< لُوکَح 18 >
اَپَرَنْچَ لوکَیرَکْلانْتَے رْنِرَنْتَرَں پْرارْتھَیِتَوْیَمْ اِتْیاشَیینَ یِیشُنا درِشْٹانْتَ ایکَح کَتھِتَح۔ | 1 |
aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|
کُتْرَچِنَّگَرے کَشْچِتْ پْراڈْوِواکَ آسِیتْ سَ اِیشْوَرانّابِبھیتْ مانُشاںشْچَ نامَنْیَتَ۔ | 2 |
kutracinnagare kaścit prāḍvivāka āsīt sa īśvarānnābibhet mānuṣāṁśca nāmanyata|
اَتھَ تَتْپُرَواسِنِی کاچِدْوِدھَوا تَتْسَمِیپَمیتْیَ وِوادِنا سَہَ مَمَ وِوادَں پَرِشْکُرْوِّتِ نِویدَیاماسَ۔ | 3 |
atha tatpuravāsinī kācidvidhavā tatsamīpametya vivādinā saha mama vivādaṁ pariṣkurvviti nivedayāmāsa|
تَتَح سَ پْراڈْوِواکَح کِیَدِّنانِ نَ تَدَنْگِیکرِتَوانْ پَشْچاچِّتّے چِنْتَیاماسَ، یَدْیَپِیشْوَرانَّ بِبھیمِ مَنُشْیانَپِ نَ مَنْیی | 4 |
tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkṛtavān paścāccitte cintayāmāsa, yadyapīśvarānna bibhemi manuṣyānapi na manye
تَتھاپْییشا وِدھَوا ماں کْلِشْناتِ تَسْمادَسْیا وِوادَں پَرِشْکَرِشْیامِ نوچیتْ سا سَداگَتْیَ ماں وْیَگْرَں کَرِشْیَتِ۔ | 5 |
tathāpyeṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nocet sā sadāgatya māṁ vyagraṁ kariṣyati|
پَشْچاتْ پْرَبھُرَوَدَدْ اَساوَنْیایَپْراڈْوِواکو یَداہَ تَتْرَ مَنو نِدھَدھْوَں۔ | 6 |
paścāt prabhuravadad asāvanyāyaprāḍvivāko yadāha tatra mano nidhadhvaṁ|
اِیشْوَرَسْیَ یے بھِرُچِتَلوکا دِوانِشَں پْرارْتھَیَنْتے سَ بَہُدِنانِ وِلَمْبْیاپِ تیشاں وِوادانْ کِں نَ پَرِشْکَرِشْیَتِ؟ | 7 |
īśvarasya ye 'bhirucitalokā divāniśaṁ prārthayante sa bahudināni vilambyāpi teṣāṁ vivādān kiṁ na pariṣkariṣyati?
یُشْمانَہَں وَدامِ تْوَرَیا پَرِشْکَرِشْیَتِ، کِنْتُ یَدا مَنُشْیَپُتْرَ آگَمِشْیَتِ تَدا پرِتھِوْیاں کِمِیدرِشَں وِشْواسَں پْراپْسْیَتِ؟ | 8 |
yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pṛthivyāṁ kimīdṛśaṁ viśvāsaṁ prāpsyati?
