< مَتھِح 16 >
تَدانِیں پھِرُوشِنَح سِدُوکِنَشْچاگَتْیَ تَں پَرِیکْشِتُں نَبھَمِییَں کِنْچَنَ لَکْشْمَ دَرْشَیِتُں تَسْمَے نِویدَیاماسُح۔ | 1 |
तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं कि न्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।
تَتَح سَ اُکْتَوانْ، سَنْدھْیایاں نَبھَسو رَکْتَتْوادْ یُویَں وَدَتھَ، شْوو نِرْمَّلَں دِنَں بھَوِشْیَتِ؛ | 2 |
ततः स उक्तवान्, सन्ध्यायां नभसो रक्तत्वाद् यूयं वदथ, श्वो निर्म्मलं दिनं भविष्यति;
پْراتَحکالے چَ نَبھَسو رَکْتَتْواتْ مَلِنَتْوانْچَ وَدَتھَ، جھَنْبھْشَدْیَ بھَوِشْیَتِ۔ ہے کَپَٹِنو یَدِ یُویَمْ اَنْتَرِیکْشَسْیَ لَکْشْمَ بودّھُں شَکْنُتھَ، تَرْہِ کالَسْیَیتَسْیَ لَکْشْمَ کَتھَں بودّھُں نَ شَکْنُتھَ؟ | 3 |
प्रातःकाले च नभसो रक्तत्वात् मलिनत्वा न्च वदथ, झ न्भ्शद्य भविष्यति। हे कपटिनो यदि यूयम् अन्तरीक्षस्य लक्ष्म बोद्धुं शक्नुथ, तर्हि कालस्यैतस्य लक्ष्म कथं बोद्धुं न शक्नुथ?
ایتَتْکالَسْیَ دُشْٹو وْیَبھِچارِی چَ وَںشو لَکْشْمَ گَویشَیَتِ، کِنْتُ یُونَسو بھَوِشْیَدْوادِنو لَکْشْمَ وِنانْیَتْ کِمَپِ لَکْشْمَ تانْ نَ دَرْشَیِیَّتے۔ تَدانِیں سَ تانْ وِہایَ پْرَتَسْتھے۔ | 4 |
एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।
اَنَنْتَرَمَنْیَپارَگَمَنَکالے تَسْیَ شِشْیاح پُوپَمانیتُں وِسْمرِتَوَنْتَح۔ | 5 |
अनन्तरमन्यपारगमनकाले तस्य शिष्याः पूपमानेतुं विस्मृतवन्तः।
یِیشُسْتانَوادِیتْ، یُویَں پھِرُوشِناں سِدُوکِنانْچَ کِنْوَں پْرَتِ ساوَدھاناح سَتَرْکاشْچَ بھَوَتَ۔ | 6 |
यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिना न्च किण्वं प्रति सावधानाः सतर्काश्च भवत।
تینَ تے پَرَسْپَرَں وِوِچْیَ کَتھَیِتُماریبھِرے، وَیَں پُوپانانیتُں وِسْمرِتَوَنْتَ ایتَتْکارَنادْ اِتِ کَتھَیَتِ۔ | 7 |
तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।
کِنْتُ یِیشُسْتَدْوِجْنایَ تانَووچَتْ، ہے سْتوکَوِشْواسِنو یُویَں پُوپانانَیَنَمَدھِ کُتَح پَرَسْپَرَمیتَدْ وِوِںکْیَ؟ | 8 |
किन्तु यीशुस्तद्विज् नाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?
یُشْمابھِح کِمَدْیاپِ نَ جْنایَتے؟ پَنْچَبھِح پُوپَیح پَنْچَسَہَسْرَپُرُشیشُ بھوجِتیشُ بھَکْشْیوچّھِشْٹَپُورْنانْ کَتِ ڈَلَکانْ سَمَگرِہْلِیتَں؛ | 9 |
युष्माभिः किमद्यापि न j नायते? प न्चभिः पूपैः प न्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;
تَتھا سَپْتَبھِح پُوپَیشْچَتُحسَہَسْرَپُرُشیشُ بھیجِتیشُ کَتِ ڈَلَکانْ سَمَگرِہْلِیتَ، تَتْ کِں یُشْمابھِرْنَ سْمَرْیَّتے؟ | 10 |
तथा सप्तभिः पूपैश्चतुःसहस्रपुरुषेषु भेजितेषु कति डलकान् समगृह्लीत, तत् किं युष्माभिर्न स्मर्य्यते?
