< لُوکَح 8 >
اَپَرَنْچَ یِیشُ رْدْوادَشَبھِح شِشْیَیح سارْدّھَں نانانَگَریشُ ناناگْرامیشُ چَ گَچّھَنْ اِشْوَرِییَراجَتْوَسْیَ سُسَںوادَں پْرَچارَیِتُں پْراریبھے۔ | 1 |
aparañca yīśu rdvādaśabhiḥ śiṣyaiḥ sārddhaṁ nānānagareṣu nānāgrāmeṣu ca gacchan iśvarīyarājatvasya susaṁvādaṁ pracārayituṁ prārebhe|
تَدا یَسْیاح سَپْتَ بھُوتا نِرَگَچّھَنْ سا مَگْدَلِینِیتِ وِکھْیاتا مَرِیَمْ ہیرودْراجَسْیَ گرِہادھِپَتیح ہوشے رْبھارْیّا یوہَنا شُوشانا | 2 |
tadā yasyāḥ sapta bhūtā niragacchan sā magdalīnīti vikhyātā mariyam herodrājasya gṛhādhipateḥ hoṣe rbhāryyā yohanā śūśānā
پْرَبھرِتَیو یا بَہْوْیَح سْتْرِیَح دُشْٹَبھُوتیبھْیو روگیبھْیَشْچَ مُکْتاح سَتْیو نِجَوِبھُوتِی رْوْیَیِتْوا تَمَسیوَنْتَ، تاح سَرْوّاسْتینَ سارْدّھَمْ آسَنْ۔ | 3 |
prabhṛtayo yā bahvyaḥ striyaḥ duṣṭabhūtebhyo rogebhyaśca muktāḥ satyo nijavibhūtī rvyayitvā tamasevanta, tāḥ sarvvāstena sārddham āsan|
اَنَنْتَرَں نانانَگَریبھْیو بَہَوو لوکا آگَتْیَ تَسْیَ سَمِیپےمِلَنْ، تَدا سَ تیبھْیَ ایکاں درِشْٹانْتَکَتھاں کَتھَیاماسَ۔ ایکَح کرِشِیبَلو بِیجانِ وَپْتُں بَہِرْجَگامَ، | 4 |
anantaraṁ nānānagarebhyo bahavo lokā āgatya tasya samīpe'milan, tadā sa tebhya ekāṁ dṛṣṭāntakathāṁ kathayāmāsa| ekaḥ kṛṣībalo bījāni vaptuṁ bahirjagāma,
تَتو وَپَنَکالے کَتِپَیانِ بِیجانِ مارْگَپارْشْوے پیتُح، تَتَسْتانِ پَدَتَلَے رْدَلِتانِ پَکْشِبھِ رْبھَکْشِتانِ چَ۔ | 5 |
tato vapanakāle katipayāni bījāni mārgapārśve petuḥ, tatastāni padatalai rdalitāni pakṣibhi rbhakṣitāni ca|
کَتِپَیانِ بِیجانِ پاشانَسْتھَلے پَتِتانِ یَدْیَپِ تانْیَنْکُرِتانِ تَتھاپِ رَسابھاواتْ شُشُشُح۔ | 6 |
katipayāni bījāni pāṣāṇasthale patitāni yadyapi tānyaṅkuritāni tathāpi rasābhāvāt śuśuṣuḥ|
کَتِپَیانِ بِیجانِ کَنْٹَکِوَنَمَدھْیے پَتِتانِ تَتَح کَنْٹَکِوَنانِ سَںورِدّھیَ تانِ جَگْرَسُح۔ | 7 |
katipayāni bījāni kaṇṭakivanamadhye patitāni tataḥ kaṇṭakivanāni saṁvṛddhya tāni jagrasuḥ|
تَدَنْیانِ کَتِپَیَبِیجانِ چَ بھُومْیامُتَّمایاں پیتُسْتَتَسْتانْیَنْکُرَیِتْوا شَتَگُنانِ پھَلانِ پھیلُح۔ سَ اِما کَتھاں کَتھَیِتْوا پْروچَّیح پْروواچَ، یَسْیَ شْروتُں شْروتْرے سْتَح سَ شرِنوتُ۔ | 8 |
tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ petustatastānyaṅkurayitvā śataguṇāni phalāni pheluḥ| sa imā kathāṁ kathayitvā proccaiḥ provāca, yasya śrotuṁ śrotre staḥ sa śṛṇotu|
تَتَح پَرَں شِشْیاسْتَں پَپْرَچّھُرَسْیَ درِشْٹانْتَسْیَ کِں تاتْپَرْیَّں؟ | 9 |
tataḥ paraṁ śiṣyāstaṁ papracchurasya dṛṣṭāntasya kiṁ tātparyyaṁ?
