< یوہَنَح 9 >
تَتَح پَرَں یِیشُرْگَچّھَنْ مارْگَمَدھْیے جَنْمانْدھَں نَرَمْ اَپَشْیَتْ۔ | 1 |
tataḥ paraṁ yīśurgacchan mārgamadhye janmāndhaṁ naram apaśyat|
تَتَح شِشْیاسْتَمْ اَپرِچّھَنْ ہے گُرو نَرویَں سْوَپاپینَ وا سْوَپِتْراح پاپینانْدھوجایَتَ؟ | 2 |
tataḥ śiṣyāstam apṛcchan he guro naroyaṁ svapāpena vā svapitrāḥ pāpenāndho'jāyata?
تَتَح سَ پْرَتْیُدِتَوانْ ایتَسْیَ واسْیَ پِتْروح پاپادْ ایتادرِشوبھُودَ اِتِ نَہِ کِنْتْوَنینَ یَتھیشْوَرَسْیَ کَرْمَّ پْرَکاشْیَتے تَدّھیتوریوَ۔ | 3 |
tataḥ sa pratyuditavān etasya vāsya pitroḥ pāpād etādṛśobhūda iti nahi kintvanena yatheśvarasya karmma prakāśyate taddhetoreva|
دِنے تِشْٹھَتِ مَتْپْریرَیِتُح کَرْمَّ مَیا کَرْتَّوْیَں یَدا کِمَپِ کَرْمَّ نَ کْرِیَتے تادرِشِی نِشاگَچّھَتِ۔ | 4 |
dine tiṣṭhati matprerayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyate tādṛśī niśāgacchati|
اَہَں یاوَتْکالَں جَگَتِ تِشْٹھامِ تاوَتْکالَں جَگَتو جْیوتِحسْوَرُوپوسْمِ۔ | 5 |
ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagato jyotiḥsvarūposmi|
اِتْیُکْتّا بھُومَو نِشْٹھِیوَں نِکْشِپْیَ تینَ پَنْکَں کرِتَوانْ | 6 |
ityukttā bhūmau niṣṭhīvaṁ nikṣipya tena paṅkaṁ kṛtavān
پَشْچاتْ تَتْپَنْکینَ تَسْیانْدھَسْیَ نیتْرے پْرَلِپْیَ تَمِتْیادِشَتْ گَتْوا شِلوہے رْتھاتْ پْریرِتَنامْنِ سَرَسِ سْناہِ۔ تَتونْدھو گَتْوا تَتْراسْناتْ تَتَح پْرَنَّچَکْشُ رْبھُوتْوا وْیاگھُٹْیاگاتْ۔ | 7 |
paścāt tatpaṅkena tasyāndhasya netre pralipya tamityādiśat gatvā śilohe 'rthāt preritanāmni sarasi snāhi| tatondho gatvā tatrāsnāt tataḥ prannacakṣu rbhūtvā vyāghuṭyāgāt|
اَپَرَنْچَ سَمِیپَواسِنو لوکا یے چَ تَں پُورْوَّمَنْدھَمْ اَپَشْیَنْ تے بَکْتُّمْ آرَبھَنْتَ یونْدھَلوکو وَرْتْمَنْیُپَوِشْیابھِکْشَتَ سَ ایوایَں جَنَح کِں نَ بھَوَتِ؟ | 8 |
aparañca samīpavāsino lokā ye ca taṁ pūrvvamandham apaśyan te bakttum ārabhanta yondhaloko vartmanyupaviśyābhikṣata sa evāyaṁ janaḥ kiṁ na bhavati?
کیچِدَوَدَنْ سَ ایوَ کیچِدَووچَنْ تادرِشو بھَوَتِ کِنْتُ سَ سْوَیَمَبْرَوِیتْ سَ ایواہَں بھَوامِ۔ | 9 |
kecidavadan sa eva kecidavocan tādṛśo bhavati kintu sa svayamabravīt sa evāhaṁ bhavāmi|
اَتَایوَ تے پرِچّھَنْ تْوَں کَتھَں درِشْٹِں پاپْتَوانْ؟ | 10 |
ataeva te 'pṛcchan tvaṁ kathaṁ dṛṣṭiṁ pāptavān?
