< لُوکَح 13 >
اَپَرَنْچَ پِیلاتو ییشاں گالِیلِییاناں رَکْتانِ بَلِیناں رَکْتَیح سَہامِشْرَیَتْ تیشاں گالِیلِییاناں ورِتّانْتَں کَتِپَیَجَنا اُپَسْتھاپْیَ یِیشَوے کَتھَیاماسُح۔ | 1 |
aparanjca pIlAtO yESAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat tESAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzavE kathayAmAsuH|
تَتَح سَ پْرَتْیُواچَ تیشاں لوکانامْ ایتادرِشِی دُرْگَتِ رْگھَٹِتا تَتْکارَنادْ یُویَں کِمَنْییبھْیو گالِیلِیییبھْیوپْیَدھِکَپاپِنَسْتانْ بودھَدھْوے؟ | 2 |
tataH sa pratyuvAca tESAM lOkAnAm EtAdRzI durgati rghaTitA tatkAraNAd yUyaM kimanyEbhyO gAlIlIyEbhyOpyadhikapApinastAn bOdhadhvE?
یُشْمانَہَں وَدامِ تَتھا نَ کِنْتُ مَنَحسُ نَ پَراوَرْتِّتیشُ یُویَمَپِ تَتھا نَںکْشْیَتھَ۔ | 3 |
yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESu yUyamapi tathA naMkSyatha|
اَپَرَنْچَ شِیلوہَنامْنَ اُچَّگرِہَسْیَ پَتَنادْ یےشْٹادَشَجَنا مرِتاسْتے یِرُوشالَمِ نِواسِسَرْوَّلوکیبھْیودھِکاپَرادھِنَح کِں یُویَمِتْیَں بودھَدھْوے؟ | 4 |
aparanjca zIlOhanAmna uccagRhasya patanAd yE'STAdazajanA mRtAstE yirUzAlami nivAsisarvvalOkEbhyO'dhikAparAdhinaH kiM yUyamityaM bOdhadhvE?
یُشْمانَہَں وَدامِ تَتھا نَ کِنْتُ مَنَحسُ نَ پَرِوَرْتِّتیشُ یُویَمَپِ تَتھا نَںکْشْیَتھَ۔ | 5 |
yuSmAnahaM vadAmi tathA na kintu manaHsu na parivarttitESu yUyamapi tathA naMkSyatha|
اَنَنْتَرَں سَ اِماں درِشْٹانْتَکَتھامَکَتھَیَدْ ایکو جَنو دْراکْشاکْشیتْرَمَدھْیَ ایکَمُڈُمْبَرَورِکْشَں روپِتَوانْ۔ پَشْچاتْ سَ آگَتْیَ تَسْمِنْ پھَلانِ گَویشَیاماسَ، | 6 |
anantaraM sa imAM dRSTAntakathAmakathayad EkO janO drAkSAkSEtramadhya EkamuPumbaravRkSaM rOpitavAn| pazcAt sa Agatya tasmin phalAni gavESayAmAsa,
کِنْتُ پھَلاپْراپْتیح کارَنادْ اُدْیانَکارَں بھرِتْیَں جَگادَ، پَشْیَ وَتْسَرَتْرَیَں یاوَداگَتْیَ ایتَسْمِنُّڈُمْبَرَتَرَو کْشَلانْیَنْوِچّھامِ، کِنْتُ نَیکَمَپِ پْرَپْنومِ تَرُرَیَں کُتو ورِتھا سْتھانَں وْیاپْیَ تِشْٹھَتِ؟ اینَں چھِنْدھِ۔ | 7 |
kintu phalAprAptEH kAraNAd udyAnakAraM bhRtyaM jagAda, pazya vatsaratrayaM yAvadAgatya EtasminnuPumbaratarau kSalAnyanvicchAmi, kintu naikamapi prapnOmi tarurayaM kutO vRthA sthAnaM vyApya tiSThati? EnaM chindhi|
تَتو بھرِتْیَح پْرَتْیُواچَ، ہے پْرَبھو پُنَرْوَرْشَمیکَں سْتھاتُمْ آدِشَ؛ ایتَسْیَ مُولَسْیَ چَتُرْدِکْشُ کھَنِتْواہَمْ آلَوالَں سْتھاپَیامِ۔ | 8 |
tatO bhRtyaH pratyuvAca, hE prabhO punarvarSamEkaM sthAtum Adiza; Etasya mUlasya caturdikSu khanitvAham AlavAlaM sthApayAmi|