تَتَح سَ وْیاجَہارَ، اِیشْوَرِییَراجْیَسْیَ گُہْیانِ جْناتُں یُشْمَبھْیَمَدھِکارو دِییَتے کِنْتْوَنْیے یَتھا درِشْٹْواپِ نَ پَشْیَنْتِ شْرُتْواپِ مَ بُدھْیَنْتے چَ تَدَرْتھَں تیشاں پُرَسْتاتْ تاح سَرْوّاح کَتھا درِشْٹانْتینَ کَتھْیَنْتے۔ | 10 |
tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikāro dīyate kintvanye yathā dṛṣṭvāpi na paśyanti śrutvāpi ma budhyante ca tadarthaṁ teṣāṁ purastāt tāḥ sarvvāḥ kathā dṛṣṭāntena kathyante|
درِشْٹانْتَسْیاسْیابھِپْرایَح، اِیشْوَرِییَکَتھا بِیجَسْوَرُوپا۔ | 11 |
dṛṣṭāntasyāsyābhiprāyaḥ, īśvarīyakathā bījasvarūpā|
یے کَتھاماتْرَں شرِنْوَنْتِ کِنْتُ پَشْچادْ وِشْوَسْیَ یَتھا پَرِتْرانَں نَ پْراپْنُوَنْتِ تَداشَیینَ شَیتانیتْیَ ہرِدَیاترِ تاں کَتھامْ اَپَہَرَتِ تَ ایوَ مارْگَپارْشْوَسْتھَبھُومِسْوَرُوپاح۔ | 12 |
ye kathāmātraṁ śṛṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayena śaitānetya hṛdayātṛ tāṁ kathām apaharati ta eva mārgapārśvasthabhūmisvarūpāḥ|
یے کَتھَں شْرُتْوا سانَنْدَں گرِہْلَنْتِ کِنْتْوَبَدّھَمُولَتْواتْ سْوَلْپَکالَماتْرَں پْرَتِیتْیَ پَرِیکْشاکالے بھْرَشْیَنْتِ تَایوَ پاشانَبھُومِسْوَرُوپاح۔ | 13 |
ye kathaṁ śrutvā sānandaṁ gṛhlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākāle bhraśyanti taeva pāṣāṇabhūmisvarūpāḥ|
یے کَتھاں شْرُتْوا یانْتِ وِشَیَچِنْتایاں دھَنَلوبھینَ اےہِکَسُکھے چَ مَجَّنْتَ اُپَیُکْتَپھَلانِ نَ پھَلَنْتِ تَ ایووپْتَبِیجَکَنْٹَکِبھُوسْوَرُوپاح۔ | 14 |
ye kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalobhena ehikasukhe ca majjanta upayuktaphalāni na phalanti ta evoptabījakaṇṭakibhūsvarūpāḥ|
کِنْتُ یے شْرُتْوا سَرَلَیح شُدّھَیشْچانْتَحکَرَنَیح کَتھاں گرِہْلَنْتِ دھَیرْیَّمْ اَوَلَمْبْیَ پھَلانْیُتْپادَیَنْتِ چَ تَ ایووتَّمَمرِتْسْوَرُوپاح۔ | 15 |
kintu ye śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gṛhlanti dhairyyam avalambya phalānyutpādayanti ca ta evottamamṛtsvarūpāḥ|
اَپَرَنْچَ پْرَدِیپَں پْرَجْوالْیَ کوپِ پاتْرینَ ناچّھادَیَتِ تَتھا کھَٹْوادھوپِ نَ سْتھاپَیَتِ، کِنْتُ دِیپادھاروپَرْیّیوَ سْتھاپَیَتِ، تَسْماتْ پْرَویشَکا دِیپْتِں پَشْیَنْتِ۔ | 16 |
