< مَتھِح 12 >

اَنَنْتَرَں یِیشُ رْوِشْرامَوارے شْسْیَمَدھْیینَ گَچّھَتِ، تَدا تَچّھِشْیا بُبھُکْشِتاح سَنْتَح شْسْیَمَنْجَرِیشْچھَتْوا چھِتْوا کھادِتُمارَبھَنْتَ۔ 1
अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्छति, तदा तच्छिष्या बुभुक्षिताः सन्तः श्स्यम न्जरीश्छत्वा छित्वा खादितुमारभन्त।
تَدْ وِلوکْیَ پھِرُوشِنو یِیشُں جَگَدُح، پَشْیَ وِشْرامَوارے یَتْ کَرْمّاکَرْتَّوْیَں تَدیوَ تَوَ شِشْیاح کُرْوَّنْتِ۔ 2
तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।
سَ تانْ پْرَتْیاوَدَتَ، دایُودْ تَتْسَنْگِنَشْچَ بُبھُکْشِتاح سَنْتو یَتْ کَرْمّاکُرْوَّنْ تَتْ کِں یُشْمابھِ رْناپاٹھِ؟ 3
स तान् प्रत्यावदत, दायूद् तत्स ण्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?
یے دَرْشَنِییاح پُوپاح یاجَکانْ وِنا تَسْیَ تَتْسَنْگِمَنُجانانْچابھوجَنِییاسْتَ اِیشْوَراواسَں پْرَوِشْٹینَ تینَ بھُکْتاح۔ 4
ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्स ण्गिमनुजाना न्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।
اَنْیَچَّ وِشْرامَوارے مَدھْییمَنْدِرَں وِشْرامَوارِییَں نِیَمَں لَنْوَنْتوپِ یاجَکا نِرْدوشا بھَوَنْتِ، شاسْتْرَمَدھْیے کِمِدَمَپِ یُشْمابھِ رْنَ پَٹھِتَں؟ 5
अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं ल ण्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं?
یُشْمانَہَں وَدامِ، اَتْرَ سْتھانے مَنْدِرادَپِ گَرِییانْ ایکَ آسْتے۔ 6
युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् एक आस्ते।
کِنْتُ دَیایاں مے یَتھا پْرِیتِ رْنَ تَتھا یَجْنَکَرْمَّنِ۔ ایتَدْوَچَنَسْیارْتھَں یَدِ یُیَمْ اَجْناسِشْٹَ تَرْہِ نِرْدوشانْ دوشِنو ناکارْشْٹَ۔ 7
किन्तु दयायां मे यथा प्रीति र्न तथा यज् नकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज् नासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।
اَنْیَچَّ مَنُجَسُتو وِشْرامَوارَسْیاپِ پَتِراسْتے۔ 8
अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते।
اَنَنْتَرَں سَ تَتْسْتھاناتْ پْرَسْتھایَ تیشاں بھَجَنَبھَوَنَں پْرَوِشْٹَوانْ، تَدانِیمْ ایکَح شُشْکَکَرامَیَوانْ اُپَسْتھِتَوانْ۔ 9
अनन्तरं स तत्स्थानात् प्रस्थाय तेषां भजनभवनं प्रविष्टवान्, तदानीम् एकः शुष्ककरामयवान् उपस्थितवान्।
تَتو یِیشُمْ اَپَوَدِتُں مانُشاح پَپْرَچّھُح، وِشْرامَوارے نِرامَیَتْوَں کَرَنِییَں نَ وا؟ 10
ततो यीशुम् अपवदितुं मानुषाः पप्रच्छुः, विश्रामवारे निरामयत्वं करणीयं न वा?
تینَ سَ پْرَتْیُواچَ، وِشْرامَوارے یَدِ کَسْیَچِدْ اَوِ رْگَرْتّے پَتَتِ، تَرْہِ یَسْتَں گھرِتْوا نَ تولَیَتِ، ایتادرِشو مَنُجو یُشْماکَں مَدھْیے کَ آسْتے؟ 11
तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते?
