< لُوکَح 18 >

اَپَرَنْچَ لوکَیرَکْلانْتَے رْنِرَنْتَرَں پْرارْتھَیِتَوْیَمْ اِتْیاشَیینَ یِیشُنا درِشْٹانْتَ ایکَح کَتھِتَح۔ 1
aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|
کُتْرَچِنَّگَرے کَشْچِتْ پْراڈْوِواکَ آسِیتْ سَ اِیشْوَرانّابِبھیتْ مانُشاںشْچَ نامَنْیَتَ۔ 2
kutracinnagare kaścit prāḍvivāka āsīt sa īśvarānnābibhet mānuṣāṁśca nāmanyata|
اَتھَ تَتْپُرَواسِنِی کاچِدْوِدھَوا تَتْسَمِیپَمیتْیَ وِوادِنا سَہَ مَمَ وِوادَں پَرِشْکُرْوِّتِ نِویدَیاماسَ۔ 3
atha tatpuravāsinī kācidvidhavā tatsamīpametya vivādinā saha mama vivādaṁ pariṣkurvviti nivedayāmāsa|
تَتَح سَ پْراڈْوِواکَح کِیَدِّنانِ نَ تَدَنْگِیکرِتَوانْ پَشْچاچِّتّے چِنْتَیاماسَ، یَدْیَپِیشْوَرانَّ بِبھیمِ مَنُشْیانَپِ نَ مَنْیی 4
tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkṛtavān paścāccitte cintayāmāsa, yadyapīśvarānna bibhemi manuṣyānapi na manye
تَتھاپْییشا وِدھَوا ماں کْلِشْناتِ تَسْمادَسْیا وِوادَں پَرِشْکَرِشْیامِ نوچیتْ سا سَداگَتْیَ ماں وْیَگْرَں کَرِشْیَتِ۔ 5
tathāpyeṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nocet sā sadāgatya māṁ vyagraṁ kariṣyati|
پَشْچاتْ پْرَبھُرَوَدَدْ اَساوَنْیایَپْراڈْوِواکو یَداہَ تَتْرَ مَنو نِدھَدھْوَں۔ 6
paścāt prabhuravadad asāvanyāyaprāḍvivāko yadāha tatra mano nidhadhvaṁ|
اِیشْوَرَسْیَ یے بھِرُچِتَلوکا دِوانِشَں پْرارْتھَیَنْتے سَ بَہُدِنانِ وِلَمْبْیاپِ تیشاں وِوادانْ کِں نَ پَرِشْکَرِشْیَتِ؟ 7
īśvarasya ye 'bhirucitalokā divāniśaṁ prārthayante sa bahudināni vilambyāpi teṣāṁ vivādān kiṁ na pariṣkariṣyati?
یُشْمانَہَں وَدامِ تْوَرَیا پَرِشْکَرِشْیَتِ، کِنْتُ یَدا مَنُشْیَپُتْرَ آگَمِشْیَتِ تَدا پرِتھِوْیاں کِمِیدرِشَں وِشْواسَں پْراپْسْیَتِ؟ 8
yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pṛthivyāṁ kimīdṛśaṁ viśvāsaṁ prāpsyati?