aparañca pradīpaṁ prajvālya kopi pātreṇa nācchādayati tathā khaṭvādhopi na sthāpayati, kintu dīpādhāroparyyeva sthāpayati, tasmāt praveśakā dīptiṁ paśyanti|
یَنَّ پْرَکاشَیِشْیَتے تادرِگْ اَپْرَکاشِتَں وَسْتُ کِمَپِ ناسْتِ یَچَّ نَ سُوْیَکْتَں پْرَچارَیِشْیَتے تادرِگْ گرِپْتَں وَسْتُ کِمَپِ ناسْتِ۔ | 17 |
yanna prakāśayiṣyate tādṛg aprakāśitaṁ vastu kimapi nāsti yacca na suvyaktaṁ pracārayiṣyate tādṛg gṛptaṁ vastu kimapi nāsti|
اَتو یُویَں کینَ پْرَکارینَ شرِنُتھَ تَتْرَ ساوَدھانا بھَوَتَ، یَسْیَ سَمِیپے بَرْدّھَتے تَسْمَے پُنَرْداسْیَتے کِنْتُ یَسْیاشْرَیے نَ بَرْدّھَتے تَسْیَ یَدْیَدَسْتِ تَدَپِ تَسْماتْ نیشْیَتے۔ | 18 |
ato yūyaṁ kena prakāreṇa śṛṇutha tatra sāvadhānā bhavata, yasya samīpe barddhate tasmai punardāsyate kintu yasyāśraye na barddhate tasya yadyadasti tadapi tasmāt neṣyate|
اَپَرَنْچَ یِیشو رْماتا بھْراتَرَشْچَ تَسْیَ سَمِیپَں جِگَمِشَوَح | 19 |
aparañca yīśo rmātā bhrātaraśca tasya samīpaṁ jigamiṣavaḥ
کِنْتُ جَنَتاسَمْبادھاتْ تَتْسَنِّدھِں پْراپْتُں نَ شیکُح۔ تَتْپَشْچاتْ تَوَ ماتا بھْراتَرَشْچَ تْواں ساکْشاتْ چِکِیرْشَنْتو بَہِسْتِشْٹھَنَتِیتِ وارْتّایاں تَسْمَے کَتھِتایاں | 20 |
kintu janatāsambādhāt tatsannidhiṁ prāptuṁ na śekuḥ| tatpaścāt tava mātā bhrātaraśca tvāṁ sākṣāt cikīrṣanto bahistiṣṭhanatīti vārttāyāṁ tasmai kathitāyāṁ
سَ پْرَتْیُواچَ؛ یے جَنا اِیشْوَرَسْیَ کَتھاں شْرُتْوا تَدَنُرُوپَماچَرَنْتِ تَایوَ مَمَ ماتا بھْراتَرَشْچَ۔ | 21 |
sa pratyuvāca; ye janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taeva mama mātā bhrātaraśca|
اَنَنْتَرَں ایکَدا یِیشُح شِشْیَیح سارْدّھَں ناوَمارُہْیَ جَگادَ، آیاتَ وَیَں ہْرَدَسْیَ پارَں یامَح، تَتَسْتے جَگْمُح۔ | 22 |
anantaraṁ ekadā yīśuḥ śiṣyaiḥ sārddhaṁ nāvamāruhya jagāda, āyāta vayaṁ hradasya pāraṁ yāmaḥ, tataste jagmuḥ|
تیشُ نَوکاں واہَیَتْسُ سَ نِدَدْرَو؛ | 23 |
teṣu naukāṁ vāhayatsu sa nidadrau;
اَتھاکَسْماتْ پْرَبَلَجھَنْبھْشَگَمادْ ہْرَدے نَوکایاں تَرَنْگَیراچّھَنّایاں وِپَتْ تانْ جَگْراسَ۔ تَسْمادْ یِیشورَنْتِکَں گَتْوا ہے گُرو ہے گُرو پْرانا نو یانْتِیتِ گَدِتْوا تَں جاگَرَیامْبَبھُووُح۔ تَدا سَ اُتّھایَ وایُں تَرَنْگاںشْچَ تَرْجَیاماسَ تَسْمادُبھَو نِورِتْیَ سْتھِرَو بَبھُووَتُح۔ | 24 |
