< مَتھِح 25 >

یا دَشَ کَنْیاح پْرَدِیپانْ گرِہْلَتْیو وَرَں ساکْشاتْ کَرْتُّں بَہِرِتاح، تابھِسْتَدا سْوَرْگِییَراجْیَسْیَ سادرِشْیَں بھَوِشْیَتِ۔ 1
या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
تاساں کَنْیاناں مَدھْیے پَنْچَ سُدھِیَح پَنْچَ دُرْدھِیَ آسَنْ۔ 2
तासां कन्यानां मध्ये प न्च सुधियः प न्च दुर्धिय आसन्।
یا دُرْدھِیَسْتاح پْرَدِیپانْ سَنْگے گرِہِیتْوا تَیلَں نَ جَگرِہُح، 3
या दुर्धियस्ताः प्रदीपान् स ण्गे गृहीत्वा तैलं न जगृहुः,
کِنْتُ سُدھِیَح پْرَدِیپانْ پاتْرینَ تَیلَنْچَ جَگرِہُح۔ 4
किन्तु सुधियः प्रदीपान् पात्रेण तैल न्च जगृहुः।
اَنَنْتَرَں وَرے وِلَمْبِتے تاح سَرْوّا نِدْراوِشْٹا نِدْراں جَگْمُح۔ 5
अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।
اَنَنْتَرَمْ اَرْدّھَراتْرے پَشْیَتَ وَرَ آگَچّھَتِ، تَں ساکْشاتْ کَرْتُّں بَہِرْیاتیتِ جَنَرَواتْ 6
अनन्तरम् अर्द्धरात्रे पश्यत वर आगच्छति, तं साक्षात् कर्त्तुं बहिर्यातेति जनरवात्
تاح سَرْوّاح کَنْیا اُتّھایَ پْرَدِیپانْ آسادَیِتُں آرَبھَنْتَ۔ 7
ताः सर्व्वाः कन्या उत्थाय प्रदीपान् आसादयितुं आरभन्त।
تَتو دُرْدھِیَح سُدھِیَ اُوچُح، کِنْچِتْ تَیلَں دَتَّ، پْرَدِیپا اَسْماکَں نِرْوّاناح۔ 8
ततो दुर्धियः सुधिय ऊचुः, कि न्चित् तैलं दत्त, प्रदीपा अस्माकं निर्व्वाणाः।
کِنْتُ سُدھِیَح پْرَتْیَوَدَنْ، دَتّے یُشْمانَسْماںشْچَ پْرَتِ تَیلَں نْیُونِیبھَویتْ، تَسْمادْ وِکْریترِناں سَمِیپَں گَتْوا سْوارْتھَں تَیلَں کْرِینِیتَ۔ 9
किन्तु सुधियः प्रत्यवदन्, दत्ते युष्मानस्मांश्च प्रति तैलं न्यूनीभवेत्, तस्माद् विक्रेतृणां समीपं गत्वा स्वार्थं तैलं क्रीणीत।
تَدا تاسُ کْریتُں گَتاسُ وَرَ آجَگامَ، تَتو یاح سَجِّتا آسَنْ، تاسْتینَ ساکَں وِواہِییَں ویشْمَ پْرَوِوِشُح۔ 10
तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।
اَنَنْتَرَں دْوارے رُدّھے اَپَراح کَنْیا آگَتْیَ جَگَدُح، ہے پْرَبھو، ہے پْرَبھو، اَسْمانْ پْرَتِ دْوارَں موچَیَ۔ 11
अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।
کِنْتُ سَ اُکْتَوانْ، تَتھْیَں وَدامِ، یُشْمانَہَں نَ ویدْمِ۔ 12
किन्तु स उक्तवान्, तथ्यं वदामि, युष्मानहं न वेद्मि।
اَتو جاگْرَتَح سَنْتَسْتِشْٹھَتَ، مَنُجَسُتَح کَسْمِنْ دِنے کَسْمِنْ دَنْڈے واگَمِشْیَتِ، تَدْ یُشْمابھِ رْنَ جْنایَتے۔ 13
अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न j नायते।
اَپَرَں سَ ایتادرِشَح کَسْیَچِتْ پُںسَسْتُلْیَح، یو دُورَدیشَں پْرَتِ یاتْراکالے نِجَداسانْ آہُویَ تیشاں سْوَسْوَسامَرْتھْیانُرُوپَمْ 14
अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम्
ایکَسْمِنْ مُدْراناں پَنْچَ پوٹَلِکاح اَنْیَسْمِںشْچَ دْوے پوٹَلِکے اَپَرَسْمِںشْچَ پوٹَلِکَیکامْ اِتّھَں پْرَتِجَنَں سَمَرْپْیَ سْوَیَں پْرَواسَں گَتَوانْ۔ 15