تَسْماتْ پھِرُوشِناں سِدُوکِنانْچَ کِنْوَں پْرَتِ ساوَدھاناسْتِشْٹھَتَ، کَتھامِمامْ اَہَں پُوپانَدھِ ناکَتھَیَں، ایتَدْ یُویَں کُتو نَ بُدھْیَدھْوے؟ | 11 |
तस्मात् फिरूशिनां सिदूकिना न्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?
تَدانِیں پُوپَکِنْوَں پْرَتِ ساوَدھاناسْتِشْٹھَتیتِ نوکْتْوا پھِرُوشِناں سِدُوکِنانْچَ اُپَدیشَں پْرَتِ ساوَدھاناسْتِشْٹھَتیتِ کَتھِتَوانْ، اِتِ تَیرَبودھِ۔ | 12 |
तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिना न्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।
اَپَرَنْچَ یِیشُح کَیسَرِیا-پھِلِپِپْرَدیشَماگَتْیَ شِشْیانْ اَپرِچّھَتْ، یوہَں مَنُجَسُتَح سوہَں کَح؟ لوکَیرَہَں کِمُچْیے؟ | 13 |
अपर न्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, यो. अहं मनुजसुतः सो. अहं कः? लोकैरहं किमुच्ये?
تَدانِیں تے کَتھِتَوَنْتَح، کیچِدْ وَدَنْتِ تْوَں مَجَّیِتا یوہَنْ، کیچِدْوَدَنْتِ، تْوَمْ ایلِیَح، کیچِچَّ وَدَنْتِ، تْوَں یِرِمِیو وا کَشْچِدْ بھَوِشْیَدْوادِیتِ۔ | 14 |
तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।
پَشْچاتْ سَ تانْ پَپْرَچّھَ، یُویَں ماں کَں وَدَتھَ؟ تَتَح شِمونْ پِتَرَ اُواچَ، | 15 |
पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,
تْوَمَمَریشْوَرَسْیابھِشِکْتَپُتْرَح۔ | 16 |
त्वममरेश्वरस्याभिषिक्तपुत्रः।
تَتو یِیشُح کَتھِتَوانْ، ہے یُونَسَح پُتْرَ شِمونْ تْوَں دھَنْیَح؛ یَتَح کوپِ اَنُجَسْتْوَیّیتَجّنانَں نودَپادَیَتْ، کِنْتُ مَمَ سْوَرْگَسْیَح پِتودَپادَیَتْ۔ | 17 |
ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज् नानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।
اَتوہَں تْواں وَدامِ، تْوَں پِتَرَح (پْرَسْتَرَح) اَہَنْچَ تَسْیَ پْرَسْتَرَسْیوپَرِ سْوَمَنْڈَلِیں نِرْمّاسْیامِ، تینَ نِرَیو بَلاتْ تاں پَراجیتُں نَ شَکْشْیَتِ۔ (Hadēs ) | 18 |
अतो. अहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अह न्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति। (Hadēs )
اَہَں تُبھْیَں سْوَرْگِییَراجْیَسْیَ کُنْجِکاں داسْیامِ، تینَ یَتْ کِنْچَنَ تْوَں پرِتھِوْیاں بھَںتْسْیَسِ تَتْسْوَرْگے بھَںتْسْیَتے، یَچَّ کِنْچَنَ مَہْیاں موکْشْیَسِ تَتْ سْوَرْگے موکْشْیَتے۔ | 19 |
अहं तुभ्यं स्वर्गीयराज्यस्य कु न्जिकां दास्यामि, तेन यत् कि न्चन त्वं पृथिव्यां भंत्स्यसि तत्स्वर्गे भंत्स्यते, यच्च कि न्चन मह्यां मोक्ष्यसि तत् स्वर्गे मोक्ष्यते।