athākasmāt prabalajhañbhśagamād hrade naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśorantikaṁ gatvā he guro he guro prāṇā no yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivṛtya sthirau babhūvatuḥ|
سَ تانْ بَبھاشے یُشْماکَں وِشْواسَح کَ؟ تَسْماتّے بھِیتا وِسْمِتاشْچَ پَرَسْپَرَں جَگَدُح، اَہو کِیدرِگَیَں مَنُجَح پَوَنَں پانِییَنْچادِشَتِ تَدُبھَیَں تَدادیشَں وَہَتِ۔ | 25 |
sa tān babhāṣe yuṣmākaṁ viśvāsaḥ ka? tasmātte bhītā vismitāśca parasparaṁ jagaduḥ, aho kīdṛgayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādeśaṁ vahati|
تَتَح پَرَں گالِیلْپْرَدیشَسْیَ سَمُّکھَسْتھَگِدیرِییَپْرَدیشے نَوکایاں لَگَنْتْیاں تَٹےوَروہَماوادْ | 26 |
tataḥ paraṁ gālīlpradeśasya sammukhasthagiderīyapradeśe naukāyāṁ lagantyāṁ taṭe'varohamāvād
بَہُتِتھَکالَں بھُوتَگْرَسْتَ ایکو مانُشَح پُراداگَتْیَ تَں ساکْشاچَّکارَ۔ سَ مَنُشو واسو نَ پَرِدَدھَتْ گرِہے چَ نَ وَسَنْ کیوَلَں شْمَشانَمْ اَدھْیُواسَ۔ | 27 |
bahutithakālaṁ bhūtagrasta eko mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣo vāso na paridadhat gṛhe ca na vasan kevalaṁ śmaśānam adhyuvāsa|
سَ یِیشُں درِشْٹْوَیوَ چِیچّھَبْدَں چَکارَ تَسْیَ سَمُّکھے پَتِتْوا پْروچَّیرْجَگادَ چَ، ہے سَرْوَّپْرَدھانیشْوَرَسْیَ پُتْرَ، مَیا سَہَ تَوَ کَح سَمْبَنْدھَح؟ تْوَیِ وِنَیَں کَرومِ ماں ما یاتَیَ۔ | 28 |
sa yīśuṁ dṛṣṭvaiva cīcchabdaṁ cakāra tasya sammukhe patitvā proccairjagāda ca, he sarvvapradhāneśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karomi māṁ mā yātaya|
یَتَح سَ تَں مانُشَں تْیَکْتْوا یاتُمْ اَمیدھْیَبھُوتَمْ آدِدیشَ؛ سَ بھُوتَسْتَں مانُشَمْ اَسَکرِدْ دَدھارَ تَسْمالّوکاح شرِنْکھَلینَ نِگَڈینَ چَ بَبَنْدھُح؛ سَ تَدْ بھَںکْتْوا بھُوتَوَشَتْواتْ مَدھْییپْرانْتَرَں یَیَو۔ | 29 |
yataḥ sa taṁ mānuṣaṁ tyaktvā yātum amedhyabhūtam ādideśa; sa bhūtastaṁ mānuṣam asakṛd dadhāra tasmāllokāḥ śṛṅkhalena nigaḍena ca babandhuḥ; sa tad bhaṁktvā bhūtavaśatvāt madhyeprāntaraṁ yayau|
اَنَنْتَرَں یِیشُسْتَں پَپْرَچّھَ تَوَ کِنّامَ؟ سَ اُواچَ، مَمَ نامَ باہِنو یَتو بَہَوو بھُوتاسْتَماشِشْرِیُح۔ | 30 |
anantaraṁ yīśustaṁ papraccha tava kinnāma? sa uvāca, mama nāma bāhino yato bahavo bhūtāstamāśiśriyuḥ|
