< مَتھِح 12 >

اَنَنْتَرَں یِیشُ رْوِشْرامَوارے شْسْیَمَدھْیینَ گَچّھَتِ، تَدا تَچّھِشْیا بُبھُکْشِتاح سَنْتَح شْسْیَمَنْجَرِیشْچھَتْوا چھِتْوا کھادِتُمارَبھَنْتَ۔ 1
anantaraṁ yīśu rviśrāmavāre śsyamadhyena gacchati, tadā tacchiṣyā bubhukṣitāḥ santaḥ śsyamañjarīśchatvā chitvā khāditumārabhanta|
تَدْ وِلوکْیَ پھِرُوشِنو یِیشُں جَگَدُح، پَشْیَ وِشْرامَوارے یَتْ کَرْمّاکَرْتَّوْیَں تَدیوَ تَوَ شِشْیاح کُرْوَّنْتِ۔ 2
tad vilokya phirūśino yīśuṁ jagaduḥ, paśya viśrāmavāre yat karmmākarttavyaṁ tadeva tava śiṣyāḥ kurvvanti|
سَ تانْ پْرَتْیاوَدَتَ، دایُودْ تَتْسَنْگِنَشْچَ بُبھُکْشِتاح سَنْتو یَتْ کَرْمّاکُرْوَّنْ تَتْ کِں یُشْمابھِ رْناپاٹھِ؟ 3
sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?
یے دَرْشَنِییاح پُوپاح یاجَکانْ وِنا تَسْیَ تَتْسَنْگِمَنُجانانْچابھوجَنِییاسْتَ اِیشْوَراواسَں پْرَوِشْٹینَ تینَ بھُکْتاح۔ 4
ye darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhojanīyāsta īśvarāvāsaṁ praviṣṭena tena bhuktāḥ|
اَنْیَچَّ وِشْرامَوارے مَدھْییمَنْدِرَں وِشْرامَوارِییَں نِیَمَں لَنْوَنْتوپِ یاجَکا نِرْدوشا بھَوَنْتِ، شاسْتْرَمَدھْیے کِمِدَمَپِ یُشْمابھِ رْنَ پَٹھِتَں؟ 5
anyacca viśrāmavāre madhyemandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantopi yājakā nirdoṣā bhavanti, śāstramadhye kimidamapi yuṣmābhi rna paṭhitaṁ?
یُشْمانَہَں وَدامِ، اَتْرَ سْتھانے مَنْدِرادَپِ گَرِییانْ ایکَ آسْتے۔ 6
yuṣmānahaṁ vadāmi, atra sthāne mandirādapi garīyān eka āste|
کِنْتُ دَیایاں مے یَتھا پْرِیتِ رْنَ تَتھا یَجْنَکَرْمَّنِ۔ ایتَدْوَچَنَسْیارْتھَں یَدِ یُیَمْ اَجْناسِشْٹَ تَرْہِ نِرْدوشانْ دوشِنو ناکارْشْٹَ۔ 7
kintu dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi| etadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdoṣān doṣiṇo nākārṣṭa|
اَنْیَچَّ مَنُجَسُتو وِشْرامَوارَسْیاپِ پَتِراسْتے۔ 8
anyacca manujasuto viśrāmavārasyāpi patirāste|
اَنَنْتَرَں سَ تَتْسْتھاناتْ پْرَسْتھایَ تیشاں بھَجَنَبھَوَنَں پْرَوِشْٹَوانْ، تَدانِیمْ ایکَح شُشْکَکَرامَیَوانْ اُپَسْتھِتَوانْ۔ 9
anantaraṁ sa tatsthānāt prasthāya teṣāṁ bhajanabhavanaṁ praviṣṭavān, tadānīm ekaḥ śuṣkakarāmayavān upasthitavān|
تَتو یِیشُمْ اَپَوَدِتُں مانُشاح پَپْرَچّھُح، وِشْرامَوارے نِرامَیَتْوَں کَرَنِییَں نَ وا؟ 10
tato yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavāre nirāmayatvaṁ karaṇīyaṁ na vā?
تینَ سَ پْرَتْیُواچَ، وِشْرامَوارے یَدِ کَسْیَچِدْ اَوِ رْگَرْتّے پَتَتِ، تَرْہِ یَسْتَں گھرِتْوا نَ تولَیَتِ، ایتادرِشو مَنُجو یُشْماکَں مَدھْیے کَ آسْتے؟ 11
tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste?