یے سْوانْ دھارْمِّکانْ جْناتْوا پَرانْ تُچّھِیکُرْوَّنْتِ ایتادرِگْبھْیَح، کِیَدْبھْیَ اِمَں درِشْٹانْتَں کَتھَیاماسَ۔ 9
ye svān dhārmmikān jñātvā parān tucchīkurvvanti etādṛgbhyaḥ, kiyadbhya imaṁ dṛṣṭāntaṁ kathayāmāsa|
ایکَح پھِرُوشْیَپَرَح کَرَسَنْچایِی دْواوِمَو پْرارْتھَیِتُں مَنْدِرَں گَتَو۔ 10
ekaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
تَتوسَو پھِرُوشْییکَپارْشْوے تِشْٹھَنْ ہے اِیشْوَرَ اَہَمَنْیَلوکَوَتْ لوٹھَیِتانْیایِی پارَدارِکَشْچَ نَ بھَوامِ اَسْیَ کَرَسَنْچایِنَسْتُلْیَشْچَ نَ، تَسْماتّواں دھَنْیَں وَدامِ۔ 11
tato'sau phirūśyekapārśve tiṣṭhan he īśvara ahamanyalokavat loṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
سَپْتَسُ دِنیشُ دِنَدْوَیَمُپَوَسامِ سَرْوَّسَمْپَتّے رْدَشَماںشَں دَدامِ چَ، ایتَتْکَتھاں کَتھَیَنْ پْرارْتھَیاماسَ۔ 12
saptasu dineṣu dinadvayamupavasāmi sarvvasampatte rdaśamāṁśaṁ dadāmi ca, etatkathāṁ kathayan prārthayāmāsa|
کِنْتُ سَ کَرَسَنْچایِ دُورے تِشْٹھَنْ سْوَرْگَں دْرَشْٹُں نیچّھَنْ وَکْشَسِ کَراگھاتَں کُرْوَّنْ ہے اِیشْوَرَ پاپِشْٹھَں ماں دَیَسْوَ، اِتّھَں پْرارْتھَیاماسَ۔ 13
kintu sa karasañcāyi dūre tiṣṭhan svargaṁ draṣṭuṁ necchan vakṣasi karāghātaṁ kurvvan he īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
یُشْمانَہَں وَدامِ، تَیورْدْوَیو رْمَدھْیے کیوَلَح کَرَسَنْچایِی پُنْیَوَتّوینَ گَنِتو نِجَگرِہَں جَگامَ، یَتو یَح کَشْچِتْ سْوَمُنَّمَیَتِ سَ نامَیِشْیَتے کِنْتُ یَح کَشْچِتْ سْوَں نَمَیَتِ سَ اُنَّمَیِشْیَتے۔ 14
yuṣmānahaṁ vadāmi, tayordvayo rmadhye kevalaḥ karasañcāyī puṇyavattvena gaṇito nijagṛhaṁ jagāma, yato yaḥ kaścit svamunnamayati sa nāmayiṣyate kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|
اَتھَ شِشُوناں گاتْرَسْپَرْشارْتھَں لوکاسْتانْ تَسْیَ سَمِیپَمانِنْیُح شِشْیاسْتَدْ درِشْٹْوانیترِنْ تَرْجَیاماسُح، 15
atha śiśūnāṁ gātrasparśārthaṁ lokāstān tasya samīpamāninyuḥ śiṣyāstad dṛṣṭvānetṛn tarjayāmāsuḥ,
کِنْتُ یِیشُسْتاناہُویَ جَگادَ، مَنِّکَٹَمْ آگَنْتُں شِشُونْ اَنُجانِیدھْوَں تاںشْچَ ما وارَیَتَ؛ یَتَ اِیشْوَرَراجْیادھِکارِنَ ایشاں سَدرِشاح۔ 16
kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa eṣāṁ sadṛśāḥ|
اَہَں یُشْمانْ یَتھارْتھَں وَدامِ، یو جَنَح شِشوح سَدرِشو بھُوتْوا اِیشْوَرَراجْیَں نَ گرِہْلاتِ سَ کیناپِ پْرَکارینَ تَتْ پْرَویشْٹُں نَ شَکْنوتِ۔ 17
ahaṁ yuṣmān yathārthaṁ vadāmi, yo janaḥ śiśoḥ sadṛśo bhūtvā īśvararājyaṁ na gṛhlāti sa kenāpi prakāreṇa tat praveṣṭuṁ na śaknoti|
اَپَرَمْ ایکودھِپَتِسْتَں پَپْرَچّھَ، ہے پَرَمَگُرو، اَنَنْتایُشَح پْراپْتَیے مَیا کِں کَرْتَّوْیَں؟ (aiōnios g166) 18
aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