تَتَح پھَلِتُں شَکْنوتِ یَدِ نَ پھَلَتِ تَرْہِ پَشْچاتْ چھیتْسْیَسِ۔ | 9 |
tataH phalituM zaknOti yadi na phalati tarhi pazcAt chEtsyasi|
اَتھَ وِشْرامَوارے بھَجَنَگیہے یِیشُرُپَدِشَتِ | 10 |
atha vizrAmavArE bhajanagEhE yIzurupadizati
تَسْمِتْ سَمَیے بھُوتَگْرَسْتَتْواتْ کُبْجِیبھُویاشْٹادَشَوَرْشانِ یاوَتْ کیناپْیُپایینَ رِجُ رْبھَوِتُں نَ شَکْنوتِ یا دُرْبَّلا سْتْرِی، | 11 |
tasmit samayE bhUtagrastatvAt kubjIbhUyASTAdazavarSANi yAvat kEnApyupAyEna Rju rbhavituM na zaknOti yA durbbalA strI,
تاں تَتْروپَسْتھِتاں وِلوکْیَ یِیشُسْتاماہُویَ کَتھِتَوانْ ہے نارِ تَوَ دَورْبَّلْیاتْ تْوَں مُکْتا بھَوَ۔ | 12 |
tAM tatrOpasthitAM vilOkya yIzustAmAhUya kathitavAn hE nAri tava daurbbalyAt tvaM muktA bhava|
تَتَح پَرَں تَسْیا گاتْرے ہَسْتارْپَنَماتْراتْ سا رِجُرْبھُوتْویشْوَرَسْیَ دھَنْیَوادَں کَرْتُّماریبھے۔ | 13 |
tataH paraM tasyA gAtrE hastArpaNamAtrAt sA RjurbhUtvEzvarasya dhanyavAdaM karttumArEbhE|
کِنْتُ وِشْرامَوارے یِیشُنا تَسْیاح سْواسْتھْیَکَرَنادْ بھَجَنَگیہَسْیادھِپَتِح پْرَکُپْیَ لوکانْ اُواچَ، شَٹْسُ دِنیشُ لوکَیح کَرْمَّ کَرْتَّوْیَں تَسْمادّھیتوح سْواسْتھْیارْتھَں تیشُ دِنیشُ آگَچّھَتَ، وِشْرامَوارے ماگَچّھَتَ۔ | 14 |
kintu vizrAmavArE yIzunA tasyAH svAsthyakaraNAd bhajanagEhasyAdhipatiH prakupya lOkAn uvAca, SaTsu dinESu lOkaiH karmma karttavyaM tasmAddhEtOH svAsthyArthaM tESu dinESu Agacchata, vizrAmavArE mAgacchata|
تَدا پَبھُح پْرَتْیُواچَ رے کَپَٹِنو یُشْماکَمْ ایکَیکو جَنو وِشْرامَوارے سْوِییَں سْوِییَں ورِشَبھَں گَرْدَبھَں وا بَنْدھَنانْموچَیِتْوا جَلَں پایَیِتُں کِں نَ نَیَتِ؟ | 15 |
tadA pabhuH pratyuvAca rE kapaTinO yuSmAkam EkaikO janO vizrAmavArE svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmOcayitvA jalaM pAyayituM kiM na nayati?
تَرْہْیاشْٹادَشَوَتْسَرانْ یاوَتْ شَیتانا بَدّھا اِبْراہِیمَح سَنْتَتِرِیَں نارِی کِں وِشْرامَوارے نَ موچَیِتَوْیا؟ | 16 |
tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavArE na mOcayitavyA?
ایشُ واکْییشُ کَتھِتیشُ تَسْیَ وِپَکْشاح سَلَجّا جاتاح کِنْتُ تینَ کرِتَسَرْوَّمَہاکَرْمَّکارَناتْ لوکَنِوَہَح سانَنْدوبھَوَتْ۔ | 17 |
ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|
اَنَنْتَرَں سووَدَدْ اِیشْوَرَسْیَ راجْیَں کَسْیَ سَدرِشَں؟ کینَ تَدُپَماسْیامِ؟ | 18 |
anantaraM sOvadad Izvarasya rAjyaM kasya sadRzaM? kEna tadupamAsyAmi?
