< مَتھِح 24 >
اَنَنْتَرَں یِیشُ رْیَدا مَنْدِرادْ بَہِ رْگَچّھَتِ، تَدانِیں شِشْیاسْتَں مَنْدِرَنِرْمّانَں دَرْشَیِتُماگَتاح۔ | 1 |
anantaraM yIzu ryadA mandirAd bahi rgacchati, tadAnIM ziSyAstaM mandiranirmmANaM darzayitumAgatAH|
تَتو یِیشُسْتانُواچَ، یُویَں کِمیتانِ نَ پَشْیَتھَ؟ یُشْمانَہَں سَتْیَں وَدامِ، ایتَنِّچَیَنَسْیَ پاشانَیکَمَپْیَنْیَپاشانےپَرِ نَ سْتھاسْیَتِ سَرْوّانِ بھُومِساتْ کارِشْیَنْتے۔ | 2 |
tatO yIzustAnuvAca, yUyaM kimEtAni na pazyatha? yuSmAnahaM satyaM vadAmi, Etannicayanasya pASANaikamapyanyapASANEpari na sthAsyati sarvvANi bhUmisAt kAriSyantE|
اَنَنْتَرَں تَسْمِنْ جَیتُنَپَرْوَّتوپَرِ سَمُپَوِشْٹے شِشْیاسْتَسْیَ سَمِیپَماگَتْیَ گُپْتَں پَپْرَچّھُح، ایتا گھَٹَناح کَدا بھَوِشْیَنْتِ؟ بھَوَتَ آگَمَنَسْیَ یُگانْتَسْیَ چَ کِں لَکْشْمَ؟ تَدَسْمانْ وَدَتُ۔ (aiōn ) | 3 |
anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu| (aiōn )
تَدانِیں یِیشُسْتانَووچَتْ، اَوَدھَدْوَّں، کوپِ یُشْمانْ نَ بھْرَمَییتْ۔ | 4 |
tadAnIM yIzustAnavOcat, avadhadvvaM, kOpi yuSmAn na bhramayEt|
بَہَوو مَمَ نامَ گرِہْلَنْتَ آگَمِشْیَنْتِ، کھْرِیشْٹوہَمیویتِ واچَں وَدَنْتو بَہُونْ بھْرَمَیِشْیَنْتِ۔ | 5 |
bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEti vAcaM vadantO bahUn bhramayiSyanti|
یُویَنْچَ سَںگْرامَسْیَ رَنَسْیَ چاڈَمْبَرَں شْروشْیَتھَ، اَوَدھَدْوَّں تینَ چَنْچَلا ما بھَوَتَ، ایتانْیَوَشْیَں گھَٹِشْیَنْتے، کِنْتُ تَدا یُگانْتو نَہِ۔ | 6 |
yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi|
اَپَرَں دیشَسْیَ وِپَکْشو دیشو راجْیَسْیَ وِپَکْشو راجْیَں بھَوِشْیَتِ، سْتھانے سْتھانے چَ دُرْبھِکْشَں مَہامارِی بھُوکَمْپَشْچَ بھَوِشْیَنْتِ، | 7 |
aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,
ایتانِ دُحکھوپَکْرَماح۔ | 8 |
EtAni duHkhOpakramAH|
تَدانِیں لوکا دُحکھَں بھوجَیِتُں یُشْمانْ پَرَکَریشُ سَمَرْپَیِشْیَنْتِ ہَنِشْیَنْتِ چَ، تَتھا مَمَ نامَکارَنادْ یُویَں سَرْوَّدیشِییَمَنُجاناں سَمِیپے گھرِنارْہا بھَوِشْیَتھَ۔ | 9 |
tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|
بَہُشُ وِگھْنَں پْراپْتَوَتْسُ پَرَسْپَرَمْ رِتِییاں کرِتَوَتْسُ چَ ایکوپَرَں پَرَکَریشُ سَمَرْپَیِشْیَتِ۔ | 10 |
bahuSu vighnaM prAptavatsu parasparam RtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|
تَتھا بَہَوو مرِشابھَوِشْیَدْوادِنَ اُپَسْتھایَ بَہُونْ بھْرَمَیِشْیَنْتِ۔ | 11 |
tathA bahavO mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|
دُشْکَرْمَّناں باہُلْیانْچَ بَہُوناں پْریمَ شِیتَلَں بھَوِشْیَتِ۔ | 12 |
duSkarmmaNAM bAhulyAnjca bahUnAM prEma zItalaM bhaviSyati|
کِنْتُ یَح کَشْچِتْ شیشَں یاوَدْ دھَیرْیَّماشْرَیَتے، سَایوَ پَرِتْرایِشْیَتے۔ | 13 |