اَوے رْمانَوَح کِں نَہِ شْرییانْ؟ اَتو وِشْرامَوارے ہِتَکَرْمَّ کَرْتَّوْیَں۔ 12
अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।
اَنَنْتَرَں سَ تَں مانَوَں گَدِتَوانْ، کَرَں پْرَسارَیَ؛ تینَ کَرے پْرَسارِتے سونْیَکَرَوَتْ سْوَسْتھوبھَوَتْ۔ 13
अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थो. अभवत्।
تَدا پھِرُوشِنو بَہِرْبھُویَ کَتھَں تَں ہَنِشْیامَ اِتِ کُمَنْتْرَناں تَتْپْراتِکُولْیینَ چَکْرُح۔ 14
तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।
تَتو یِیشُسْتَدْ وِدِتْوا سْتھَنانْتَرَں گَتَوانْ؛ اَنْییشُ بَہُنَریشُ تَتْپَشْچادْ گَتیشُ تانْ سَ نِرامَیانْ کرِتْوا اِتْیاجْناپَیَتْ، 15
ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज् नापयत्,
یُویَں ماں نَ پَرِچایَیَتَ۔ 16
यूयं मां न परिचाययत।
تَسْماتْ مَمَ پْرِییو مَنونِیتو مَنَسَسْتُشْٹِکارَکَح۔ مَدِییَح سیوَکو یَسْتُ وِدْیَتے تَں سَمِیکْشَتاں۔ تَسْیوپَرِ سْوَکِییاتْما مَیا سَںسْتھاپَیِشْیَتے۔ تینانْیَدیشَجاتیشُ وْیَوَسْتھا سَںپْرَکاشْیَتے۔ 17
तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।
کیناپِ نَ وِرودھَں سَ وِوادَنْچَ کَرِشْیَتِ۔ نَ چَ راجَپَتھے تینَ وَچَنَں شْراوَیِشْیَتے۔ 18
केनापि न विरोधं स विवाद न्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।
وْیَوَسْتھا چَلِتا یاوَتْ نَہِ تینَ کَرِشْیَتے۔ تاوَتْ نَلو وِدِیرْنوپِ بھَںکْشْیَتے نَہِ تینَ چَ۔ تَتھا سَدھُومَوَرْتِّنْچَ نَ سَ نِرْوّاپَیِشْیَتے۔ 19
व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णो. अपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्ति न्च न स निर्व्वापयिष्यते।
پْرَتْیاشانْچَ کَرِشْیَنْتِ تَنّامْنِ بھِنَّدیشَجاح۔ 20
प्रत्याशा न्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः।
یانْییتانِ وَچَنانِ یِشَیِیَبھَوِشْیَدْوادِنا پْروکْتانْیاسَنْ، تانِ سَپھَلانْیَبھَوَنْ۔ 21
यान्येतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तान्यासन्, तानि सफलान्यभवन्।
اَنَنْتَرَں لوکَے سْتَتْسَمِیپَمْ آنِیتو بھُوتَگْرَسْتانْدھَمُوکَیکَمَنُجَسْتینَ سْوَسْتھِیکرِتَح، تَتَح سونْدھو مُوکو دْرَشْٹُں وَکْتُنْچارَبْدھَوانْ۔ 22
अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सो. अन्धो मूको द्रष्टुं वक्तु न्चारब्धवान्।
اَنینَ سَرْوّے وِسْمِتاح کَتھَیانْچَکْرُح، ایشَح کِں دایُودَح سَنْتانو نَہِ؟ 23
अनेन सर्व्वे विस्मिताः कथया न्चक्रुः, एषः किं दायूदः सन्तानो नहि?
کِنْتُ پھِرُوشِنَسْتَتْ شْرُتْوا گَدِتَوَنْتَح، بالْسِبُوبْنامْنو بھُوتَراجَسْیَ ساہایَّں وِنا نایَں بھُوتانْ تْیاجَیَتِ۔ 24
किन्तु फिरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।
تَدانِیں یِیشُسْتیشامْ اِتِ مانَسَں وِجْنایَ تانْ اَوَدَتْ کِنْچَنَ راجْیَں یَدِ سْوَوِپَکْشادْ بھِدْیَتے، تَرْہِ تَتْ اُچّھِدْیَتے؛ یَچَّ کِنْچَنَ نَگَرَں وا گرِہَں سْوَوِپَکْشادْ وِبھِدْیَتے، تَتْ سْتھاتُں نَ شَکْنوتِ۔ 25
तदानीं यीशुस्तेषाम् इति मानसं विज् नाय तान् अवदत् कि न्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च कि न्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
تَدْوَتْ شَیَتانو یَدِ شَیَتانَں بَہِح کرِتْوا سْوَوِپَکْشاتْ پرِتھَکْ پرِتھَکْ بھَوَتِ، تَرْہِ تَسْیَ راجْیَں کینَ پْرَکارینَ سْتھاسْیَتِ؟ 26
तद्वत् शयतानो यदि शयतानं बहिः कृत्वा स्वविपक्षात् पृथक् पृथक् भवति, तर्हि तस्य राज्यं केन प्रकारेण स्थास्यति?