یَتْ سَرْشَپَبِیجَں گرِہِیتْوا کَشْچِجَّنَ اُدْیانَ اُپْتَوانْ تَدْ بِیجَمَنْکُرِتَں سَتْ مَہاورِکْشوجایَتَ، تَتَسْتَسْیَ شاکھاسُ وِہایَسِییَوِہَگا آگَتْیَ نْیُوشُح، تَدْراجْیَں تادرِشینَ سَرْشَپَبِیجینَ تُلْیَں۔ | 19 |
yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tad bIjamagkuritaM sat mahAvRkSO'jAyata, tatastasya zAkhAsu vihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzEna sarSapabIjEna tulyaM|
پُنَح کَتھَیاماسَ، اِیشْوَرَسْیَ راجْیَں کَسْیَ سَدرِشَں وَدِشْیامِ؟ یَتْ کِنْوَں کاچِتْ سْتْرِی گرِہِیتْوا دْرونَتْرَیَپَرِمِتَگودھُومَچُورْنیشُ سْتھاپَیاماسَ، | 20 |
punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA drONatrayaparimitagOdhUmacUrNESu sthApayAmAsa,
تَتَح کْرَمینَ تَتْ سَرْوَّگودھُومَچُورْنَں وْیاپْنوتِ، تَسْیَ کِنْوَسْیَ تُلْیَمْ اِیشْوَرَسْیَ راجْیَں۔ | 21 |
tataH kramENa tat sarvvagOdhUmacUrNaM vyApnOti, tasya kiNvasya tulyam Izvarasya rAjyaM|
تَتَح سَ یِرُوشالَمْنَگَرَں پْرَتِ یاتْراں کرِتْوا نَگَرے نَگَرے گْرامے گْرامے سَمُپَدِشَنْ جَگامَ۔ | 22 |
tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagarE nagarE grAmE grAmE samupadizan jagAma|
تَدا کَشْچِجَّنَسْتَں پَپْرَچّھَ، ہے پْرَبھو کِں کیوَلَمْ اَلْپے لوکاح پَرِتْراسْیَنْتے؟ | 23 |
tadA kazcijjanastaM papraccha, hE prabhO kiM kEvalam alpE lOkAH paritrAsyantE?
تَتَح سَ لوکانْ اُواچَ، سَںکِیرْنَدْوارینَ پْرَویشْٹُں یَتَگھْوَں، یَتوہَں یُشْمانْ وَدامِ، بَہَوَح پْرَویشْٹُں چیشْٹِشْیَنْتے کِنْتُ نَ شَکْشْیَنْتِ۔ | 24 |
tataH sa lOkAn uvAca, saMkIrNadvArENa pravESTuM yataghvaM, yatOhaM yuSmAn vadAmi, bahavaH pravESTuM cESTiSyantE kintu na zakSyanti|
گرِہَپَتِنوتّھایَ دْوارے رُدّھے سَتِ یَدِ یُویَں بَہِح سْتھِتْوا دْوارَماہَتْیَ وَدَتھَ، ہے پْرَبھو ہے پْرَبھو اَسْمَتْکارَنادْ دْوارَں موچَیَتُ، تَتَح سَ اِتِ پْرَتِوَکْشْیَتِ، یُویَں کُتْرَتْیا لوکا اِتْیَہَں نَ جانامِ۔ | 25 |
gRhapatinOtthAya dvArE ruddhE sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, hE prabhO hE prabhO asmatkAraNAd dvAraM mOcayatu, tataH sa iti prativakSyati, yUyaM kutratyA lOkA ityahaM na jAnAmi|
تَدا یُویَں وَدِشْیَتھَ، تَوَ ساکْشادْ وَیَں بھےجَنَں پانَنْچَ کرِتَوَنْتَح، تْوَنْچاسْماکَں نَگَرَسْیَ پَتھِ سَمُپَدِشْٹَوانْ۔ | 26 |
tadA yUyaM vadiSyatha, tava sAkSAd vayaM bhEjanaM pAnanjca kRtavantaH, tvanjcAsmAkaM nagarasya pathi samupadiSTavAn|
کِنْتُ سَ وَکْشْیَتِ، یُشْمانَہَں وَدامِ، یُویَں کُتْرَتْیا لوکا اِتْیَہَں نَ جانامِ؛ ہے دُراچارِنو یُویَں مَتّو دُورِیبھَوَتَ۔ | 27 |
kintu sa vakSyati, yuSmAnahaM vadAmi, yUyaM kutratyA lOkA ityahaM na jAnAmi; hE durAcAriNO yUyaM mattO dUrIbhavata|