اَوے رْمانَوَح کِں نَہِ شْرییانْ؟ اَتو وِشْرامَوارے ہِتَکَرْمَّ کَرْتَّوْیَں۔ 12
ave rmānavaḥ kiṁ nahi śreyān? ato viśrāmavāre hitakarmma karttavyaṁ|
اَنَنْتَرَں سَ تَں مانَوَں گَدِتَوانْ، کَرَں پْرَسارَیَ؛ تینَ کَرے پْرَسارِتے سونْیَکَرَوَتْ سْوَسْتھوبھَوَتْ۔ 13
anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tena kare prasārite sonyakaravat svastho'bhavat|
تَدا پھِرُوشِنو بَہِرْبھُویَ کَتھَں تَں ہَنِشْیامَ اِتِ کُمَنْتْرَناں تَتْپْراتِکُولْیینَ چَکْرُح۔ 14
tadā phirūśino bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyena cakruḥ|
تَتو یِیشُسْتَدْ وِدِتْوا سْتھَنانْتَرَں گَتَوانْ؛ اَنْییشُ بَہُنَریشُ تَتْپَشْچادْ گَتیشُ تانْ سَ نِرامَیانْ کرِتْوا اِتْیاجْناپَیَتْ، 15
tato yīśustad viditvā sthanāntaraṁ gatavān; anyeṣu bahunareṣu tatpaścād gateṣu tān sa nirāmayān kṛtvā ityājñāpayat,
یُویَں ماں نَ پَرِچایَیَتَ۔ 16
yūyaṁ māṁ na paricāyayata|
تَسْماتْ مَمَ پْرِییو مَنونِیتو مَنَسَسْتُشْٹِکارَکَح۔ مَدِییَح سیوَکو یَسْتُ وِدْیَتے تَں سَمِیکْشَتاں۔ تَسْیوپَرِ سْوَکِییاتْما مَیا سَںسْتھاپَیِشْیَتے۔ تینانْیَدیشَجاتیشُ وْیَوَسْتھا سَںپْرَکاشْیَتے۔ 17
tasmāt mama prīyo manonīto manasastuṣṭikārakaḥ| madīyaḥ sevako yastu vidyate taṁ samīkṣatāṁ| tasyopari svakīyātmā mayā saṁsthāpayiṣyate| tenānyadeśajāteṣu vyavasthā saṁprakāśyate|
کیناپِ نَ وِرودھَں سَ وِوادَنْچَ کَرِشْیَتِ۔ نَ چَ راجَپَتھے تینَ وَچَنَں شْراوَیِشْیَتے۔ 18
kenāpi na virodhaṁ sa vivādañca kariṣyati| na ca rājapathe tena vacanaṁ śrāvayiṣyate|
وْیَوَسْتھا چَلِتا یاوَتْ نَہِ تینَ کَرِشْیَتے۔ تاوَتْ نَلو وِدِیرْنوپِ بھَںکْشْیَتے نَہِ تینَ چَ۔ تَتھا سَدھُومَوَرْتِّنْچَ نَ سَ نِرْوّاپَیِشْیَتے۔ 19
vyavasthā calitā yāvat nahi tena kariṣyate| tāvat nalo vidīrṇo'pi bhaṁkṣyate nahi tena ca| tathā sadhūmavarttiñca na sa nirvvāpayiṣyate|
پْرَتْیاشانْچَ کَرِشْیَنْتِ تَنّامْنِ بھِنَّدیشَجاح۔ 20
pratyāśāñca kariṣyanti tannāmni bhinnadeśajāḥ|
یانْییتانِ وَچَنانِ یِشَیِیَبھَوِشْیَدْوادِنا پْروکْتانْیاسَنْ، تانِ سَپھَلانْیَبھَوَنْ۔ 21
yānyetāni vacanāni yiśayiyabhaviṣyadvādinā proktānyāsan, tāni saphalānyabhavan|
اَنَنْتَرَں لوکَے سْتَتْسَمِیپَمْ آنِیتو بھُوتَگْرَسْتانْدھَمُوکَیکَمَنُجَسْتینَ سْوَسْتھِیکرِتَح، تَتَح سونْدھو مُوکو دْرَشْٹُں وَکْتُنْچارَبْدھَوانْ۔ 22
anantaraṁ lokai statsamīpam ānīto bhūtagrastāndhamūkaikamanujastena svasthīkṛtaḥ, tataḥ so'ndho mūko draṣṭuṁ vaktuñcārabdhavān|
اَنینَ سَرْوّے وِسْمِتاح کَتھَیانْچَکْرُح، ایشَح کِں دایُودَح سَنْتانو نَہِ؟ 23
anena sarvve vismitāḥ kathayāñcakruḥ, eṣaḥ kiṁ dāyūdaḥ santāno nahi?