kintu yaH kazcit zESaM yAvad dhairyyamAzrayatE, saEva paritrAyiSyatE|
اَپَرَں سَرْوَّدیشِییَلوکانْ پْرَتِماکْشِی بھَوِتُں راجَسْیَ شُبھَسَماچارَح سَرْوَّجَگَتِ پْرَچارِشْیَتے، ایتادرِشِ سَتِ یُگانْتَ اُپَسْتھاسْیَتِ۔ | 14 |
aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|
اَتو یَتْ سَرْوَّناشَکرِدْگھرِنارْہَں وَسْتُ دانِییلْبھَوِشْیَدْوَدِنا پْروکْتَں تَدْ یَدا پُنْیَسْتھانے سْتھاپِتَں دْرَکْشْیَتھَ، (یَح پَٹھَتِ، سَ بُدھْیَتاں) | 15 |
atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)
تَدانِیں یے یِہُودِییَدیشے تِشْٹھَنْتِ، تے پَرْوَّتیشُ پَلایَنْتاں۔ | 16 |
tadAnIM yE yihUdIyadEzE tiSThanti, tE parvvatESu palAyantAM|
یَح کَشْچِدْ گرِہَپرِشْٹھے تِشْٹھَتِ، سَ گرِہاتْ کِمَپِ وَسْتْوانیتُمْ اَدھے ناوَروہیتْ۔ | 17 |
yaH kazcid gRhapRSThE tiSThati, sa gRhAt kimapi vastvAnEtum adhE nAvarOhEt|
یَشْچَ کْشیتْرے تِشْٹھَتِ، سوپِ وَسْتْرَمانیتُں پَراورِتْیَ نَ یایاتْ۔ | 18 |
yazca kSEtrE tiSThati, sOpi vastramAnEtuM parAvRtya na yAyAt|
تَدانِیں گَرْبھِنِیسْتَنْیَپایَیِتْرِیناں دُرْگَتِ رْبھَوِشْیَتِ۔ | 19 |
tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|
اَتو یَشْماکَں پَلایَنَں شِیتَکالے وِشْرامَوارے وا یَنَّ بھَویتْ، تَدَرْتھَں پْرارْتھَیَدھْوَمْ۔ | 20 |
atO yaSmAkaM palAyanaM zItakAlE vizrAmavArE vA yanna bhavEt, tadarthaM prArthayadhvam|
آ جَگَدارَمْبھادْ ایتَتْکالَپَرْیَّنَنْتَں یادرِشَح کَداپِ نابھَوَتْ نَ چَ بھَوِشْیَتِ تادرِشو مَہاکْلیشَسْتَدانِیمْ اُپَسْتھاسْیَتِ۔ | 21 |
A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|
تَسْیَ کْلیشَسْیَ سَمَیو یَدِ ہْسْوو نَ کْرِییتَ، تَرْہِ کَسْیاپِ پْرانِنو رَکْشَنَں بھَوِتُں نَ شَکْنُیاتْ، کِنْتُ مَنونِیتَمَنُجاناں کرِتے سَ کالو ہْسْوِیکَرِشْیَتے۔ | 22 |
tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|
اَپَرَنْچَ پَشْیَتَ، کھْرِیشْٹوتْرَ وِدْیَتے، وا تَتْرَ وِدْیَتے، تَدانِیں یَدِی کَشْچِدْ یُشْمانَ اِتِ واکْیَں وَدَتِ، تَتھاپِ تَتْ نَ پْرَتِیتْ۔ | 23 |
aparanjca pazyata, khrISTO'tra vidyatE, vA tatra vidyatE, tadAnIM yadI kazcid yuSmAna iti vAkyaM vadati, tathApi tat na pratIt|
یَتو بھاکْتَکھْرِیشْٹا بھاکْتَبھَوِشْیَدْوادِنَشْچَ اُپَسْتھایَ یانِ مَہَنْتِ لَکْشْمانِ چِتْرَکَرْمّانِ چَ پْرَکاشَیِشْیَنْتِ، تَے رْیَدِ سَمْبھَویتْ تَرْہِ مَنونِیتَمانَوا اَپِ بھْرامِشْیَنْتے۔ | 24 |
yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|
پَشْیَتَ، گھَٹَناتَح پُورْوَّں یُشْمانْ وارْتّامْ اَوادِشَمْ۔ | 25 |
pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|
اَتَح پَشْیَتَ، سَ پْرانْتَرے وِدْیَتَ اِتِ واکْیے کینَچِتْ کَتھِتیپِ بَہِ رْما گَچّھَتَ، وا پَشْیَتَ، سونْتَحپُرے وِدْیَتے، ایتَدْواکْیَ اُکْتیپِ ما پْرَتِیتَ۔ | 26 |
