्यापि किंवदन्ती विद्यते।
ایکادَشَ شِشْیا یِیشُنِرُوپِتاگالِیلَسْیادْرِں گَتْوا 16
एकादश शिष्या यीशुनिरूपितागालीलस्याद्रिं गत्वा
تَتْرَ تَں سَںوِیکْشْیَ پْرَنیمُح، کِنْتُ کیچِتْ سَنْدِگْدھَوَنْتَح۔ 17
तत्र तं संवीक्ष्य प्रणेमुः, किन्तु केचित् सन्दिग्धवन्तः।
یِیشُسْتیشاں سَمِیپَماگَتْیَ وْیاہرِتَوانْ، سْوَرْگَمیدِنْیوح سَرْوّادھِپَتِتْوَبھارو مَیَّرْپِتَ آسْتے۔ 18
यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
اَتو یُویَں پْرَیایَ سَرْوَّدیشِییانْ شِشْیانْ کرِتْوا پِتُح پُتْرَسْیَ پَوِتْرَسْیاتْمَنَشْچَ نامْنا تانَوَگاہَیَتَ؛ اَہَں یُشْمانْ یَدْیَدادِشَں تَدَپِ پالَیِتُں تانُپادِشَتَ۔ 19
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
پَشْیَتَ، جَگَدَنْتَں یاوَتْ سَداہَں یُشْمابھِح ساکَں تِشْٹھامِ۔ اِتِ۔ (aiōn g165) 20
पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति। (aiōn g165)

< مَتھِح 28 >