< لُوکَح 7 >
تَتَح پَرَں سَ لوکاناں کَرْنَگوچَرے تانْ سَرْوّانْ اُپَدیشانْ سَماپْیَ یَدا کَپھَرْناہُومْپُرَں پْرَوِشَتِ | 1 |
tataḥ paraṁ sa lokānāṁ karṇagocare tān sarvvān upadeśān samāpya yadā kapharnāhūmpuraṁ praviśati
تَدا شَتَسیناپَتیح پْرِیَداسَ ایکو مرِتَکَلْپَح پِیڈِتَ آسِیتْ۔ | 2 |
tadā śatasenāpateḥ priyadāsa eko mṛtakalpaḥ pīḍita āsīt|
اَتَح سیناپَتِ رْیِیشو رْوارْتّاں نِشَمْیَ داسَسْیاروگْیَکَرَنایَ تَسْیاگَمَنارْتھَں وِنَیَکَرَنایَ یِہُودِییانْ کِیَتَح پْراچَح پْریشَیاماسَ۔ | 3 |
ataḥ senāpati ryīśo rvārttāṁ niśamya dāsasyārogyakaraṇāya tasyāgamanārthaṁ vinayakaraṇāya yihūdīyān kiyataḥ prācaḥ preṣayāmāsa|
تے یِیشورَنْتِکَں گَتْوا وِنَیاتِشَیَں وَکْتُماریبھِرے، سَ سیناپَتِ رْبھَوَتونُگْرَہَں پْراپْتُمْ اَرْہَتِ۔ | 4 |
te yīśorantikaṁ gatvā vinayātiśayaṁ vaktumārebhire, sa senāpati rbhavatonugrahaṁ prāptum arhati|
یَتَح سوسْمَجّاتِیییشُ لوکیشُ پْرِییَتے تَتھاسْمَتْکرِتے بھَجَنَگیہَں نِرْمِّتَوانْ۔ | 5 |
yataḥ sosmajjātīyeṣu lokeṣu prīyate tathāsmatkṛte bhajanagehaṁ nirmmitavān|
تَسْمادْ یِیشُسْتَیح سَہَ گَتْوا نِویشَنَسْیَ سَمِیپَں پْراپَ، تَدا سَ شَتَسیناپَتِ رْوَکْشْیَمانَواکْیَں تَں وَکْتُں بَنْدھُونْ پْراہِنوتْ۔ ہے پْرَبھو سْوَیَں شْرَمو نَ کَرْتَّوْیو یَدْ بھَوَتا مَدْگیہَمَدھْیے پادارْپَنَں کْرِییتَ تَدَپْیَہَں نارْہامِ، | 6 |
tasmād yīśustaiḥ saha gatvā niveśanasya samīpaṁ prāpa, tadā sa śatasenāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇot| he prabho svayaṁ śramo na karttavyo yad bhavatā madgehamadhye pādārpaṇaṁ kriyeta tadapyahaṁ nārhāmi,
کِنْچاہَں بھَوَتْسَمِیپَں یاتُمَپِ ناتْمانَں یوگْیَں بُدّھَوانْ، تَتو بھَوانْ واکْیَماتْرَں وَدَتُ تینَیوَ مَمَ داسَح سْوَسْتھو بھَوِشْیَتِ۔ | 7 |
kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yogyaṁ buddhavān, tato bhavān vākyamātraṁ vadatu tenaiva mama dāsaḥ svastho bhaviṣyati|
یَسْمادْ اَہَں پَرادھِینوپِ مَمادھِینا یاح سیناح سَنْتِ تاسامْ ایکَجَنَں پْرَتِ یاہِیتِ مَیا پْروکْتے سَ یاتِ؛ تَدَنْیَں پْرَتِ آیاہِیتِ پْروکْتے سَ آیاتِ؛ تَتھا نِجَداسَں پْرَتِ ایتَتْ کُرْوِّتِ پْروکْتے سَ تَدیوَ کَروتِ۔ | 8 |
yasmād ahaṁ parādhīnopi mamādhīnā yāḥ senāḥ santi tāsām ekajanaṁ prati yāhīti mayā prokte sa yāti; tadanyaṁ prati āyāhīti prokte sa āyāti; tathā nijadāsaṁ prati etat kurvviti prokte sa tadeva karoti|
یِیشُرِدَں واکْیَں شْرُتْوا وِسْمَیَں یَیَو، مُکھَں پَراوَرْتْیَ پَشْچادْوَرْتِّنو لوکانْ بَبھاشے چَ، یُشْمانَہَں وَدامِ اِسْراییلو وَںشَمَدھْییپِ وِشْواسَمِیدرِشَں نَ پْراپْنَوَں۔ | 9 |
yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttino lokān babhāṣe ca, yuṣmānahaṁ vadāmi isrāyelo vaṁśamadhyepi viśvāsamīdṛśaṁ na prāpnavaṁ|
تَتَسْتے پْریشِتا گرِہَں گَتْوا تَں پِیڈِتَں داسَں سْوَسْتھَں دَدرِشُح۔ | 10 |
tataste preṣitā gṛhaṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadṛśuḥ|
پَرےہَنِ سَ نایِیناکھْیَں نَگَرَں جَگامَ تَسْیانیکے شِشْیا اَنْیے چَ لوکاسْتینَ سارْدّھَں یَیُح۔ | 11 |
pare'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyāneke śiṣyā anye ca lokāstena sārddhaṁ yayuḥ|
تیشُ تَنَّگَرَسْیَ دْوارَسَنِّدھِں پْراپْتیشُ کِیَنْتو لوکا ایکَں مرِتَمَنُجَں وَہَنْتو نَگَرَسْیَ بَہِرْیانْتِ، سَ تَنْماتُریکَپُتْرَسْتَنْماتا چَ وِدھَوا؛ تَیا سارْدّھَں تَنَّگَرِییا بَہَوو لوکا آسَنْ۔ | 12 |
teṣu tannagarasya dvārasannidhiṁ prāpteṣu kiyanto lokā ekaṁ mṛtamanujaṁ vahanto nagarasya bahiryānti, sa tanmāturekaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavo lokā āsan|
پْرَبھُسْتاں وِلوکْیَ سانُکَمْپَح کَتھَیاماسَ، ما رودِیح۔ سَ سَمِیپَمِتْوا کھَٹْواں پَسْپَرْشَ تَسْمادْ واہَکاح سْتھَگِتاسْتَمْیُح؛ | 13 |
prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
تَدا سَ اُواچَ ہے یُوَمَنُشْیَ تْوَمُتِّشْٹھَ، تْوامَہَمْ آجْناپَیامِ۔ | 14 |
tadā sa uvāca he yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
تَسْماتْ سَ مرِتو جَنَسْتَتْکْشَنَمُتّھایَ کَتھاں پْرَکَتھِتَح؛ تَتو یِیشُسْتَسْیَ ماتَرِ تَں سَمَرْپَیاماسَ۔ | 15 |
tasmāt sa mṛto janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tato yīśustasya mātari taṁ samarpayāmāsa|
تَسْماتْ سَرْوّے لوکاح شَشَنْکِرے؛ ایکو مَہابھَوِشْیَدْوادِی مَدھْیےسْماکَمْ سَمُدَیتْ، اِیشْوَرَشْچَ سْوَلوکانَنْوَگرِہْلاتْ کَتھامِماں کَتھَیِتْوا اِیشْوَرَں دھَنْیَں جَگَدُح۔ | 16 |
tasmāt sarvve lokāḥ śaśaṅkire; eko mahābhaviṣyadvādī madhye'smākam samudait, īśvaraśca svalokānanvagṛhlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
تَتَح پَرَں سَمَسْتَں یِہُودادیشَں تَسْیَ چَتُرْدِکْسْتھَدیشَنْچَ تَسْیَیتَتْکِیرْتِّ رْوْیانَشے۔ | 17 |
tataḥ paraṁ samastaṁ yihūdādeśaṁ tasya caturdiksthadeśañca tasyaitatkīrtti rvyānaśe|
تَتَح پَرَں یوہَنَح شِشْییشُ تَں تَدْورِتّانْتَں جْناپِتَوَتْسُ | 18 |
tataḥ paraṁ yohanaḥ śiṣyeṣu taṁ tadvṛttāntaṁ jñāpitavatsu
سَ سْوَشِشْیاناں دْوَو جَناواہُویَ یِیشُں پْرَتِ وَکْشْیَمانَں واکْیَں وَکْتُں پْریشَیاماسَ، یَسْیاگَمَنَمْ اَپیکْشْیَ تِشْٹھامو وَیَں کِں سَ ایوَ جَنَسْتْوَں؟ کِں وَیَمَنْیَمَپیکْشْیَ سْتھاسْیامَح؟ | 19 |
sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ preṣayāmāsa, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ kiṁ sa eva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ?