اَہَنْچَ یَدِ بالْسِبُوبا بھُوتانْ تْیاجَیامِ، تَرْہِ یُشْماکَں سَنْتاناح کینَ بھُوتانْ تْیاجَیَنْتِ؟ تَسْمادْ یُشْماکَمْ ایتَدْوِچارَیِتارَسْتَ ایوَ بھَوِشْیَنْتِ۔ 27
अह न्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति।
کِنْتَوَہَں یَدِیشْوَراتْمَنا بھُوتانْ تْیاجَیامِ، تَرْہِیشْوَرَسْیَ راجْیَں یُشْماکَں سَنِّدھِماگَتَوَتْ۔ 28
किन्तवहं यदीश्वरात्मना भूतान् त्याजयामि, तर्हीश्वरस्य राज्यं युष्माकं सन्निधिमागतवत्।
اَنْیَنْچَ کوپِ بَلَوَنْتَ جَنَں پْرَتھَمَتو نَ بَدْوّا کینَ پْرَکارینَ تَسْیَ گرِہَں پْرَوِشْیَ تَدّرَوْیادِ لوٹھَیِتُں شَکْنوتِ؟ کِنْتُ تَتْ کرِتْوا تَدِییَگرِسْیَ دْرَوْیادِ لوٹھَیِتُں شَکْنوتِ۔ 29
अन्य न्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
یَح کَشْچِتْ مَمَ سْوَپَکْشِییو نَہِ سَ وِپَکْشِییَ آسْتے، یَشْچَ مَیا ساکَں نَ سَںگرِہْلاتِ، سَ وِکِرَتِ۔ 30
यः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय आस्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।
اَتَایوَ یُشْمانَہَں وَدامِ، مَنُجاناں سَرْوَّپْرَکارَپاپاناں نِنْدایاشْچَ مَرْشَنَں بھَوِتُں شَکْنوتِ، کِنْتُ پَوِتْرَسْیاتْمَنو وِرُدّھَنِنْدایا مَرْشَنَں بھَوِتُں نَ شَکْنوتِ۔ 31
अतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।
یو مَنُجَسُتَسْیَ وِرُدّھاں کَتھاں کَتھَیَتِ، تَسْیاپَرادھَسْیَ کْشَما بھَوِتُں شَکْنوتِ، کِنْتُ یَح کَشْچِتْ پَوِتْرَسْیاتْمَنو وِرُدّھاں کَتھاں کَتھَیَتِ نیہَلوکے نَ پْریتْیَ تَسْیاپَرادھَسْیَ کْشَما بھَوِتُں شَکْنوتِ۔ (aiōn g165) 32
यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति। (aiōn g165)
پادَپَں یَدِ بھَدْرَں وَدَتھَ، تَرْہِ تَسْیَ پھَلَمَپِ سادھُ وَکْتَوْیَں، یَدِ چَ پادَپَں اَسادھُں وَدَتھَ، تَرْہِ تَسْیَ پھَلَمَپْیَسادھُ وَکْتَوْیَں؛ یَتَح سْوِییَسْوِییَپھَلینَ پادَپَح پَرِچِییَتے۔ 33
पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
رے بھُجَگَوَںشا یُویَمَسادھَوَح سَنْتَح کَتھَں سادھُ واکْیَں وَکْتُں شَکْشْیَتھَ؟ یَسْمادْ اَنْتَحکَرَنَسْیَ پُورْنَبھاوانُسارادْ وَدَنادْ وَچو نِرْگَچّھَتِ۔ 34
रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।
تینَ سادھُرْمانَوونْتَحکَرَنَرُوپاتْ سادھُبھانْڈاگاراتْ سادھُ دْرَوْیَں نِرْگَمَیَتِ، اَسادھُرْمانُشَسْتْوَسادھُبھانْڈاگارادْ اَسادھُوَسْتُونِ نِرْگَمَیَتِ۔ 35
तेन साधुर्मानवो. अन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।
کِنْتْوَہَں یُشْمانْ وَدامِ، مَنُجا یاوَنْتْیالَسْیَوَچاںسِ وَدَنْتِ، وِچارَدِنے تَدُتَّرَمَوَشْیَں داتَوْیَں، 36
किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,
یَتَسْتْوَں سْوِییَوَچوبھِ رْنِرَپَرادھَح سْوِییَوَچوبھِشْچَ ساپَرادھو گَنِشْیَسے۔ 37
यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।
تَدانِیں کَتِپَیا اُپادھْیایاح پھِرُوشِنَشْچَ جَگَدُح، ہے گُرو وَیَں بھَوَتَّح کِنْچَنَ لَکْشْمَ دِدرِکْشامَح۔ 38
तदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः कि न्चन लक्ष्म दिदृक्षामः।
تَدا سَ پْرَتْیُکْتَوانْ، دُشْٹو وْیَبھِچارِی چَ وَںشو لَکْشْمَ مرِگَیَتے، کِنْتُ بھَوِشْیَدْوادِنو یُونَسو لَکْشْمَ وِہایانْیَتْ کِمَپِ لَکْشْمَ تے نَ پْرَدَرْشَیِشْیَنْتے۔ 39