یِیشُرُواچَ، ماں کُتَح پَرَمَں وَدَسِ؟ اِیشْوَرَں وِنا کوپِ پَرَمو نَ بھَوَتِ۔ 19
yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kopi paramo na bhavati|
پَرَدارانْ ما گَچّھَ، نَرَں ما جَہِ، ما چورَیَ، مِتھْیاساکْشْیَں ما دیہِ، ماتَرَں پِتَرَنْچَ سَںمَنْیَسْوَ، ایتا یا آجْناح سَنْتِ تاسْتْوَں جاناسِ۔ 20
paradārān mā gaccha, naraṁ mā jahi, mā coraya, mithyāsākṣyaṁ mā dehi, mātaraṁ pitarañca saṁmanyasva, etā yā ājñāḥ santi tāstvaṁ jānāsi|
تَدا سَ اُواچَ، بالْیَکالاتْ سَرْوّا ایتا آچَرامِ۔ 21
tadā sa uvāca, bālyakālāt sarvvā etā ācarāmi|
اِتِ کَتھاں شْرُتْوا یِیشُسْتَمَوَدَتْ، تَتھاپِ تَوَیکَں کَرْمَّ نْیُونَماسْتے، نِجَں سَرْوَّسْوَں وِکْرِییَ دَرِدْریبھْیو وِتَرَ، تَسْماتْ سْوَرْگے دھَنَں پْراپْسْیَسِ؛ تَتَ آگَتْیَ مَمانُگامِی بھَوَ۔ 22
iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāste, nijaṁ sarvvasvaṁ vikrīya daridrebhyo vitara, tasmāt svarge dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
کِنْتْویتاں کَتھاں شْرُتْوا سودھِپَتِح شُشوچَ، یَتَسْتَسْیَ بَہُدھَنَماسِیتْ۔ 23
kintvetāṁ kathāṁ śrutvā sodhipatiḥ śuśoca, yatastasya bahudhanamāsīt|
تَدا یِیشُسْتَمَتِشوکانْوِتَں درِشْٹْوا جَگادَ، دھَنَوَتامْ اِیشْوَرَراجْیَپْرَویشَح کِیدرِگْ دُشْکَرَح۔ 24
tadā yīśustamatiśokānvitaṁ dṛṣṭvā jagāda, dhanavatām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
اِیشْوَرَراجْیے دھَنِنَح پْرَویشاتْ سُوچیشْچھِدْرینَ مَہانْگَسْیَ گَمَناگَمَنے سُکَرے۔ 25
īśvararājye dhaninaḥ praveśāt sūceśchidreṇa mahāṅgasya gamanāgamane sukare|
شْروتارَح پَپْرَچّھُسْتَرْہِ کینَ پَرِتْرانَں پْراپْسْیَتے؟ 26
śrotāraḥ papracchustarhi kena paritrāṇaṁ prāpsyate?
سَ اُکْتَوانْ، یَنْ مانُشیناشَکْیَں تَدْ اِیشْوَرینَ شَکْیَں۔ 27
sa uktavān, yan mānuṣeṇāśakyaṁ tad īśvareṇa śakyaṁ|
تَدا پِتَرَ اُواچَ، پَشْیَ وَیَں سَرْوَّسْوَں پَرِتْیَجْیَ تَوَ پَشْچادْگامِنوبھَوامَ۔ 28
tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāmino'bhavāma|
تَتَح سَ اُواچَ، یُشْمانَہَں یَتھارْتھَں وَدامِ، اِیشْوَرَراجْیارْتھَں گرِہَں پِتَرَو بھْراترِگَنَں جایاں سَنْتاناںشْچَ تْیَکْتَوا 29
tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gṛhaṁ pitarau bhrātṛgaṇaṁ jāyāṁ santānāṁśca tyaktavā
اِہَ کالے تَتودھِکَں پَرَکالے نَنْتایُشْچَ نَ پْراپْسْیَتِ لوکَ اِیدرِشَح کوپِ ناسْتِ۔ (aiōn g165, aiōnios g166) 30
iha kāle tato'dhikaṁ parakāle 'nantāyuśca na prāpsyati loka īdṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
اَنَنْتَرَں سَ دْوادَشَشِشْیاناہُویَ بَبھاشے، پَشْیَتَ وَیَں یِرُوشالَمْنَگَرَں یامَح، تَسْماتْ مَنُشْیَپُتْرے بھَوِشْیَدْوادِبھِرُکْتَں یَدَسْتِ تَدَنُرُوپَں تَں پْرَتِ گھَٹِشْیَتے؛ 31
anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣe, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputre bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyate;
وَسْتُتَسْتُ سونْیَدیشِییاناں ہَسْتیشُ سَمَرْپَیِشْیَتے، تے تَمُپَہَسِشْیَنْتِ، اَنْیایَماچَرِشْیَنْتِ تَدْوَپُشِ نِشْٹھِیوَں نِکْشیپْسْیَنْتِ، کَشابھِح پْرَہرِتْیَ تَں ہَنِشْیَنْتِ چَ، 32
vastutastu so'nyadeśīyānāṁ hasteṣu samarpayiṣyate, te tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣepsyanti, kaśābhiḥ prahṛtya taṁ haniṣyanti ca,
کِنْتُ ترِتِییَدِنے سَ شْمَشانادْ اُتّھاسْیَتِ۔ 33
kintu tṛtīyadine sa śmaśānād utthāsyati|
ایتَسْیاح کَتھایا اَبھِپْرایَں کِنْچِدَپِ تے بودّھُں نَ شیکُح تیشاں نِکَٹےسْپَشْٹَتَواتْ تَسْیَیتاساں کَتھانامْ آشَیَں تے جْناتُں نَ شیکُشْچَ۔ 34
etasyāḥ kathāyā abhiprāyaṁ kiñcidapi te boddhuṁ na śekuḥ teṣāṁ nikaṭe'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ te jñātuṁ na śekuśca|
اَتھَ تَسْمِنْ یِرِیہوح پُرَسْیانْتِکَں پْراپْتے کَشْچِدَنْدھَح پَتھَح پارْشْوَ اُپَوِشْیَ بھِکْشامْ اَکَروتْ 35
atha tasmin yirīhoḥ purasyāntikaṁ prāpte kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarot
سَ لوکَسَمُوہَسْیَ گَمَنَشَبْدَں شْرُتْوا تَتْکارَنَں پرِشْٹَوانْ۔ 36
sa lokasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pṛṣṭavān|
ناسَرَتِییَیِیشُرْیاتِیتِ لوکَیرُکْتے سَ اُچَّیرْوَکْتُماریبھے، 37
nāsaratīyayīśuryātīti lokairukte sa uccairvaktumārebhe,
ہے دایُودَح سَنْتانَ یِیشو ماں دَیَسْوَ۔ 38
he dāyūdaḥ santāna yīśo māṁ dayasva|
تَتوگْرَگامِنَسْتَں مَونِی تِشْٹھیتِ تَرْجَیاماسُح کِنْتُ سَ پُنارُوَنْ اُواچَ، ہے دایُودَح سَنْتانَ ماں دَیَسْوَ۔ 39
tatogragāminastaṁ maunī tiṣṭheti tarjayāmāsuḥ kintu sa punāruvan uvāca, he dāyūdaḥ santāna māṁ dayasva|
تَدا یِیشُح سْتھَگِتو بھُوتْوا سْوانْتِکے تَمانیتُمْ آدِدیشَ۔ 40
tadā yīśuḥ sthagito bhūtvā svāntike tamānetum ādideśa|
تَتَح سَ تَسْیانْتِکَمْ آگَمَتْ، تَدا سَ تَں پَپْرَچّھَ، تْوَں کِمِچّھَسِ؟ تْوَدَرْتھَمَہَں کِں کَرِشْیامِ؟ سَ اُکْتَوانْ، ہے پْرَبھوہَں دْرَشْٹُں لَبھَے۔ 41
tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, he prabho'haṁ draṣṭuṁ labhai|
تَدا یِیشُرُواچَ، درِشْٹِشَکْتِں گرِہانَ تَوَ پْرَتْیَیَسْتْواں سْوَسْتھَں کرِتَوانْ۔ 42
tadā yīśuruvāca, dṛṣṭiśaktiṁ gṛhāṇa tava pratyayastvāṁ svasthaṁ kṛtavān|
تَتَسْتَتْکْشَناتْ تَسْیَ چَکْشُشِی پْرَسَنّے؛ تَسْماتْ سَ اِیشْوَرَں دھَنْیَں وَدَنْ تَتْپَشْچادْ یَیَو، تَدالوکْیَ سَرْوّے لوکا اِیشْوَرَں پْرَشَںسِتُمْ آریبھِرے۔ 43
tatastatkṣaṇāt tasya cakṣuṣī prasanne; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālokya sarvve lokā īśvaraṁ praśaṁsitum ārebhire|

< لُوکَح 18 >