پَشْچاتَّو مانَوَو گَتْوا کَتھَیاماسَتُح، یَسْیاگَمَنَمْ اَپیکْشْیَ تِشْٹھامو وَیَں، کِں سَایوَ جَنَسْتْوَں؟ کِں وَیَمَنْیَمَپیکْشْیَ سْتھاسْیامَح؟ کَتھامِماں تُبھْیَں کَتھَیِتُں یوہَنْ مَجَّکَ آواں پْریشِتَوانْ۔ | 20 |
paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ, kiṁ saeva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yohan majjaka āvāṁ preṣitavān|
تَسْمِنْ دَنْڈے یِیشُوروگِنو مَہاوْیادھِمَتو دُشْٹَبھُوتَگْرَسْتاںشْچَ بَہُونْ سْوَسْتھانْ کرِتْوا، اَنیکانْدھیبھْیَشْچَکْشُںشِ دَتّوا پْرَتْیُواچَ، | 21 |
tasmin daṇḍe yīśūrogiṇo mahāvyādhimato duṣṭabhūtagrastāṁśca bahūn svasthān kṛtvā, anekāndhebhyaścakṣuṁṣi dattvā pratyuvāca,
یُواں وْرَجَتَمْ اَنْدھا نیتْرانِ کھَنْجاشْچَرَنانِ چَ پْراپْنُوَنْتِ، کُشْٹھِنَح پَرِشْکْرِیَنْتے، بَدھِراح شْرَوَنانِ مرِتاشْچَ جِیوَنانِ پْراپْنُوَنْتِ، دَرِدْراناں سَمِیپیشُ سُسَںوادَح پْرَچارْیَّتے، یَں پْرَتِ وِگھْنَسْوَرُوپوہَں نَ بھَوامِ سَ دھَنْیَح، | 22 |
yuvāṁ vrajatam andhā netrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyante, badhirāḥ śravaṇāni mṛtāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpeṣu susaṁvādaḥ pracāryyate, yaṁ prati vighnasvarūpohaṁ na bhavāmi sa dhanyaḥ,
ایتانِ یانِ پَشْیَتھَح شرِنُتھَشْچَ تانِ یوہَنَں جْناپَیَتَمْ۔ | 23 |
etāni yāni paśyathaḥ śṛṇuthaśca tāni yohanaṁ jñāpayatam|
تَیو رْدُوتَیو رْگَتَیوح سَتو رْیوہَنِ سَ لوکانْ وَکْتُمُپَچَکْرَمے، یُویَں مَدھْییپْرانْتَرَں کِں دْرَشْٹُں نِرَگَمَتَ؟ کِں وایُنا کَمْپِتَں نَڈَں؟ | 24 |
tayo rdūtayo rgatayoḥ sato ryohani sa lokān vaktumupacakrame, yūyaṁ madhyeprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?