پَشْچاتْ سَ شِشْیانادِشَتْ، اَہَمَبھِشِکْتو یِیشُرِتِ کَتھاں کَسْمَیچِدَپِ یُویَں ما کَتھَیَتَ۔ | 20 |
पश्चात् स शिष्यानादिशत्, अहमभिषिक्तो यीशुरिति कथां कस्मैचिदपि यूयं मा कथयत।
اَنْیَنْچَ یِرُوشالَمْنَگَرَں گَتْوا پْراچِینَلوکیبھْیَح پْرَدھانَیاجَکیبھْیَ اُپادھْیاییبھْیَشْچَ بَہُدُحکھَبھوگَسْتَے رْہَتَتْوَں ترِتِییَدِنے پُنَرُتّھانَنْچَ مَماوَشْیَکَمْ ایتاح کَتھا یِیشُسْتَتْکالَمارَبھْیَ شِشْیانْ جْناپَیِتُمْ آرَبْدھَوانْ۔ | 21 |
अन्य न्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थान न्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् j नापयितुम् आरब्धवान्।
تَدانِیں پِتَرَسْتَسْیَ کَرَں گھرِتْوا تَرْجَیِتْوا کَتھَیِتُمارَبْدھَوانْ، ہے پْرَبھو، تَتْ تْوَتّو دُورَں یاتُ، تْواں پْرَتِ کَداپِ نَ گھَٹِشْیَتے۔ | 22 |
तदानीं पितरस्तस्य करं घृत्वा तर्जयित्वा कथयितुमारब्धवान्, हे प्रभो, तत् त्वत्तो दूरं यातु, त्वां प्रति कदापि न घटिष्यते।
کِنْتُ سَ وَدَنَں پَراوَرْتْیَ پِتَرَں جَگادَ، ہے وِگھْنَکارِنْ، مَتْسَمُّکھادْ دُورِیبھَوَ، تْوَں ماں بادھَسے، اِیشْوَرِییَکارْیّاتْ مانُشِییَکارْیَّں تُبھْیَں روچَتے۔ | 23 |
किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।
اَنَنْتَرَں یِیشُح سْوِییَشِشْیانْ اُکْتَوانْ یَح کَشْچِتْ مَمَ پَشْچادْگامِی بھَوِتُمْ اِچّھَتِ، سَ سْوَں دامْیَتُ، تَتھا سْوَکْرُشَں گرِہْلَنْ مَتْپَشْچادایاتُ۔ | 24 |
अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।
یَتو یَح پْرانانْ رَکْشِتُمِچّھَتِ، سَ تانْ ہارَیِشْیَتِ، کِنْتُ یو مَدَرْتھَں نِجَپْرانانْ ہارَیَتِ، سَ تانْ پْراپْسْیَتِ۔ | 25 |
यतो यः प्राणान् रक्षितुमिच्छति, स तान् हारयिष्यति, किन्तु यो मदर्थं निजप्राणान् हारयति, स तान् प्राप्स्यति।
مانُشو یَدِ سَرْوَّں جَگَتْ لَبھَتے نِجَپْرَنانْ ہارَیَتِ، تَرْہِ تَسْیَ کو لابھَح؟ مَنُجو نِجَپْراناناں وِنِمَیینَ وا کِں داتُں شَکْنوتِ؟ | 26 |
मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?
مَنُجَسُتَح سْوَدُوتَیح ساکَں پِتُح پْرَبھاویناگَمِشْیَتِ؛ تَدا پْرَتِمَنُجَں سْوَسْوَکَرْمّانُساراتْ پھَلَں داسْیَتِ۔ | 27 |
मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
اَہَں یُشْمانْ تَتھْیَں وَچْمِ، سَراجْیَں مَنُجَسُتَمْ آگَتَں نَ پَشْیَنْتو مرِتْیُں نَ سْوادِشْیَنْتِ، ایتادرِشاح کَتِپَیَجَنا اَتْراپِ دَنْڈایَماناح سَنْتِ۔ | 28 |
अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।