اَتھَ بھُوتا وِنَیینَ جَگَدُح، گَبھِیرَں گَرْتَّں گَنْتُں ماجْناپَیاسْمانْ۔ (Abyssos ) | 31 |
atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos )
تَدا پَرْوَّتوپَرِ وَراہَوْرَجَشْچَرَتِ تَسْمادْ بھُوتا وِنَیینَ پْروچُح، اَمُں وَراہَوْرَجَمْ آشْرَیِتُمْ اَسْمانْ اَنُجانِیہِ؛ تَتَح سونُجَجْنَو۔ | 32 |
tadā parvvatopari varāhavrajaścarati tasmād bhūtā vinayena procuḥ, amuṁ varāhavrajam āśrayitum asmān anujānīhi; tataḥ sonujajñau|
تَتَح پَرَں بھُوتاسْتَں مانُشَں وِہایَ وَراہَوْرَجَمْ آشِشْرِیُح وَراہَوْرَجاشْچَ تَتْکْشَناتْ کَٹَکینَ دھاوَنْتو ہْرَدے پْرانانْ وِجرِہُح۔ | 33 |
tataḥ paraṁ bhūtāstaṁ mānuṣaṁ vihāya varāhavrajam āśiśriyuḥ varāhavrajāśca tatkṣaṇāt kaṭakena dhāvanto hrade prāṇān vijṛhuḥ|
تَدْ درِشْٹْوا شُوکَرَرَکْشَکاح پَلایَمانا نَگَرَں گْرامَنْچَ گَتْوا تَتْسَرْوَّورِتّانْتَں کَتھَیاماسُح۔ | 34 |
tad dṛṣṭvā śūkararakṣakāḥ palāyamānā nagaraṁ grāmañca gatvā tatsarvvavṛttāntaṁ kathayāmāsuḥ|
تَتَح کِں ورِتَّمْ ایتَدَّرْشَنارْتھَں لوکا نِرْگَتْیَ یِیشوح سَمِیپَں یَیُح، تَں مانُشَں تْیَکْتَبھُوتَں پَرِہِتَوَسْتْرَں سْوَسْتھَمانُشَوَدْ یِیشوشْچَرَنَسَنِّدھَو سُوپَوِشَنْتَں وِلوکْیَ بِبھْیُح۔ | 35 |
tataḥ kiṁ vṛttam etaddarśanārthaṁ lokā nirgatya yīśoḥ samīpaṁ yayuḥ, taṁ mānuṣaṁ tyaktabhūtaṁ parihitavastraṁ svasthamānuṣavad yīśoścaraṇasannidhau sūpaviśantaṁ vilokya bibhyuḥ|
یے لوکاسْتَسْیَ بھُوتَگْرَسْتَسْیَ سْواسْتھْیَکَرَنَں دَدرِشُسْتے تیبھْیَح سَرْوَّورِتّانْتَں کَتھَیاماسُح۔ | 36 |
ye lokāstasya bhūtagrastasya svāsthyakaraṇaṁ dadṛśuste tebhyaḥ sarvvavṛttāntaṁ kathayāmāsuḥ|
تَدَنَنْتَرَں تَسْیَ گِدیرِییَپْرَدیشَسْیَ چَتُرْدِکْسْتھا بَہَوو جَنا اَتِتْرَسْتا وِنَیینَ تَں جَگَدُح، بھَوانْ اَسْماکَں نِکَٹادْ وْرَجَتُ تَسْماتْ سَ ناوَمارُہْیَ تَتو وْیاگھُٹْیَ جَگامَ۔ | 37 |
tadanantaraṁ tasya giderīyapradeśasya caturdiksthā bahavo janā atitrastā vinayena taṁ jagaduḥ, bhavān asmākaṁ nikaṭād vrajatu tasmāt sa nāvamāruhya tato vyāghuṭya jagāma|
تَدانِیں تْیَکْتَبھُوتَمَنُجَسْتینَ سَہَ سْتھاتُں پْرارْتھَیانْچَکْری | 38 |
tadānīṁ tyaktabhūtamanujastena saha sthātuṁ prārthayāñcakre