तदा स प्रत्युक्तवान्, दुष्टो व्यभिचारी च वंशो लक्ष्म मृगयते, किन्तु भविष्यद्वादिनो यूनसो लक्ष्म विहायान्यत् किमपि लक्ष्म ते न प्रदर्शयिष्यन्ते।
یَتو یُونَمْ یَتھا تْرْیَہوراتْرَں برِہَنْمِینَسْیَ کُکْشاواسِیتْ، تَتھا مَنُجَپُتْروپِ تْرْیَہوراتْرَں میدِنْیا مَدھْیے سْتھاسْیَتِ۔ 40
यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।
اَپَرَں نِینِوِییا مانَوا وِچارَدِنَ ایتَدْوَںشِییاناں پْرَتِکُولَمْ اُتّھایَ تانْ دوشِنَح کَرِشْیَنْتِ، یَسْماتّے یُونَسَ اُپَدیشاتْ مَناںسِ پَراوَرْتَّیانْچَکْرِرے، کِنْتْوَتْرَ یُونَسوپِ گُرُتَرَ ایکَ آسْتے۔ 41
अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तया न्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।
پُنَشْچَ دَکْشِنَدیشِییا راجْنِی وِچارَدِنَ ایتَدْوَںشِییاناں پْرَتِکُولَمُتّھایَ تانْ دوشِنَح کَرِشْیَتِ یَتَح سا راجْنِی سُلیمَنو وِدْیایاح کَتھاں شْروتُں میدِنْیاح سِیمْنَ آگَچّھَتْ، کِنْتُ سُلیمَنوپِ گُرُتَرَ ایکو جَنوتْرَ آسْتے۔ 42
पुनश्च दक्षिणदेशीया राज् नी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज् नी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनो. अत्र आस्ते।
اَپَرَں مَنُجادْ بَہِرْگَتو پَوِتْرَبھُوتَح شُشْکَسْتھانینَ گَتْوا وِشْرامَں گَویشَیَتِ، کِنْتُ تَدَلَبھَمانَح سَ وَکْتِ، یَسْما؛ نِکیتَنادْ آگَمَں، تَدیوَ ویشْمَ پَکاورِتْیَ یامِ۔ 43
अपरं मनुजाद् बहिर्गतो. अपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि।
پَشْچاتْ سَ تَتْ سْتھانَمْ اُپَسْتھایَ تَتْ شُونْیَں مارْجِّتَں شوبھِتَنْچَ وِلوکْیَ وْرَجَنْ سْوَتوپِ دُشْٹَتَرانْ اَنْیَسَپْتَبھُوتانْ سَنْگِنَح کَروتِ۔ 44
पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभित न्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् स ण्गिनः करोति।
تَتَسْتے تَتْ سْتھانَں پْرَوِشْیَ نِوَسَنْتِ، تینَ تَسْیَ مَنُجَسْیَ شیشَدَشا پُورْوَّدَشاتوتِیواشُبھا بھَوَتِ، ایتیشاں دُشْٹَوَںشْیانامَپِ تَتھَیوَ گھَٹِشْیَتے۔ 45
ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
مانَویبھْیَ ایتاساں کَتھَناں کَتھَنَکالے تَسْیَ ماتا سَہَجاشْچَ تینَ ساکَں کانْچِتْ کَتھاں کَتھَیِتُں وانْچھَنْتو بَہِریوَ سْتھِتَوَنْتَح۔ 46
मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं का न्चित् कथां कथयितुं वा न्छन्तो बहिरेव स्थितवन्तः।
تَتَح کَشْچِتْ تَسْمَے کَتھِتَوانْ، پَشْیَ تَوَ جَنَنِی سَہَجاشْچَ تْوَیا ساکَں کانْچَنَ کَتھاں کَتھَیِتُں کامَیَمانا بَہِسْتِشْٹھَنْتِ۔ 47
ततः कश्चित् तस्मै कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं का न्चन कथां कथयितुं कामयमाना बहिस्तिष्ठन्ति।
کِنْتُ سَ تَں پْرَتْیَوَدَتْ، مَمَ کا جَنَنِی؟ کے وا مَمَ سَہَجاح؟ 48
किन्तु स तं प्रत्यवदत्, मम का जननी? के वा मम सहजाः?
پَشْچاتْ شِشْیانْ پْرَتِ کَرَں پْرَسارْیَّ کَتھِتَوانْ، پَشْیَ مَمَ جَنَنِی مَمَ سَہَجاشْچَیتے؛ 49
पश्चात् शिष्यान् प्रति करं प्रसार्य्य कथितवान्, पश्य मम जननी मम सहजाश्चैते;
یَح کَشْچِتْ مَمَ سْوَرْگَسْتھَسْیَ پِتُرِشْٹَں کَرْمَّ کُرُتے، سَایوَ مَمَ بھْراتا بھَگِنِی جَنَنِی چَ۔ 50
यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।

< مَتھِح 12 >