یُویَں کِں دْرَشْٹُں نِرَگَمَتَ؟ کِں سُوکْشْمَوَسْتْرَپَرِدھایِنَں کَمَپِ نَرَں؟ کِنْتُ یے سُوکْشْمَمرِدُوَسْتْرانِ پَرِدَدھَتِ سُوتَّمانِ دْرَوْیانِ بھُنْجَتے چَ تے راجَدھانِیشُ تِشْٹھَنْتِ۔ | 25 |
yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu ye sūkṣmamṛduvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjate ca te rājadhānīṣu tiṣṭhanti|
تَرْہِ یُویَں کِں دْرَشْٹُں نِرَگَمَتَ؟ کِمیکَں بھَوِشْیَدْوادِنَں؟ تَدیوَ سَتْیَں کِنْتُ سَ پُمانْ بھَوِشْیَدْوادِنوپِ شْریشْٹھَ اِتْیَہَں یُشْمانْ وَدامِ؛ | 26 |
tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ kintu sa pumān bhaviṣyadvādinopi śreṣṭha ityahaṁ yuṣmān vadāmi;
پَشْیَ سْوَکِییَدُوتَنْتُ تَواگْرَ پْریشَیامْیَہَں۔ گَتْوا تْوَدِییَمارْگَنْتُ سَ ہِ پَرِشْکَرِشْیَتِ۔ یَدَرْتھے لِپِرِیَمْ آسْتے سَ ایوَ یوہَنْ۔ | 27 |
paśya svakīyadūtantu tavāgra preṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthe lipiriyam āste sa eva yohan|
اَتو یُشْمانَہَں وَدامِ سْتْرِیا گَرْبّھَجاتاناں بھَوِشْیَدْوادِناں مَدھْیے یوہَنو مَجَّکاتْ شْریشْٹھَح کوپِ ناسْتِ، تَتْراپِ اِیشْوَرَسْیَ راجْیے یَح سَرْوَّسْماتْ کْشُدْرَح سَ یوہَنوپِ شْریشْٹھَح۔ | 28 |
ato yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhye yohano majjakāt śreṣṭhaḥ kopi nāsti, tatrāpi īśvarasya rājye yaḥ sarvvasmāt kṣudraḥ sa yohanopi śreṣṭhaḥ|
اَپَرَنْچَ سَرْوّے لوکاح کَرَمَنْچایِنَشْچَ تَسْیَ واکْیانِ شْرُتْوا یوہَنا مَجَّنینَ مَجِّتاح پَرَمیشْوَرَں نِرْدوشَں مینِرے۔ | 29 |
aparañca sarvve lokāḥ karamañcāyinaśca tasya vākyāni śrutvā yohanā majjanena majjitāḥ parameśvaraṁ nirdoṣaṁ menire|
کِنْتُ پھِرُوشِنو وْیَوَسْتھاپَکاشْچَ تینَ نَ مَجِّتاح سْوانْ پْرَتِیشْوَرَسْیوپَدیشَں نِشْپھَلَمْ اَکُرْوَّنْ۔ | 30 |
kintu phirūśino vyavasthāpakāśca tena na majjitāḥ svān pratīśvarasyopadeśaṁ niṣphalam akurvvan|
اَتھَ پْرَبھُح کَتھَیاماسَ، اِدانِینْتَنَجَنانْ کینوپَمامِ؟ تے کَسْیَ سَدرِشاح؟ | 31 |
atha prabhuḥ kathayāmāsa, idānīntanajanān kenopamāmi? te kasya sadṛśāḥ?