کِنْتُ تَدَرْتھَمْ اِیشْوَرَح کِیدرِنْمَہاکَرْمَّ کرِتَوانْ اِتِ نِویشَنَں گَتْوا وِجْناپَیَ، یِیشُح کَتھامیتاں کَتھَیِتْوا تَں وِسَسَرْجَ۔ تَتَح سَ وْرَجِتْوا یِیشُسْتَدَرْتھَں یَنْمَہاکَرْمَّ چَکارَ تَتْ پُرَسْیَ سَرْوَّتْرَ پْرَکاشَیِتُں پْراریبھے۔ | 39 |
kintu tadartham īśvaraḥ kīdṛṅmahākarmma kṛtavān iti niveśanaṁ gatvā vijñāpaya, yīśuḥ kathāmetāṁ kathayitvā taṁ visasarja| tataḥ sa vrajitvā yīśustadarthaṁ yanmahākarmma cakāra tat purasya sarvvatra prakāśayituṁ prārebhe|
اَتھَ یِیشَو پَراورِتْیاگَتے لوکاسْتَں آدَرینَ جَگرِہُ رْیَسْماتّے سَرْوّے تَمَپیکْشانْچَکْرِرے۔ | 40 |
atha yīśau parāvṛtyāgate lokāstaṁ ādareṇa jagṛhu ryasmātte sarvve tamapekṣāñcakrire|
تَدَنَنْتَرَں یایِیرْنامْنو بھَجَنَگیہَسْیَیکودھِپَ آگَتْیَ یِیشوشْچَرَنَیوح پَتِتْوا سْوَنِویشَناگَمَنارْتھَں تَسْمِنْ وِنَیَں چَکارَ، | 41 |
tadanantaraṁ yāyīrnāmno bhajanagehasyaikodhipa āgatya yīśoścaraṇayoḥ patitvā svaniveśanāgamanārthaṁ tasmin vinayaṁ cakāra,
یَتَسْتَسْیَ دْوادَشَوَرْشَوَیَسْکا کَنْیَیکاسِیتْ سا مرِتَکَلْپابھَوَتْ۔ تَتَسْتَسْیَ گَمَنَکالے مارْگے لوکاناں مَہانْ سَماگَمو بَبھُووَ۔ | 42 |
yatastasya dvādaśavarṣavayaskā kanyaikāsīt sā mṛtakalpābhavat| tatastasya gamanakāle mārge lokānāṁ mahān samāgamo babhūva|
دْوادَشَوَرْشانِ پْرَدَرَروگَگْرَسْتا نانا وَیدْیَیشْچِکِتْسِتا سَرْوَّسْوَں وْیَیِتْواپِ سْواسْتھْیَں نَ پْراپْتا یا یوشِتْ سا یِیشوح پَشْچاداگَتْیَ تَسْیَ وَسْتْرَگْرَنْتھِں پَسْپَرْشَ۔ | 43 |
dvādaśavarṣāṇi pradararogagrastā nānā vaidyaiścikitsitā sarvvasvaṁ vyayitvāpi svāsthyaṁ na prāptā yā yoṣit sā yīśoḥ paścādāgatya tasya vastragranthiṁ pasparśa|
تَسْماتْ تَتْکْشَناتْ تَسْیا رَکْتَسْراوو رُدّھَح۔ | 44 |
tasmāt tatkṣaṇāt tasyā raktasrāvo ruddhaḥ|
تَدانِیں یِیشُرَوَدَتْ کیناہَں سْپرِشْٹَح؟ تَتونیکَیرَنَنْگِیکرِتے پِتَرَسْتَسْیَ سَنْگِنَشْچاوَدَنْ، ہے گُرو لوکا نِکَٹَسْتھاح سَنْتَسْتَوَ دیہے گھَرْشَیَنْتِ، تَتھاپِ کیناہَں سْپرِشْٹَاِتِ بھَوانْ کُتَح پرِچّھَتِ؟ | 45 |
tadānīṁ yīśuravadat kenāhaṁ spṛṣṭaḥ? tato'nekairanaṅgīkṛte pitarastasya saṅginaścāvadan, he guro lokā nikaṭasthāḥ santastava dehe gharṣayanti, tathāpi kenāhaṁ spṛṣṭa̮iti bhavān kutaḥ pṛcchati?