एकस्मिन् मुद्राणां प न्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।
اَنَنْتَرَں یو داسَح پَنْچَ پوٹَلِکاح لَبْدھَوانْ، سَ گَتْوا وانِجْیَں وِدھایَ تا دْوِگُنِیچَکارَ۔ 16
अनन्तरं यो दासः प न्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार।
یَشْچَ داسو دْوے پوٹَلِکے اَلَبھَتَ، سوپِ تا مُدْرا دْوِگُنِیچَکارَ۔ 17
यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार।
کِنْتُ یو داسَ ایکاں پوٹَلِکاں لَبْدھَوانْ، سَ گَتْوا بھُومِں کھَنِتْوا تَنْمَدھْیے نِجَپْرَبھوسْتا مُدْرا گوپَیانْچَکارَ۔ 18
किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं खनित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपया न्चकार।
تَدَنَنْتَرَں بَہُتِتھے کالے گَتے تیشاں داساناں پْرَبھُراگَتْیَ تَیرْداسَیح سَمَں گَنَیانْچَکارَ۔ 19
तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणया न्चकार।
تَدانِیں یَح پَنْچَ پوٹَلِکاح پْراپْتَوانْ سَ تا دْوِگُنِیکرِتَمُدْرا آنِییَ جَگادَ؛ ہے پْرَبھو، بھَوَتا مَیِ پَنْچَ پوٹَلِکاح سَمَرْپِتاح، پَشْیَتُ، تا مَیا دْوِگُنِیکرِتاح۔ 20
तदानीं यः प न्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि प न्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः।
تَدانِیں تَسْیَ پْرَبھُسْتَمُواچَ، ہے اُتَّمَ وِشْواسْیَ داسَ، تْوَں دھَنْیوسِ، سْتوکینَ وِشْواسْیو جاتَح، تَسْماتْ تْواں بَہُوِتّادھِپَں کَرومِ، تْوَں سْوَپْرَبھوح سُکھَسْیَ بھاگِی بھَوَ۔ 21
तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
تَتو یینَ دْوے پوٹَلِکے لَبْدھے سوپْیاگَتْیَ جَگادَ، ہے پْرَبھو، بھَوَتا مَیِ دْوے پوٹَلِکے سَمَرْپِتے، پَشْیَتُ تے مَیا دْوِگُنِیکرِتے۔ 22
ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते।
تینَ تَسْیَ پْرَبھُسْتَمَووچَتْ، ہے اُتَّمَ وِشْواسْیَ داسَ، تْوَں دھَنْیوسِ، سْتوکینَ وِشْواسْیو جاتَح، تَسْماتْ تْواں بَہُدْرَوِنادھِپَں کَرومِ، تْوَں نِجَپْرَبھوح سُکھَسْیَ بھاگِی بھَوَ۔ 23
तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव।
اَنَنْتَرَں یَ ایکاں پوٹَلِکاں لَبْدھَوانْ، سَ ایتْیَ کَتھِتَوانْ، ہے پْرَبھو، تْواں کَٹھِنَنَرَں جْناتَوانْ، تْوَیا یَتْرَ نوپْتَں، تَتْرَیوَ کرِتْیَتے، یَتْرَ چَ نَ کِیرْنَں، تَتْرَیوَ سَںگرِہْیَتے۔ 24
अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं j नातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।
اَتوہَں سَشَنْکَح سَنْ گَتْوا تَوَ مُدْرا بھُومَدھْیے سَںگوپْیَ سْتھاپِتَوانْ، پَشْیَ، تَوَ یَتْ تَدیوَ گرِہانَ۔ 25
अतोहं सश ण्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण।
تَدا تَسْیَ پْرَبھُح پْرَتْیَوَدَتْ رے دُشْٹالَسَ داسَ، یَتْراہَں نَ وَپامِ، تَتْرَ چھِنَدْمِ، یَتْرَ چَ نَ کِرامِ، تَتْریوَ سَںگرِہْلامِیتِ چیدَجاناسْتَرْہِ 26
तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि
وَنِکْشُ مَمَ وِتّارْپَنَں تَووچِتَماسِیتْ، ییناہَماگَتْیَ ورِدْوْیا ساکَں مُولَمُدْراح پْراپْسْیَمْ۔ 27
वणिक्षु मम वित्तार्पणं तवोचितमासीत्, येनाहमागत्य वृद्व्या साकं मूलमुद्राः प्राप्स्यम्।
اَتوسْماتْ تاں پوٹَلِکامْ آدایَ یَسْیَ دَشَ پوٹَلِکاح سَنْتِ تَسْمِنَّرْپَیَتَ۔ 28
अतोस्मात् तां पोटलिकाम् आदाय यस्य दश पोटलिकाः सन्ति तस्मिन्नर्पयत।
یینَ وَرْدْوْیَتے تَسْمِنَّیوارْپِشْیَتے، تَسْیَیوَ چَ باہُلْیَں بھَوِشْیَتِ، کِنْتُ یینَ نَ وَرْدْوْیَتے، تَسْیانْتِکے یَتْ کِنْچَنَ تِشْٹھَتِ، تَدَپِ پُنَرْنیشْیَتے۔ 29
येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् कि न्चन तिष्ठति, तदपि पुनर्नेष्यते।
اَپَرَں یُویَں تَمَکَرْمَّنْیَں داسَں نِیتْوا یَتْرَ سْتھانے کْرَنْدَنَں دَنْتَگھَرْشَنَنْچَ وِدْییتے، تَسْمِنْ بَہِرْبھُوتَتَمَسِ نِکْشِپَتَ۔ 30
अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षण न्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।
یَدا مَنُجَسُتَح پَوِتْرَدُوتانْ سَنْگِنَح کرِتْوا نِجَپْرَبھاویناگَتْیَ نِجَتیجومَیے سِںہاسَنے نِویکْشْیَتِ، 31
यदा मनुजसुतः पवित्रदूतान् स ण्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
تَدا تَتْسَمُّکھے سَرْوَّجاتِییا جَنا سَںمیلِشْیَنْتِ۔ تَتو میشَپالَکو یَتھا چھاگیبھْیووِینْ پرِتھَکْ کَروتِ تَتھا سوپْییکَسْمادَنْیَمْ اِتّھَں تانْ پرِتھَکَ کرِتْواوِینْ 32
तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्यो. अवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्
دَکْشِنے چھاگاںشْچَ وامے سْتھاپَیِشْیَتِ۔ 33
दक्षिणे छागांश्च वामे स्थापयिष्यति।
تَتَح پَرَں راجا دَکْشِنَسْتھِتانْ مانَوانْ وَدِشْیَتِ، آگَچّھَتَ مَتّاتَسْیانُگْرَہَبھاجَنانِ، یُشْمَتْکرِتَ آ جَگَدارَمْبھَتْ یَدْ راجْیَمْ آسادِتَں تَدَدھِکُرُتَ۔ 34
ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।
یَتو بُبھُکْشِتایَ مَہْیَں بھوجْیَمْ اَدَتَّ، پِپاسِتایَ پییَمَدَتَّ، وِدیشِنَں ماں سْوَسْتھانَمَنَیَتَ، 35
यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत,
وَسْتْرَہِینَں ماں وَسَنَں پَرْیَّدھاپَیَتَ، پِیڈِیتَں ماں دْرَشْٹُماگَچّھَتَ، کاراسْتھَنْچَ ماں وِیکْشِتُمَ آگَچّھَتَ۔ 36
वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थ न्च मां वीक्षितुम आगच्छत।
تَدا دھارْمِّکاح پْرَتِوَدِشْیَنْتِ، ہے پْرَبھو، کَدا تْواں کْشُدھِتَں وِیکْشْیَ وَیَمَبھوجَیامَ؟ وا پِپاسِتَں وِیکْشْیَ اَپایَیامَ؟ 37
तदा धार्म्मिकाः प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वीक्ष्य वयमभोजयाम? वा पिपासितं वीक्ष्य अपाययाम?