کِنْتُ پھِرُوشِنَسْتَتْ شْرُتْوا گَدِتَوَنْتَح، بالْسِبُوبْنامْنو بھُوتَراجَسْیَ ساہایَّں وِنا نایَں بھُوتانْ تْیاجَیَتِ۔ 24
kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmno bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|
تَدانِیں یِیشُسْتیشامْ اِتِ مانَسَں وِجْنایَ تانْ اَوَدَتْ کِنْچَنَ راجْیَں یَدِ سْوَوِپَکْشادْ بھِدْیَتے، تَرْہِ تَتْ اُچّھِدْیَتے؛ یَچَّ کِنْچَنَ نَگَرَں وا گرِہَں سْوَوِپَکْشادْ وِبھِدْیَتے، تَتْ سْتھاتُں نَ شَکْنوتِ۔ 25
tadānīṁ yīśusteṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyate, tarhi tat ucchidyate; yacca kiñcana nagaraṁ vā gṛhaṁ svavipakṣād vibhidyate, tat sthātuṁ na śaknoti|
تَدْوَتْ شَیَتانو یَدِ شَیَتانَں بَہِح کرِتْوا سْوَوِپَکْشاتْ پرِتھَکْ پرِتھَکْ بھَوَتِ، تَرْہِ تَسْیَ راجْیَں کینَ پْرَکارینَ سْتھاسْیَتِ؟ 26
tadvat śayatāno yadi śayatānaṁ bahiḥ kṛtvā svavipakṣāt pṛthak pṛthak bhavati, tarhi tasya rājyaṁ kena prakāreṇa sthāsyati?
اَہَنْچَ یَدِ بالْسِبُوبا بھُوتانْ تْیاجَیامِ، تَرْہِ یُشْماکَں سَنْتاناح کینَ بھُوتانْ تْیاجَیَنْتِ؟ تَسْمادْ یُشْماکَمْ ایتَدْوِچارَیِتارَسْتَ ایوَ بھَوِشْیَنْتِ۔ 27
ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kena bhūtān tyājayanti? tasmād yuṣmākam etadvicārayitārasta eva bhaviṣyanti|
کِنْتَوَہَں یَدِیشْوَراتْمَنا بھُوتانْ تْیاجَیامِ، تَرْہِیشْوَرَسْیَ راجْیَں یُشْماکَں سَنِّدھِماگَتَوَتْ۔ 28
kintavahaṁ yadīśvarātmanā bhūtān tyājayāmi, tarhīśvarasya rājyaṁ yuṣmākaṁ sannidhimāgatavat|
اَنْیَنْچَ کوپِ بَلَوَنْتَ جَنَں پْرَتھَمَتو نَ بَدْوّا کینَ پْرَکارینَ تَسْیَ گرِہَں پْرَوِشْیَ تَدّرَوْیادِ لوٹھَیِتُں شَکْنوتِ؟ کِنْتُ تَتْ کرِتْوا تَدِییَگرِسْیَ دْرَوْیادِ لوٹھَیِتُں شَکْنوتِ۔ 29
anyañca kopi balavanta janaṁ prathamato na badvvā kena prakāreṇa tasya gṛhaṁ praviśya taddravyādi loṭhayituṁ śaknoti? kintu tat kṛtvā tadīyagṛsya dravyādi loṭhayituṁ śaknoti|
یَح کَشْچِتْ مَمَ سْوَپَکْشِییو نَہِ سَ وِپَکْشِییَ آسْتے، یَشْچَ مَیا ساکَں نَ سَںگرِہْلاتِ، سَ وِکِرَتِ۔ 30
yaḥ kaścit mama svapakṣīyo nahi sa vipakṣīya āste, yaśca mayā sākaṁ na saṁgṛhlāti, sa vikirati|
اَتَایوَ یُشْمانَہَں وَدامِ، مَنُجاناں سَرْوَّپْرَکارَپاپاناں نِنْدایاشْچَ مَرْشَنَں بھَوِتُں شَکْنوتِ، کِنْتُ پَوِتْرَسْیاتْمَنو وِرُدّھَنِنْدایا مَرْشَنَں بھَوِتُں نَ شَکْنوتِ۔ 31
ataeva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknoti, kintu pavitrasyātmano viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknoti|
یو مَنُجَسُتَسْیَ وِرُدّھاں کَتھاں کَتھَیَتِ، تَسْیاپَرادھَسْیَ کْشَما بھَوِتُں شَکْنوتِ، کِنْتُ یَح کَشْچِتْ پَوِتْرَسْیاتْمَنو وِرُدّھاں کَتھاں کَتھَیَتِ نیہَلوکے نَ پْریتْیَ تَسْیاپَرادھَسْیَ کْشَما بھَوِتُں شَکْنوتِ۔ (aiōn g165) 32
yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn g165)
پادَپَں یَدِ بھَدْرَں وَدَتھَ، تَرْہِ تَسْیَ پھَلَمَپِ سادھُ وَکْتَوْیَں، یَدِ چَ پادَپَں اَسادھُں وَدَتھَ، تَرْہِ تَسْیَ پھَلَمَپْیَسادھُ وَکْتَوْیَں؛ یَتَح سْوِییَسْوِییَپھَلینَ پادَپَح پَرِچِییَتے۔ 33
pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalena pādapaḥ paricīyate|
رے بھُجَگَوَںشا یُویَمَسادھَوَح سَنْتَح کَتھَں سادھُ واکْیَں وَکْتُں شَکْشْیَتھَ؟ یَسْمادْ اَنْتَحکَرَنَسْیَ پُورْنَبھاوانُسارادْ وَدَنادْ وَچو نِرْگَچّھَتِ۔ 34
re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|
تینَ سادھُرْمانَوونْتَحکَرَنَرُوپاتْ سادھُبھانْڈاگاراتْ سادھُ دْرَوْیَں نِرْگَمَیَتِ، اَسادھُرْمانُشَسْتْوَسادھُبھانْڈاگارادْ اَسادھُوَسْتُونِ نِرْگَمَیَتِ۔ 35
tena sādhurmānavo'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati|
کِنْتْوَہَں یُشْمانْ وَدامِ، مَنُجا یاوَنْتْیالَسْیَوَچاںسِ وَدَنْتِ، وِچارَدِنے تَدُتَّرَمَوَشْیَں داتَوْیَں، 36
kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradine taduttaramavaśyaṁ dātavyaṁ,
یَتَسْتْوَں سْوِییَوَچوبھِ رْنِرَپَرادھَح سْوِییَوَچوبھِشْچَ ساپَرادھو گَنِشْیَسے۔ 37
yatastvaṁ svīyavacobhi rniraparādhaḥ svīyavacobhiśca sāparādho gaṇiṣyase|
تَدانِیں کَتِپَیا اُپادھْیایاح پھِرُوشِنَشْچَ جَگَدُح، ہے گُرو وَیَں بھَوَتَّح کِنْچَنَ لَکْشْمَ دِدرِکْشامَح۔ 38
tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, he guro vayaṁ bhavattaḥ kiñcana lakṣma didṛkṣāmaḥ|
تَدا سَ پْرَتْیُکْتَوانْ، دُشْٹو وْیَبھِچارِی چَ وَںشو لَکْشْمَ مرِگَیَتے، کِنْتُ بھَوِشْیَدْوادِنو یُونَسو لَکْشْمَ وِہایانْیَتْ کِمَپِ لَکْشْمَ تے نَ پْرَدَرْشَیِشْیَنْتے۔ 39
tadā sa pratyuktavān, duṣṭo vyabhicārī ca vaṁśo lakṣma mṛgayate, kintu bhaviṣyadvādino yūnaso lakṣma vihāyānyat kimapi lakṣma te na pradarśayiṣyante|
یَتو یُونَمْ یَتھا تْرْیَہوراتْرَں برِہَنْمِینَسْیَ کُکْشاواسِیتْ، تَتھا مَنُجَپُتْروپِ تْرْیَہوراتْرَں میدِنْیا مَدھْیے سْتھاسْیَتِ۔ 40
yato yūnam yathā tryahorātraṁ bṛhanmīnasya kukṣāvāsīt, tathā manujaputropi tryahorātraṁ medinyā madhye sthāsyati|
اَپَرَں نِینِوِییا مانَوا وِچارَدِنَ ایتَدْوَںشِییاناں پْرَتِکُولَمْ اُتّھایَ تانْ دوشِنَح کَرِشْیَنْتِ، یَسْماتّے یُونَسَ اُپَدیشاتْ مَناںسِ پَراوَرْتَّیانْچَکْرِرے، کِنْتْوَتْرَ یُونَسوپِ گُرُتَرَ ایکَ آسْتے۔ 41
aparaṁ nīnivīyā mānavā vicāradina etadvaṁśīyānāṁ pratikūlam utthāya tān doṣiṇaḥ kariṣyanti, yasmātte yūnasa upadeśāt manāṁsi parāvarttayāñcakrire, kintvatra yūnasopi gurutara eka āste|