تَتَح سووَدَدْ یِیشَنامَکَ ایکو جَنو مَمَ نَیَنے پَنْکینَ پْرَلِپْیَ اِتْیاجْناپَیَتْ شِلوہَکاسارَں گَتْوا تَتْرَ سْناہِ۔ تَتَسْتَتْرَ گَتْوا مَیِ سْناتے درِشْٹِمَہَں لَبْدھَوانْ۔ | 11 |
tataḥ sovadad yīśanāmaka eko jano mama nayane paṅkena pralipya ityājñāpayat śilohakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snāte dṛṣṭimahaṁ labdhavān|
تَدا تے وَدَنْ سَ پُمانْ کُتْرَ؟ تینوکْتَّں ناہَں جانامِ۔ | 12 |
tadā te 'vadan sa pumān kutra? tenokttaṁ nāhaṁ jānāmi|
اَپَرَں تَسْمِنْ پُورْوّانْدھے جَنے پھِرُوشِناں نِکَٹَمْ آنِیتے سَتِ پھِرُوشِنوپِ تَمَپرِچّھَنْ کَتھَں درِشْٹِں پْراپْتوسِ؟ | 13 |
aparaṁ tasmin pūrvvāndhe jane phirūśināṁ nikaṭam ānīte sati phirūśinopi tamapṛcchan kathaṁ dṛṣṭiṁ prāptosi?
تَتَح سَ کَتھِتَوانْ سَ پَنْکینَ مَمَ نیتْرے لِمْپَتْ پَشْچادْ سْناتْوا درِشْٹِمَلَبھے۔ | 14 |
tataḥ sa kathitavān sa paṅkena mama netre 'limpat paścād snātvā dṛṣṭimalabhe|
کِنْتُ یِیشُ رْوِشْرامَوارے کَرْدَّمَں کرِتْوا تَسْیَ نَیَنے پْرَسَنّےکَرودْ اِتِکارَناتْ کَتِپَیَپھِرُوشِنووَدَنْ | 15 |
kintu yīśu rviśrāmavāre karddamaṁ kṛtvā tasya nayane prasanne'karod itikāraṇāt katipayaphirūśino'vadan
سَ پُمانْ اِیشْوَرانَّ یَتَح سَ وِشْرامَوارَں نَ مَنْیَتے۔ تَتونْیے کیچِتْ پْرَتْیَوَدَنْ پاپِی پُمانْ کِمْ ایتادرِشَمْ آشْچَرْیَّں کَرْمَّ کَرْتُّں شَکْنوتِ؟ | 16 |
sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyate| tatonye kecit pratyavadan pāpī pumān kim etādṛśam āścaryyaṁ karmma karttuṁ śaknoti?
اِتّھَں تیشاں پَرَسْپَرَں بھِنَّواکْیَتْوَمْ اَبھَوَتْ۔ پَشْچاتْ تے پُنَرَپِ تَں پُورْوّانْدھَں مانُشَمْ اَپْراکْشُح یو جَنَسْتَوَ چَکْشُشِی پْرَسَنّے کرِتَوانْ تَسْمِنْ تْوَں کِں وَدَسِ؟ سَ اُکْتَّوانْ سَ بھَوِشَدْوادِی۔ | 17 |
itthaṁ teṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt te punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yo janastava cakṣuṣī prasanne kṛtavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|
سَ درِشْٹِمْ آپْتَوانْ اِتِ یِہُودِییاسْتَسْیَ درِشْٹِں پْراپْتَسْیَ جَنَسْیَ پِتْرو رْمُکھادْ اَشْرُتْوا نَ پْرَتْیَیَنْ۔ | 18 |
sa dṛṣṭim āptavān iti yihūdīyāstasya dṛṣṭiṁ prāptasya janasya pitro rmukhād aśrutvā na pratyayan|
اَتَایوَ تے تاوَپرِچّھَنْ یُوَیو رْیَں پُتْرَں جَنْمانْدھَں وَدَتھَح سَ کِمَیَں؟ تَرْہِیدانِیں کَتھَں دْرَشْٹُں شَکْنوتِ؟ | 19 |
ataeva te tāvapṛcchan yuvayo ryaṁ putraṁ janmāndhaṁ vadathaḥ sa kimayaṁ? tarhīdānīṁ kathaṁ draṣṭuṁ śaknoti?