ataH pazyata, sa prAntarE vidyata iti vAkyE kEnacit kathitEpi bahi rmA gacchata, vA pazyata, sOntaHpurE vidyatE, EtadvAkya uktEpi mA pratIta|
یَتو یَتھا وِدْیُتْ پُورْوَّدِشو نِرْگَتْیَ پَشْچِمَدِشَں یاوَتْ پْرَکاشَتے، تَتھا مانُشَپُتْرَسْیاپْیاگَمَنَں بھَوِشْیَتِ۔ | 27 |
yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|
یَتْرَ شَوَسْتِشْٹھَتِ، تَتْریوَ گرِدھْرا مِلَنْتِ۔ | 28 |
yatra zavastiSThati, tatrEva gRdhrA milanti|
اَپَرَں تَسْیَ کْلیشَسَمَیَسْیاوْیَوَہِتَپَرَتْرَ سُورْیَّسْیَ تیجو لوپْسْیَتے، چَنْدْرَما جْیوسْناں نَ کَرِشْیَتِ، نَبھَسو نَکْشَتْرانِ پَتِشْیَنْتِ، گَگَنِییا گْرَہاشْچَ وِچَلِشْیَنْتِ۔ | 29 |
aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|
تَدانِیمْ آکاشَمَدھْیے مَنُجَسُتَسْیَ لَکْشْمَ دَرْشِشْیَتے، تَتو نِجَپَراکْرَمینَ مَہاتیجَسا چَ میگھارُوڈھَں مَنُجَسُتَں نَبھَساگَچّھَنْتَں وِلوکْیَ پرِتھِوْیاح سَرْوَّوَںشِییا وِلَپِشْیَنْتِ۔ | 30 |
tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|
تَدانِیں سَ مَہاشَبْدایَمانَتُورْیّا وادَکانْ نِجَدُوتانْ پْرَہیشْیَتِ، تے وْیومْنَ ایکَسِیماتوپَرَسِیماں یاوَتْ چَتُرْدِشَسْتَسْیَ مَنونِیتَجَنانْ آنِییَ میلَیِشْیَنْتِ۔ | 31 |
tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|
اُڈُمْبَرَپادَپَسْیَ درِشْٹانْتَں شِکْشَدھْوَں؛ یَدا تَسْیَ نَوِیناح شاکھا جایَنْتے، پَلَّوادِشْچَ نِرْگَچّھَتِ، تَدا نِداگھَکالَح سَوِدھو بھَوَتِیتِ یُویَں جانِیتھَ؛ | 32 |
uPumbarapAdapasya dRSTAntaM zikSadhvaM; yadA tasya navInAH zAkhA jAyantE, pallavAdizca nirgacchati, tadA nidAghakAlaH savidhO bhavatIti yUyaM jAnItha;
تَدْوَدْ ایتا گھَٹَنا درِشْٹْوا سَ سَمَیو دْوارَ اُپاسْتھادْ اِتِ جانِیتَ۔ | 33 |
tadvad EtA ghaTanA dRSTvA sa samayO dvAra upAsthAd iti jAnIta|
یُشْمانَہَں تَتھْیَں وَدامِ، اِدانِینْتَنَجَناناں گَمَناتْ پُورْوَّمیوَ تانِ سَرْوّانِ گھَٹِشْیَنْتے۔ | 34 |
yuSmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAt pUrvvamEva tAni sarvvANi ghaTiSyantE|
نَبھومیدِنْیو رْلُپْتَیورَپِ مَمَ واکْ کَداپِ نَ لوپْسْیَتے۔ | 35 |
nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE|
اَپَرَں مَمَ تاتَں وِنا مانُشَح سْوَرْگَسْتھو دُوتو وا کوپِ تَدِّنَں تَدَّنْڈَنْچَ نَ جْناپَیَتِ۔ | 36 |
aparaM mama tAtaM vinA mAnuSaH svargasthO dUtO vA kOpi taddinaM taddaNPanjca na jnjApayati|
اَپَرَں نوہے وِدْیَمانے یادرِشَمَبھَوَتْ تادرِشَں مَنُجَسُتَسْیاگَمَنَکالیپِ بھَوِشْیَتِ۔ | 37 |
aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlEpi bhaviSyati|
پھَلَتو جَلاپْلاوَناتْ پُورْوَّں یَدِّنَں یاوَتْ نوہَح پوتَں ناروہَتْ، تاوَتْکالَں یَتھا مَنُشْیا بھوجَنے پانے وِوَہَنے وِواہَنے چَ پْرَورِتّا آسَنْ؛ | 38 |