یے بالَکا وِپَنْیامْ اُپَوِشْیَ پَرَسْپَرَمْ آہُویَ واکْیَمِدَں وَدَنْتِ، وَیَں یُشْماکَں نِکَٹے وَںشِیرَوادِشْمَ، کِنْتُ یُویَں نانَرْتِّشْٹَ، وَیَں یُشْماکَں نِکَٹَ اَرودِشْمَ، کِنْتُ یُیَں نَ وْیَلَپِشْٹَ، بالَکَیریتادرِشَیسْتیشامْ اُپَما بھَوَتِ۔ | 32 |
ye bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭe vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arodiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairetādṛśaisteṣām upamā bhavati|
یَتو یوہَنْ مَجَّکَ آگَتْیَ پُوپَں ناکھادَتْ دْراکْشارَسَنْچَ ناپِوَتْ تَسْمادْ یُویَں وَدَتھَ، بھُوتَگْرَسْتویَمْ۔ | 33 |
yato yohan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastoyam|
تَتَح پَرَں مانَوَسُتَ آگَتْیاکھادَدَپِوَنْچَ تَسْمادْ یُویَں وَدَتھَ، کھادَکَح سُراپَشْچانْڈالَپاپِناں بَنْدھُریکو جَنو درِشْیَتامْ۔ | 34 |
tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhureko jano dṛśyatām|
کِنْتُ جْنانِنو جْنانَں نِرْدوشَں وِدُح۔ | 35 |
kintu jñānino jñānaṁ nirdoṣaṁ viduḥ|
پَشْچادیکَح پھِرُوشِی یِیشُں بھوجَنایَ نْیَمَنْتْرَیَتْ تَتَح سَ تَسْیَ گرِہَں گَتْوا بھوکْتُمُپَوِشْٹَح۔ | 36 |
paścādekaḥ phirūśī yīśuṁ bhojanāya nyamantrayat tataḥ sa tasya gṛhaṁ gatvā bhoktumupaviṣṭaḥ|
ایتَرْہِ تَتْپھِرُوشِنو گرِہے یِیشُ رْبھیکْتُمْ اُپاویکْشِیتْ تَچّھرُتْوا تَنَّگَرَواسِنِی کاپِ دُشْٹا نارِی پانْڈَرَپْرَسْتَرَسْیَ سَمْپُٹَکے سُگَنْدھِتَیلَمْ آنِییَ | 37 |
etarhi tatphirūśino gṛhe yīśu rbhektum upāvekṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭake sugandhitailam ānīya
تَسْیَ پَشْچاتْ پادَیوح سَنِّدھَو تَسْیَو رُدَتِی چَ نیتْرامْبُبھِسْتَسْیَ چَرَنَو پْرَکْشالْیَ نِجَکَچَیرَمارْکْشِیتْ، تَتَسْتَسْیَ چَرَنَو چُمْبِتْوا تینَ سُگَنْدھِتَیلینَ مَمَرْدَ۔ | 38 |
tasya paścāt pādayoḥ sannidhau tasyau rudatī ca netrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tena sugandhitailena mamarda|
تَسْماتْ سَ نِمَنْتْرَیِتا پھِرُوشِی مَنَسا چِنْتَیاماسَ، یَدْیَیَں بھَوِشْیَدْوادِی بھَویتْ تَرْہِ اینَں سْپرِشَتِ یا سْتْرِی سا کا کِیدرِشِی چیتِ جْناتُں شَکْنُیاتْ یَتَح سا دُشْٹا۔ | 39 |
tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavet tarhi enaṁ spṛśati yā strī sā kā kīdṛśī ceti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
تَدا یاشُسْتَں جَگادَ، ہے شِمونْ تْواں پْرَتِ مَمَ کِنْچِدْ وَکْتَوْیَمَسْتِ؛ تَسْماتْ سَ بَبھاشے، ہے گُرو تَدْ وَدَتُ۔ | 40 |
tadā yāśustaṁ jagāda, he śimon tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣe, he guro tad vadatu|