تَدا اِبْراہِیمَں اِسْہاکَں یاکُوبَنْچَ سَرْوَّبھَوِشْیَدْوادِنَشْچَ اِیشْوَرَسْیَ راجْیَں پْراپْتانْ سْواںشْچَ بَہِشْکرِتانْ درِشْٹْوا یُویَں رودَنَں دَنْتَیرْدَنْتَگھَرْشَنَنْچَ کَرِشْیَتھَ۔ | 28 |
tadA ibrAhImaM ishAkaM yAkUbanjca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjca kariSyatha|
اَپَرَنْچَ پُورْوَّپَشْچِمَدَکْشِنوتَّرَدِگْبھْیو لوکا آگَتْیَ اِیشْوَرَسْیَ راجْیے نِوَتْسْیَنْتِ۔ | 29 |
aparanjca pUrvvapazcimadakSiNOttaradigbhyO lOkA Agatya Izvarasya rAjyE nivatsyanti|
پَشْیَتیتّھَں شیشِییا لوکا اَگْرا بھَوِشْیَنْتِ، اَگْرِییا لوکاشْچَ شیشا بھَوِشْیَنْتِ۔ | 30 |
pazyatEtthaM zESIyA lOkA agrA bhaviSyanti, agrIyA lOkAzca zESA bhaviSyanti|
اَپَرَنْچَ تَسْمِنْ دِنے کِیَنْتَح پھِرُوشِنَ آگَتْیَ یِیشُں پْروچُح، بَہِرْگَچّھَ، سْتھانادَسْماتْ پْرَسْتھانَں کُرُ، ہیرودْ تْواں جِگھاںسَتِ۔ | 31 |
aparanjca tasmin dinE kiyantaH phirUzina Agatya yIzuM prOcuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, hErOd tvAM jighAMsati|
تَتَح سَ پْرَتْیَووچَتْ پَشْیَتادْیَ شْوَشْچَ بھُوتانْ وِہاپْیَ روگِنوروگِنَح کرِتْوا ترِتِیییہْنِ سیتْسْیامِ، کَتھامیتاں یُویَمِتْوا تَں بھُورِمایَں وَدَتَ۔ | 32 |
tataH sa pratyavOcat pazyatAdya zvazca bhUtAn vihApya rOgiNO'rOgiNaH kRtvA tRtIyEhni sEtsyAmi, kathAmEtAM yUyamitvA taM bhUrimAyaM vadata|
تَتْراپْیَدْیَ شْوَح پَرَشْوَشْچَ مَیا گَمَناگَمَنے کَرْتَّوْیے، یَتو ہیتو رْیِرُوشالَمو بَہِح کُتْراپِ کوپِ بھَوِشْیَدْوادِی نَ گھانِشْیَتے۔ | 33 |
tatrApyadya zvaH parazvazca mayA gamanAgamanE karttavyE, yatO hEtO ryirUzAlamO bahiH kutrApi kOpi bhaviSyadvAdI na ghAniSyatE|
ہے یِرُوشالَمْ ہے یِرُوشالَمْ تْوَں بھَوِشْیَدْوادِنو ہَںسِ تَوانْتِکے پْریرِتانْ پْرَسْتَرَیرْمارَیَسِ چَ، یَتھا کُکُّٹِی نِجَپَکْشادھَح سْوَشاوَکانْ سَںگرِہْلاتِ، تَتھاہَمَپِ تَوَ شِشُونْ سَںگْرَہِیتُں کَتِوارانْ اَیچّھَں کِنْتُ تْوَں نَیچّھَح۔ | 34 |
hE yirUzAlam hE yirUzAlam tvaM bhaviSyadvAdinO haMsi tavAntikE prEritAn prastarairmArayasi ca, yathA kukkuTI nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUn saMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|
پَشْیَتَ یُشْماکَں واسَسْتھانانِ پْروچّھِدْیَمانانِ پَرِتْیَکْتانِ چَ بھَوِشْیَنْتِ؛ یُشْمانَہَں یَتھارْتھَں وَدامِ، یَح پْرَبھو رْنامْناگَچّھَتِ سَ دھَنْیَ اِتِ واچَں یاوَتْکالَں نَ وَدِشْیَتھَ، تاوَتْکالَں یُویَں ماں نَ دْرَکْشْیَتھَ۔ | 35 |
pazyata yuSmAkaM vAsasthAnAni prOcchidyamAnAni parityaktAni ca bhaviSyanti; yuSmAnahaM yathArthaM vadAmi, yaH prabhO rnAmnAgacchati sa dhanya iti vAcaM yAvatkAlaM na vadiSyatha, tAvatkAlaM yUyaM mAM na drakSyatha|