پُنَشْچَ دَکْشِنَدیشِییا راجْنِی وِچارَدِنَ ایتَدْوَںشِییاناں پْرَتِکُولَمُتّھایَ تانْ دوشِنَح کَرِشْیَتِ یَتَح سا راجْنِی سُلیمَنو وِدْیایاح کَتھاں شْروتُں میدِنْیاح سِیمْنَ آگَچّھَتْ، کِنْتُ سُلیمَنوپِ گُرُتَرَ ایکو جَنوتْرَ آسْتے۔ 42
punaśca dakṣiṇadeśīyā rājñī vicāradina etadvaṁśīyānāṁ pratikūlamutthāya tān doṣiṇaḥ kariṣyati yataḥ sā rājñī sulemano vidyāyāḥ kathāṁ śrotuṁ medinyāḥ sīmna āgacchat, kintu sulemanopi gurutara eko jano'tra āste|
اَپَرَں مَنُجادْ بَہِرْگَتو پَوِتْرَبھُوتَح شُشْکَسْتھانینَ گَتْوا وِشْرامَں گَویشَیَتِ، کِنْتُ تَدَلَبھَمانَح سَ وَکْتِ، یَسْما؛ نِکیتَنادْ آگَمَں، تَدیوَ ویشْمَ پَکاورِتْیَ یامِ۔ 43
aparaṁ manujād bahirgato 'pavitrabhūtaḥ śuṣkasthānena gatvā viśrāmaṁ gaveṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; niketanād āgamaṁ, tadeva veśma pakāvṛtya yāmi|
پَشْچاتْ سَ تَتْ سْتھانَمْ اُپَسْتھایَ تَتْ شُونْیَں مارْجِّتَں شوبھِتَنْچَ وِلوکْیَ وْرَجَنْ سْوَتوپِ دُشْٹَتَرانْ اَنْیَسَپْتَبھُوتانْ سَنْگِنَح کَروتِ۔ 44
paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śobhitañca vilokya vrajan svatopi duṣṭatarān anyasaptabhūtān saṅginaḥ karoti|
تَتَسْتے تَتْ سْتھانَں پْرَوِشْیَ نِوَسَنْتِ، تینَ تَسْیَ مَنُجَسْیَ شیشَدَشا پُورْوَّدَشاتوتِیواشُبھا بھَوَتِ، ایتیشاں دُشْٹَوَںشْیانامَپِ تَتھَیوَ گھَٹِشْیَتے۔ 45
tataste tat sthānaṁ praviśya nivasanti, tena tasya manujasya śeṣadaśā pūrvvadaśātotīvāśubhā bhavati, eteṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyate|
مانَویبھْیَ ایتاساں کَتھَناں کَتھَنَکالے تَسْیَ ماتا سَہَجاشْچَ تینَ ساکَں کانْچِتْ کَتھاں کَتھَیِتُں وانْچھَنْتو بَہِریوَ سْتھِتَوَنْتَح۔ 46
mānavebhya etāsāṁ kathanāṁ kathanakāle tasya mātā sahajāśca tena sākaṁ kāñcit kathāṁ kathayituṁ vāñchanto bahireva sthitavantaḥ|
تَتَح کَشْچِتْ تَسْمَے کَتھِتَوانْ، پَشْیَ تَوَ جَنَنِی سَہَجاشْچَ تْوَیا ساکَں کانْچَنَ کَتھاں کَتھَیِتُں کامَیَمانا بَہِسْتِشْٹھَنْتِ۔ 47
tataḥ kaścit tasmai kathitavān, paśya tava jananī sahajāśca tvayā sākaṁ kāñcana kathāṁ kathayituṁ kāmayamānā bahistiṣṭhanti|
کِنْتُ سَ تَں پْرَتْیَوَدَتْ، مَمَ کا جَنَنِی؟ کے وا مَمَ سَہَجاح؟ 48
kintu sa taṁ pratyavadat, mama kā jananī? ke vā mama sahajāḥ?
پَشْچاتْ شِشْیانْ پْرَتِ کَرَں پْرَسارْیَّ کَتھِتَوانْ، پَشْیَ مَمَ جَنَنِی مَمَ سَہَجاشْچَیتے؛ 49
paścāt śiṣyān prati karaṁ prasāryya kathitavān, paśya mama jananī mama sahajāścaite;
یَح کَشْچِتْ مَمَ سْوَرْگَسْتھَسْیَ پِتُرِشْٹَں کَرْمَّ کُرُتے، سَایوَ مَمَ بھْراتا بھَگِنِی جَنَنِی چَ۔ 50
yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurute, saeva mama bhrātā bhaginī jananī ca|

< مَتھِح 12 >