کَدا وا تْواں وِدیشِنَں وِلوکْیَ سْوَسْتھانَمَنَیامَ؟ کَدا وا تْواں نَگْنَں وِیکْشْیَ وَسَنَں پَرْیَّدھاپَیامَ؟ 38
कदा वा त्वां विदेशिनं विलोक्य स्वस्थानमनयाम? कदा वा त्वां नग्नं वीक्ष्य वसनं पर्य्यधापयाम?
کَدا وا تْواں پِیڈِتَں کاراسْتھَنْچَ وِیکْشْیَ تْوَدَنْتِکَمَگَچّھامَ؟ 39
कदा वा त्वां पीडितं कारास्थ न्च वीक्ष्य त्वदन्तिकमगच्छाम?
تَدانِیں راجا تانْ پْرَتِوَدِشْیَتِ، یُشْمانَہَں سَتْیَں وَدامِ، مَمَیتیشاں بھْراترِناں مَدھْیے کَنْچَنَیکَں کْشُدْرَتَمَں پْرَتِ یَدْ اَکُرُتَ، تَنْماں پْرَتْیَکُرُتَ۔ 40
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये क न्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
پَشْچاتْ سَ وامَسْتھِتانْ جَنانْ وَدِشْیَتِ، رے شاپَگْرَسْتاح سَرْوّے، شَیتانے تَسْیَ دُوتیبھْیَشْچَ یونَنْتَوَہْنِراسادِتَ آسْتے، یُویَں مَدَنْتِکاتْ تَمَگْنِں گَچّھَتَ۔ (aiōnios g166) 41
पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च यो. अनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत। (aiōnios g166)
یَتو کْشُدھِتایَ مَہْیَماہارَں نادَتَّ، پِپاسِتایَ مَہْیَں پییَں نادَتَّ، 42
यतो क्षुधिताय मह्यमाहारं नादत्त, पिपासिताय मह्यं पेयं नादत्त,
وِدیشِنَں ماں سْوَسْتھانَں نانَیَتَ، وَسَنَہِینَں ماں وَسَنَں نَ پَرْیَّدھاپَیَتَ، پِیڈِتَں کاراسْتھَنْچَ ماں وِیکْشِتُں ناگَچّھَتَ۔ 43
विदेशिनं मां स्वस्थानं नानयत, वसनहीनं मां वसनं न पर्य्यधापयत, पीडितं कारास्थ न्च मां वीक्षितुं नागच्छत।
تَدا تے پْرَتِوَدِشْیَنْتِ، ہے پْرَبھو، کَدا تْواں کْشُدھِتَں وا پِپاسِتَں وا وِدیشِنَں وا نَگْنَں وا پِیڈِتَں وا کاراسْتھَں وِیکْشْیَ تْواں ناسیوامَہِ؟ 44
तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?
تَدا سَ تانْ وَدِشْیَتِ، تَتھْیَمَہَں یُشْمانْ بْرَوِیمِ، یُشْمابھِریشاں کَنْچَنَ کْشودِشْٹھَں پْرَتِ یَنّاکارِ، تَنْماں پْرَتْییوَ ناکارِ۔ 45
तदा स तान् वदिष्यति, तथ्यमहं युष्मान् ब्रवीमि, युष्माभिरेषां क न्चन क्षोदिष्ठं प्रति यन्नाकारि, तन्मां प्रत्येव नाकारि।
پَشْچادَمْیَنَنْتَشاسْتِں کِنْتُ دھارْمِّکا اَنَنْتایُشَں بھوکْتُں یاسْیَنْتِ۔ (aiōnios g166) 46
पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति। (aiōnios g166)

< مَتھِح 25 >