تَتَسْتَسْیَ پِتَرَو پْرَتْیَووچَتامْ اَیَمْ آوَیوح پُتْرَ آ جَنیرَنْدھَشْچَ تَدَپْیاواں جانِیوَح | 20 |
tatastasya pitarau pratyavocatām ayam āvayoḥ putra ā janerandhaśca tadapyāvāṁ jānīvaḥ
کِنْتْوَدھُنا کَتھَں درِشْٹِں پْراپْتَوانْ تَداواں نْ جانِیوَح کوسْیَ چَکْشُشِی پْرَسَنّے کرِتَوانْ تَدَپِ نَ جانِیوَ ایشَ وَیَحپْراپْتَ اینَں پرِچّھَتَ سْوَکَتھاں سْوَیَں وَکْشْیَتِ۔ | 21 |
kintvadhunā kathaṁ dṛṣṭiṁ prāptavān tadāvāṁ n jānīvaḥ kosya cakṣuṣī prasanne kṛtavān tadapi na jānīva eṣa vayaḥprāpta enaṁ pṛcchata svakathāṁ svayaṁ vakṣyati|
یِہُودِییاناں بھَیاتْ تَسْیَ پِتَرَو واکْیَمِدَمْ اَوَدَتاں یَتَح کوپِ مَنُشْیو یَدِ یِیشُمْ اَبھِشِکْتَں وَدَتِ تَرْہِ سَ بھَجَنَگرِہادْ دُورِیکارِشْیَتے یِہُودِییا اِتِ مَنْتْرَنامْ اَکُرْوَّنْ | 22 |
yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan
اَتَسْتَسْیَ پِتَرَو وْیاہَرَتامْ ایشَ وَیَحپْراپْتَ اینَں پرِچّھَتَ۔ | 23 |
atastasya pitarau vyāharatām eṣa vayaḥprāpta enaṁ pṛcchata|
تَدا تے پُنَشْچَ تَں پُورْوّانْدھَمْ آہُویَ وْیاہَرَنْ اِیشْوَرَسْیَ گُنانْ وَدَ ایشَ مَنُشْیَح پاپِیتِ وَیَں جانِیمَح۔ | 24 |
tadā te punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada eṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ|
تَدا سَ اُکْتَّوانْ سَ پاپِی نَ ویتِ ناہَں جانے پُورْوامَنْدھَ آسَمَہَمْ اَدھُنا پَشْیامِیتِ ماتْرَں جانامِ۔ | 25 |
tadā sa ukttavān sa pāpī na veti nāhaṁ jāne pūrvāmandha āsamaham adhunā paśyāmīti mātraṁ jānāmi|
تے پُنَرَپرِچّھَنْ سَ تْواں پْرَتِ کِمَکَروتْ؟ کَتھَں نیتْرے پْرَسَنّے کَروتْ؟ | 26 |
te punarapṛcchan sa tvāṁ prati kimakarot? kathaṁ netre prasanne 'karot?
تَتَح سووادِیدْ ایکَکرِتْووکَتھَیَں یُویَں نَ شرِنُتھَ تَرْہِ کُتَح پُنَح شْروتُمْ اِچّھَتھَ؟ یُویَمَپِ کِں تَسْیَ شِشْیا بھَوِتُمْ اِچّھَتھَ؟ | 27 |
tataḥ sovādīd ekakṛtvokathayaṁ yūyaṁ na śṛṇutha tarhi kutaḥ punaḥ śrotum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha?