یِیشُح کَتھَیاماسَ، کیناپْیَہَں سْپرِشْٹو، یَتو مَتَّح شَکْتِ رْنِرْگَتیتِ مَیا نِشْچِتَمَجْنایِ۔ | 46 |
yīśuḥ kathayāmāsa, kenāpyahaṁ spṛṣṭo, yato mattaḥ śakti rnirgateti mayā niścitamajñāyi|
تَدا سا نارِی سْوَیَں نَ گُپْتیتِ وِدِتْوا کَمْپَمانا سَتِی تَسْیَ سَمُّکھے پَپاتَ؛ یینَ نِمِتّینَ تَں پَسْپَرْشَ سْپَرْشَماتْراچَّ یینَ پْرَکارینَ سْوَسْتھابھَوَتْ تَتْ سَرْوَّں تَسْیَ ساکْشاداچَکھْیَو۔ | 47 |
tadā sā nārī svayaṁ na gupteti viditvā kampamānā satī tasya sammukhe papāta; yena nimittena taṁ pasparśa sparśamātrācca yena prakāreṇa svasthābhavat tat sarvvaṁ tasya sākṣādācakhyau|
تَتَح سَ تاں جَگادَ ہے کَنْیے سُسْتھِرا بھَوَ، تَوَ وِشْواسَسْتْواں سْوَسْتھامْ اَکارْشِیتْ تْوَں کْشیمینَ یاہِ۔ | 48 |
tataḥ sa tāṁ jagāda he kanye susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣemeṇa yāhi|
یِیشوریتَدْواکْیَوَدَنَکالے تَسْیادھِپَتے رْنِویشَناتْ کَشْچِلّوکَ آگَتْیَ تَں بَبھاشے، تَوَ کَنْیا مرِتا گُرُں ما کْلِشانَ۔ | 49 |
yīśoretadvākyavadanakāle tasyādhipate rniveśanāt kaścilloka āgatya taṁ babhāṣe, tava kanyā mṛtā guruṁ mā kliśāna|
کِنْتُ یِیشُسْتَداکَرْنْیادھِپَتِں وْیاجَہارَ، ما بھَیشِیح کیوَلَں وِشْوَسِہِ تَسْماتْ سا جِیوِشْیَتِ۔ | 50 |
kintu yīśustadākarṇyādhipatiṁ vyājahāra, mā bhaiṣīḥ kevalaṁ viśvasihi tasmāt sā jīviṣyati|
اَتھَ تَسْیَ نِویشَنے پْراپْتے سَ پِتَرَں یوہَنَں یاکُوبَنْچَ کَنْیایا ماتَرَں پِتَرَنْچَ وِنا، اَنْیَں کَنْچَنَ پْرَویشْٹُں وارَیاماسَ۔ | 51 |
atha tasya niveśane prāpte sa pitaraṁ yohanaṁ yākūbañca kanyāyā mātaraṁ pitarañca vinā, anyaṁ kañcana praveṣṭuṁ vārayāmāsa|
اَپَرَنْچَ یے رُدَنْتِ وِلَپَنْتِ چَ تانْ سَرْوّانْ جَنانْ اُواچَ، یُویَں ما رودِشْٹَ کَنْیا نَ مرِتا نِدْراتِ۔ | 52 |
aparañca ye rudanti vilapanti ca tān sarvvān janān uvāca, yūyaṁ mā rodiṣṭa kanyā na mṛtā nidrāti|
کِنْتُ سا نِشْچِتَں مرِتیتِ جْناتْوا تے تَمُپَجَہَسُح۔ | 53 |
kintu sā niścitaṁ mṛteti jñātvā te tamupajahasuḥ|
پَشْچاتْ سَ سَرْوّانْ بَہِح کرِتْوا کَنْیایاح کَرَو دھرِتْواجُہُوے، ہے کَنْیے تْوَمُتِّشْٹھَ، | 54 |
paścāt sa sarvvān bahiḥ kṛtvā kanyāyāḥ karau dhṛtvājuhuve, he kanye tvamuttiṣṭha,
تَسْماتْ تَسْیاح پْرانیشُ پُنَراگَتیشُ سا تَتْکْشَنادْ اُتَّسْیَو۔ تَدانِیں تَسْیَے کِنْچِدْ بھَکْشْیَں داتُمْ آدِدیشَ۔ | 55 |
tasmāt tasyāḥ prāṇeṣu punarāgateṣu sā tatkṣaṇād uttasyau| tadānīṁ tasyai kiñcid bhakṣyaṁ dātum ādideśa|
تَتَسْتَسْیاح پِتَرَو وِسْمَیَں گَتَو کِنْتُ سَ تاوادِدیشَ گھَٹَنایا ایتَسْیاح کَتھاں کَسْمَیچِدَپِ ما کَتھَیَتَں۔ | 56 |
tatastasyāḥ pitarau vismayaṁ gatau kintu sa tāvādideśa ghaṭanāyā etasyāḥ kathāṁ kasmaicidapi mā kathayataṁ|