ایکوتَّمَرْنَسْیَ دْواوَدھَمَرْناواسْتاں، تَیوریکَح پَنْچَشَتانِ مُدْراپادانْ اَپَرَشْچَ پَنْچاشَتْ مُدْراپادانْ دھارَیاماسَ۔ | 41 |
ekottamarṇasya dvāvadhamarṇāvāstāṁ, tayorekaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|
تَدَنَنْتَرَں تَیوح شودھْیابھاواتْ سَ اُتَّمَرْنَسْتَیو ررِنے چَکْشَمے؛ تَسْماتْ تَیورْدْوَیوح کَسْتَسْمِنْ پْریشْیَتے بَہُ؟ تَدْ بْرُوہِ۔ | 42 |
tadanantaraṁ tayoḥ śodhyābhāvāt sa uttamarṇastayo rṛṇe cakṣame; tasmāt tayordvayoḥ kastasmin preṣyate bahu? tad brūhi|
شِمونْ پْرَتْیُواچَ، مَیا بُدھْیَتے یَسْیادھِکَمْ رِنَں چَکْشَمے سَ اِتِ؛ تَتو یِیشُسْتَں وْیاجَہارَ، تْوَں یَتھارْتھَں وْیَچارَیَح۔ | 43 |
śimon pratyuvāca, mayā budhyate yasyādhikam ṛṇaṁ cakṣame sa iti; tato yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|
اَتھَ تاں نارِیں پْرَتِ وْیاگھُٹھْیَ شِمونَمَووچَتْ، سْتْرِیمِماں پَشْیَسِ؟ تَوَ گرِہے مَیّاگَتے تْوَں پادَپْرَکْشالَنارْتھَں جَلَں ناداح کِنْتُ یوشِدیشا نَیَنَجَلَے رْمَمَ پادَو پْرَکْشالْیَ کیشَیرَمارْکْشِیتْ۔ | 44 |
atha tāṁ nārīṁ prati vyāghuṭhya śimonamavocat, strīmimāṁ paśyasi? tava gṛhe mayyāgate tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yoṣideṣā nayanajalai rmama pādau prakṣālya keśairamārkṣīt|
تْوَں ماں ناچُمْبِیح کِنْتُ یوشِدیشا سْوِییاگَمَنادارَبھْیَ مَدِییَپادَو چُمْبِتُں نَ وْیَرَںسْتَ۔ | 45 |
tvaṁ māṁ nācumbīḥ kintu yoṣideṣā svīyāgamanādārabhya madīyapādau cumbituṁ na vyaraṁsta|
تْوَنْچَ مَدِییوتَّمانْگے کِنْچِدَپِ تَیلَں نامَرْدِیح کِنْتُ یوشِدیشا مَمَ چَرَنَو سُگَنْدھِتَیلینامَرْدِّیتْ۔ | 46 |
tvañca madīyottamāṅge kiñcidapi tailaṁ nāmardīḥ kintu yoṣideṣā mama caraṇau sugandhitailenāmarddīt|
اَتَسْتْواں وْیاہَرامِ، ایتَسْیا بَہُ پاپَمَکْشَمْیَتَ تَتو بَہُ پْرِییَتے کِنْتُ یَسْیالْپَپاپَں کْشَمْیَتے سولْپَں پْرِییَتے۔ | 47 |
atastvāṁ vyāharāmi, etasyā bahu pāpamakṣamyata tato bahu prīyate kintu yasyālpapāpaṁ kṣamyate solpaṁ prīyate|
تَتَح پَرَں سَ تاں بَبھاشے، تْوَدِییَں پاپَمَکْشَمْیَتَ۔ | 48 |
tataḥ paraṁ sa tāṁ babhāṣe, tvadīyaṁ pāpamakṣamyata|
تَدا تینَ سارْدّھَں یے بھوکْتُمْ اُپَوِوِشُسْتے پَرَسْپَرَں وَکْتُماریبھِرے، اَیَں پاپَں کْشَمَتے کَ ایشَح؟ | 49 |
tadā tena sārddhaṁ ye bhoktum upaviviśuste parasparaṁ vaktumārebhire, ayaṁ pāpaṁ kṣamate ka eṣaḥ?
کِنْتُ سَ تاں نارِیں جَگادَ، تَوَ وِشْواسَسْتْواں پَرْیَّتْراسْتَ تْوَں کْشیمینَ وْرَجَ۔ | 50 |
kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣemeṇa vraja|