phalatO jalAplAvanAt pUrvvaM yaddinaM yAvat nOhaH pOtaM nArOhat, tAvatkAlaM yathA manuSyA bhOjanE pAnE vivahanE vivAhanE ca pravRttA Asan;
اَپَرَمْ آپْلاوِتویَماگَتْیَ یاوَتْ سَکَلَمَنُجانْ پْلاوَیِتْوا نانَیَتْ، تاوَتْ تے یَتھا نَ وِداماسُح، تَتھا مَنُجَسُتاگَمَنیپِ بھَوِشْیَتِ۔ | 39 |
aparam AplAvitOyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat tE yathA na vidAmAsuH, tathA manujasutAgamanEpi bhaviSyati|
تَدا کْشیتْرَسْتھِتَیورْدْوَیوریکو دھارِشْیَتے، اَپَرَسْتْیاجِشْیَتے۔ | 40 |
tadA kSEtrasthitayOrdvayOrEkO dhAriSyatE, aparastyAjiSyatE|
تَتھا پیشَنْیا پِںشَتْیورُبھَیو رْیوشِتوریکا دھارِشْیَتےپَرا تْیاجِشْیَتے۔ | 41 |
tathA pESaNyA piMSatyOrubhayO ryOSitOrEkA dhAriSyatE'parA tyAjiSyatE|
یُشْماکَں پْرَبھُح کَسْمِنْ دَنْڈَ آگَمِشْیَتِ، تَدْ یُشْمابھِ رْناوَگَمْیَتے، تَسْماتْ جاگْرَتَح سَنْتَسْتِشْٹھَتَ۔ | 42 |
yuSmAkaM prabhuH kasmin daNPa AgamiSyati, tad yuSmAbhi rnAvagamyatE, tasmAt jAgrataH santastiSThata|
کُتْرَ یامے سْتینَ آگَمِشْیَتِیتِ چیدْ گرِہَسْتھو جْناتُمْ اَشَکْشْیَتْ، تَرْہِ جاگَرِتْوا تَں سَنْدھِں کَرْتِّتُمْ اَوارَیِشْیَتْ تَدْ جانِیتَ۔ | 43 |
kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|
یُشْمابھِرَوَدھِییَتاں، یَتو یُشْمابھِ رْیَتْرَ نَ بُدھْیَتے، تَتْرَیوَ دَنْڈے مَنُجَسُتَ آیاسْیَتِ۔ | 44 |
yuSmAbhiravadhIyatAM, yatO yuSmAbhi ryatra na budhyatE, tatraiva daNPE manujasuta AyAsyati|
پْرَبھُ رْنِجَپَرِوارانْ یَتھاکالَں بھوجَیِتُں یَں داسَمْ اَدھْیَکْشِیکرِتْیَ سْتھاپَیَتِ، تادرِشو وِشْواسْیو دھِیمانْ داسَح کَح؟ | 45 |
prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?
پْرَبھُراگَتْیَ یَں داسَں تَتھاچَرَنْتَں وِیکْشَتے، سَایوَ دھَنْیَح۔ | 46 |
prabhurAgatya yaM dAsaM tathAcarantaM vIkSatE, saEva dhanyaH|
یُشْمانَہَں سَتْیَں وَدامِ، سَ تَں نِجَسَرْوَّسْوَسْیادھِپَں کَرِشْیَتِ۔ | 47 |
yuSmAnahaM satyaM vadAmi, sa taM nijasarvvasvasyAdhipaM kariSyati|
کِنْتُ پْرَبھُراگَنْتُں وِلَمْبَتَ اِتِ مَنَسِ چِنْتَیِتْوا یو دُشْٹو داسو | 48 |
kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO
پَرَداسانْ پْرَہَرْتُّں مَتّاناں سَنْگے بھوکْتُں پاتُنْچَ پْرَوَرْتَّتے، | 49 |
'paradAsAn praharttuM mattAnAM saggE bhOktuM pAtunjca pravarttatE,
سَ داسو یَدا ناپیکْشَتے، یَنْچَ دَنْڈَں نَ جاناتِ، تَتْکالَایوَ تَتْپْرَبھُرُپَسْتھاسْیَتِ۔ | 50 |
sa dAsO yadA nApEkSatE, yanjca daNPaM na jAnAti, tatkAlaEva tatprabhurupasthAsyati|
تَدا تَں دَنْڈَیِتْوا یَتْرَ سْتھانے رودَنَں دَنْتَگھَرْشَنَنْچاساتے، تَتْرَ کَپَٹِبھِح ساکَں تَدَّشاں نِرُوپَیِشْیَتِ۔ | 51 |
tadA taM daNPayitvA yatra sthAnE rOdanaM dantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|