یے سْوانْ دھارْمِّکانْ جْناتْوا پَرانْ تُچّھِیکُرْوَّنْتِ ایتادرِگْبھْیَح، کِیَدْبھْیَ اِمَں درِشْٹانْتَں کَتھَیاماسَ۔ | 9 |
ye svān dhārmmikān jñātvā parān tucchīkurvvanti etādṛgbhyaḥ, kiyadbhya imaṁ dṛṣṭāntaṁ kathayāmāsa|
ایکَح پھِرُوشْیَپَرَح کَرَسَنْچایِی دْواوِمَو پْرارْتھَیِتُں مَنْدِرَں گَتَو۔ | 10 |
ekaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
تَتوسَو پھِرُوشْییکَپارْشْوے تِشْٹھَنْ ہے اِیشْوَرَ اَہَمَنْیَلوکَوَتْ لوٹھَیِتانْیایِی پارَدارِکَشْچَ نَ بھَوامِ اَسْیَ کَرَسَنْچایِنَسْتُلْیَشْچَ نَ، تَسْماتّواں دھَنْیَں وَدامِ۔ | 11 |
tato'sau phirūśyekapārśve tiṣṭhan he īśvara ahamanyalokavat loṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
سَپْتَسُ دِنیشُ دِنَدْوَیَمُپَوَسامِ سَرْوَّسَمْپَتّے رْدَشَماںشَں دَدامِ چَ، ایتَتْکَتھاں کَتھَیَنْ پْرارْتھَیاماسَ۔ | 12 |
saptasu dineṣu dinadvayamupavasāmi sarvvasampatte rdaśamāṁśaṁ dadāmi ca, etatkathāṁ kathayan prārthayāmāsa|
کِنْتُ سَ کَرَسَنْچایِ دُورے تِشْٹھَنْ سْوَرْگَں دْرَشْٹُں نیچّھَنْ وَکْشَسِ کَراگھاتَں کُرْوَّنْ ہے اِیشْوَرَ پاپِشْٹھَں ماں دَیَسْوَ، اِتّھَں پْرارْتھَیاماسَ۔ | 13 |
kintu sa karasañcāyi dūre tiṣṭhan svargaṁ draṣṭuṁ necchan vakṣasi karāghātaṁ kurvvan he īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
یُشْمانَہَں وَدامِ، تَیورْدْوَیو رْمَدھْیے کیوَلَح کَرَسَنْچایِی پُنْیَوَتّوینَ گَنِتو نِجَگرِہَں جَگامَ، یَتو یَح کَشْچِتْ سْوَمُنَّمَیَتِ سَ نامَیِشْیَتے کِنْتُ یَح کَشْچِتْ سْوَں نَمَیَتِ سَ اُنَّمَیِشْیَتے۔ | 14 |
yuṣmānahaṁ vadāmi, tayordvayo rmadhye kevalaḥ karasañcāyī puṇyavattvena gaṇito nijagṛhaṁ jagāma, yato yaḥ kaścit svamunnamayati sa nāmayiṣyate kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|
اَتھَ شِشُوناں گاتْرَسْپَرْشارْتھَں لوکاسْتانْ تَسْیَ سَمِیپَمانِنْیُح شِشْیاسْتَدْ درِشْٹْوانیترِنْ تَرْجَیاماسُح، | 15 |
atha śiśūnāṁ gātrasparśārthaṁ lokāstān tasya samīpamāninyuḥ śiṣyāstad dṛṣṭvānetṛn tarjayāmāsuḥ,
کِنْتُ یِیشُسْتاناہُویَ جَگادَ، مَنِّکَٹَمْ آگَنْتُں شِشُونْ اَنُجانِیدھْوَں تاںشْچَ ما وارَیَتَ؛ یَتَ اِیشْوَرَراجْیادھِکارِنَ ایشاں سَدرِشاح۔ | 16 |
kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa eṣāṁ sadṛśāḥ|
اَہَں یُشْمانْ یَتھارْتھَں وَدامِ، یو جَنَح شِشوح سَدرِشو بھُوتْوا اِیشْوَرَراجْیَں نَ گرِہْلاتِ سَ کیناپِ پْرَکارینَ تَتْ پْرَویشْٹُں نَ شَکْنوتِ۔ | 17 |
ahaṁ yuṣmān yathārthaṁ vadāmi, yo janaḥ śiśoḥ sadṛśo bhūtvā īśvararājyaṁ na gṛhlāti sa kenāpi prakāreṇa tat praveṣṭuṁ na śaknoti|
اَپَرَمْ ایکودھِپَتِسْتَں پَپْرَچّھَ، ہے پَرَمَگُرو، اَنَنْتایُشَح پْراپْتَیے مَیا کِں کَرْتَّوْیَں؟ (aiōnios ) | 18 |
aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios )
یِیشُرُواچَ، ماں کُتَح پَرَمَں وَدَسِ؟ اِیشْوَرَں وِنا کوپِ پَرَمو نَ بھَوَتِ۔ | 19 |
yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kopi paramo na bhavati|
پَرَدارانْ ما گَچّھَ، نَرَں ما جَہِ، ما چورَیَ، مِتھْیاساکْشْیَں ما دیہِ، ماتَرَں پِتَرَنْچَ سَںمَنْیَسْوَ، ایتا یا آجْناح سَنْتِ تاسْتْوَں جاناسِ۔ | 20 |
paradārān mā gaccha, naraṁ mā jahi, mā coraya, mithyāsākṣyaṁ mā dehi, mātaraṁ pitarañca saṁmanyasva, etā yā ājñāḥ santi tāstvaṁ jānāsi|
تَدا سَ اُواچَ، بالْیَکالاتْ سَرْوّا ایتا آچَرامِ۔ | 21 |
tadā sa uvāca, bālyakālāt sarvvā etā ācarāmi|
اِتِ کَتھاں شْرُتْوا یِیشُسْتَمَوَدَتْ، تَتھاپِ تَوَیکَں کَرْمَّ نْیُونَماسْتے، نِجَں سَرْوَّسْوَں وِکْرِییَ دَرِدْریبھْیو وِتَرَ، تَسْماتْ سْوَرْگے دھَنَں پْراپْسْیَسِ؛ تَتَ آگَتْیَ مَمانُگامِی بھَوَ۔ | 22 |
iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāste, nijaṁ sarvvasvaṁ vikrīya daridrebhyo vitara, tasmāt svarge dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
کِنْتْویتاں کَتھاں شْرُتْوا سودھِپَتِح شُشوچَ، یَتَسْتَسْیَ بَہُدھَنَماسِیتْ۔ | 23 |
kintvetāṁ kathāṁ śrutvā sodhipatiḥ śuśoca, yatastasya bahudhanamāsīt|
تَدا یِیشُسْتَمَتِشوکانْوِتَں درِشْٹْوا جَگادَ، دھَنَوَتامْ اِیشْوَرَراجْیَپْرَویشَح کِیدرِگْ دُشْکَرَح۔ | 24 |
tadā yīśustamatiśokānvitaṁ dṛṣṭvā jagāda, dhanavatām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
اِیشْوَرَراجْیے دھَنِنَح پْرَویشاتْ سُوچیشْچھِدْرینَ مَہانْگَسْیَ گَمَناگَمَنے سُکَرے۔ | 25 |
īśvararājye dhaninaḥ praveśāt sūceśchidreṇa mahāṅgasya gamanāgamane sukare|
شْروتارَح پَپْرَچّھُسْتَرْہِ کینَ پَرِتْرانَں پْراپْسْیَتے؟ | 26 |
śrotāraḥ papracchustarhi kena paritrāṇaṁ prāpsyate?
سَ اُکْتَوانْ، یَنْ مانُشیناشَکْیَں تَدْ اِیشْوَرینَ شَکْیَں۔ | 27 |
sa uktavān, yan mānuṣeṇāśakyaṁ tad īśvareṇa śakyaṁ|
تَدا پِتَرَ اُواچَ، پَشْیَ وَیَں سَرْوَّسْوَں پَرِتْیَجْیَ تَوَ پَشْچادْگامِنوبھَوامَ۔ | 28 |
tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāmino'bhavāma|
تَتَح سَ اُواچَ، یُشْمانَہَں یَتھارْتھَں وَدامِ، اِیشْوَرَراجْیارْتھَں گرِہَں پِتَرَو بھْراترِگَنَں جایاں سَنْتاناںشْچَ تْیَکْتَوا | 29 |
tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gṛhaṁ pitarau bhrātṛgaṇaṁ jāyāṁ santānāṁśca tyaktavā
اِہَ کالے تَتودھِکَں پَرَکالے نَنْتایُشْچَ نَ پْراپْسْیَتِ لوکَ اِیدرِشَح کوپِ ناسْتِ۔ (aiōn , aiōnios ) | 30 |
iha kāle tato'dhikaṁ parakāle 'nantāyuśca na prāpsyati loka īdṛśaḥ kopi nāsti| (aiōn , aiōnios )
اَنَنْتَرَں سَ دْوادَشَشِشْیاناہُویَ بَبھاشے، پَشْیَتَ وَیَں یِرُوشالَمْنَگَرَں یامَح، تَسْماتْ مَنُشْیَپُتْرے بھَوِشْیَدْوادِبھِرُکْتَں یَدَسْتِ تَدَنُرُوپَں تَں پْرَتِ گھَٹِشْیَتے؛ | 31 |
anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣe, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputre bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyate;
وَسْتُتَسْتُ سونْیَدیشِییاناں ہَسْتیشُ سَمَرْپَیِشْیَتے، تے تَمُپَہَسِشْیَنْتِ، اَنْیایَماچَرِشْیَنْتِ تَدْوَپُشِ نِشْٹھِیوَں نِکْشیپْسْیَنْتِ، کَشابھِح پْرَہرِتْیَ تَں ہَنِشْیَنْتِ چَ، | 32 |
vastutastu so'nyadeśīyānāṁ hasteṣu samarpayiṣyate, te tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣepsyanti, kaśābhiḥ prahṛtya taṁ haniṣyanti ca,
کِنْتُ ترِتِییَدِنے سَ شْمَشانادْ اُتّھاسْیَتِ۔ | 33 |
kintu tṛtīyadine sa śmaśānād utthāsyati|
ایتَسْیاح کَتھایا اَبھِپْرایَں کِنْچِدَپِ تے بودّھُں نَ شیکُح تیشاں نِکَٹےسْپَشْٹَتَواتْ تَسْیَیتاساں کَتھانامْ آشَیَں تے جْناتُں نَ شیکُشْچَ۔ | 34 |
etasyāḥ kathāyā abhiprāyaṁ kiñcidapi te boddhuṁ na śekuḥ teṣāṁ nikaṭe'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ te jñātuṁ na śekuśca|
اَتھَ تَسْمِنْ یِرِیہوح پُرَسْیانْتِکَں پْراپْتے کَشْچِدَنْدھَح پَتھَح پارْشْوَ اُپَوِشْیَ بھِکْشامْ اَکَروتْ | 35 |
atha tasmin yirīhoḥ purasyāntikaṁ prāpte kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarot
سَ لوکَسَمُوہَسْیَ گَمَنَشَبْدَں شْرُتْوا تَتْکارَنَں پرِشْٹَوانْ۔ | 36 |
sa lokasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pṛṣṭavān|
ناسَرَتِییَیِیشُرْیاتِیتِ لوکَیرُکْتے سَ اُچَّیرْوَکْتُماریبھے، | 37 |
nāsaratīyayīśuryātīti lokairukte sa uccairvaktumārebhe,
ہے دایُودَح سَنْتانَ یِیشو ماں دَیَسْوَ۔ | 38 |
he dāyūdaḥ santāna yīśo māṁ dayasva|
تَتوگْرَگامِنَسْتَں مَونِی تِشْٹھیتِ تَرْجَیاماسُح کِنْتُ سَ پُنارُوَنْ اُواچَ، ہے دایُودَح سَنْتانَ ماں دَیَسْوَ۔ | 39 |
tatogragāminastaṁ maunī tiṣṭheti tarjayāmāsuḥ kintu sa punāruvan uvāca, he dāyūdaḥ santāna māṁ dayasva|
تَدا یِیشُح سْتھَگِتو بھُوتْوا سْوانْتِکے تَمانیتُمْ آدِدیشَ۔ | 40 |
tadā yīśuḥ sthagito bhūtvā svāntike tamānetum ādideśa|
تَتَح سَ تَسْیانْتِکَمْ آگَمَتْ، تَدا سَ تَں پَپْرَچّھَ، تْوَں کِمِچّھَسِ؟ تْوَدَرْتھَمَہَں کِں کَرِشْیامِ؟ سَ اُکْتَوانْ، ہے پْرَبھوہَں دْرَشْٹُں لَبھَے۔ | 41 |
tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, he prabho'haṁ draṣṭuṁ labhai|
تَدا یِیشُرُواچَ، درِشْٹِشَکْتِں گرِہانَ تَوَ پْرَتْیَیَسْتْواں سْوَسْتھَں کرِتَوانْ۔ | 42 |
tadā yīśuruvāca, dṛṣṭiśaktiṁ gṛhāṇa tava pratyayastvāṁ svasthaṁ kṛtavān|
تَتَسْتَتْکْشَناتْ تَسْیَ چَکْشُشِی پْرَسَنّے؛ تَسْماتْ سَ اِیشْوَرَں دھَنْیَں وَدَنْ تَتْپَشْچادْ یَیَو، تَدالوکْیَ سَرْوّے لوکا اِیشْوَرَں پْرَشَںسِتُمْ آریبھِرے۔ | 43 |
tatastatkṣaṇāt tasya cakṣuṣī prasanne; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālokya sarvve lokā īśvaraṁ praśaṁsitum ārebhire|