تَدا تے تَں تِرَسْکرِتْیَ وْیاہَرَنْ تْوَں تَسْیَ شِشْیو وَیَں مُوساح شِشْیاح۔ | 28 |
tadā te taṁ tiraskṛtya vyāharan tvaṁ tasya śiṣyo vayaṁ mūsāḥ śiṣyāḥ|
مُوساوَکْتْرینیشْوَرو جَگادَ تَجّانِیمَح کِنْتْویشَ کُتْرَتْیَلوکَ اِتِ نَ جانِیمَح۔ | 29 |
mūsāvaktreṇeśvaro jagāda tajjānīmaḥ kintveṣa kutratyaloka iti na jānīmaḥ|
سووَدَدْ ایشَ مَمَ لوچَنے پْرَسَنّے کَروتْ تَتھاپِ کُتْرَتْیَلوکَ اِتِ یُویَں نَ جانِیتھَ ایتَدْ آشْچَرْیَّں بھَوَتِ۔ | 30 |
sovadad eṣa mama locane prasanne 'karot tathāpi kutratyaloka iti yūyaṁ na jānītha etad āścaryyaṁ bhavati|
اِیشْوَرَح پاپِناں کَتھاں نَ شرِنوتِ کِنْتُ یو جَنَسْتَسْمِنْ بھَکْتِں کرِتْوا تَدِشْٹَکْرِیاں کَروتِ تَسْیَیوَ کَتھاں شرِنوتِ ایتَدْ وَیَں جانِیمَح۔ | 31 |
īśvaraḥ pāpināṁ kathāṁ na śṛṇoti kintu yo janastasmin bhaktiṁ kṛtvā tadiṣṭakriyāṁ karoti tasyaiva kathāṁ śṛṇoti etad vayaṁ jānīmaḥ|
کوپِ مَنُشْیو جَنْمانْدھایَ چَکْشُشِی اَدَداتْ جَگَدارَمْبھادْ ایتادرِشِیں کَتھاں کوپِ کَداپِ ناشرِنوتْ۔ (aiōn ) | 32 |
kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot| (aiōn )
اَسْمادْ ایشَ مَنُشْیو یَدِیشْوَرانّاجایَتَ تَرْہِ کِنْچِدَپِیدرِشَں کَرْمَّ کَرْتُّں ناشَکْنوتْ۔ | 33 |
asmād eṣa manuṣyo yadīśvarānnājāyata tarhi kiñcidapīdṛśaṁ karmma karttuṁ nāśaknot|
تے وْیاہَرَنْ تْوَں پاپادْ اَجایَتھاح کِمَسْمانْ تْوَں شِکْشَیَسِ؟ پَشْچاتّے تَں بَہِرَکُرْوَّنْ۔ | 34 |
te vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścātte taṁ bahirakurvvan|
تَدَنَنْتَرَں یِہُودِییَیح سَ بَہِرَکْرِیَتَ یِیشُرِتِ وارْتّاں شْرُتْوا تَں ساکْشاتْ پْراپْیَ پرِشْٹَوانْ اِیشْوَرَسْیَ پُتْرے تْوَں وِشْوَسِشِ؟ | 35 |
tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pṛṣṭavān īśvarasya putre tvaṁ viśvasiṣi?
تَدا سَ پْرَتْیَووچَتْ ہے پْرَبھو سَ کو یَتْ تَسْمِنَّہَں وِشْوَسِمِ؟ | 36 |
tadā sa pratyavocat he prabho sa ko yat tasminnahaṁ viśvasimi?
تَتو یِیشُح کَتھِتَوانْ تْوَں تَں درِشْٹَوانْ تْوَیا ساکَں یَح کَتھَں کَتھَیَتِ سَایوَ سَح۔ | 37 |
tato yīśuḥ kathitavān tvaṁ taṁ dṛṣṭavān tvayā sākaṁ yaḥ kathaṁ kathayati saeva saḥ|
تَدا ہے پْرَبھو وِشْوَسِمِیتْیُکْتْوا سَ تَں پْرَنامَتْ۔ | 38 |
tadā he prabho viśvasimītyuktvā sa taṁ praṇāmat|
پَشْچادْ یِیشُح کَتھِتَوانْ نَیَنَہِینا نَیَنانِ پْراپْنُوَنْتِ نَیَنَوَنْتَشْچانْدھا بھَوَنْتِیتْیَبھِپْرایینَ جَگَداہَمْ آگَچّھَمْ۔ | 39 |
paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyeṇa jagadāham āgaccham|
ایتَتْ شْرُتْوا نِکَٹَسْتھاح کَتِپَیاح پھِرُوشِنو وْیاہَرَنْ وَیَمَپِ کِمَنْدھاح؟ | 40 |
etat śrutvā nikaṭasthāḥ katipayāḥ phirūśino vyāharan vayamapi kimandhāḥ?
تَدا یِیشُرَوادِیدْ یَدْیَنْدھا اَبھَوَتَ تَرْہِ پاپانِ ناتِشْٹھَنْ کِنْتُ پَشْیامِیتِ واکْیَوَدَنادْ یُشْماکَں پاپانِ تِشْٹھَنْتِ۔ | 41 |
tadā yīśuravādīd yadyandhā abhavata tarhi pāpāni nātiṣṭhan kintu paśyāmīti vākyavadanād yuṣmākaṁ pāpāni tiṣṭhanti|