< یوہَنَح 8 >
پْرَتْیُوشے یِیشُح پَنَرْمَنْدِرَمْ آگَچّھَتْ | 1 |
pratyūṣe yīśuḥ panarmandiram āgacchat
تَتَح سَرْوّیشُ لوکیشُ تَسْیَ سَمِیپَ آگَتیشُ سَ اُپَوِشْیَ تانْ اُپَدیشْٹُمْ آرَبھَتَ۔ | 2 |
tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|
تَدا اَدھْیاپَکاح پھِرُوشِنَنْچَ وْیَبھِچارَکَرْمَّنِ دھرِتَں سْتْرِیَمیکامْ آنِیَ سَرْوّیشاں مَدھْیے سْتھاپَیِتْوا وْیاہَرَنْ | 3 |
tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhṛtaṁ striyamekām āniya sarvveṣāṁ madhye sthāpayitvā vyāharan
ہے گُرو یوشِتَمْ اِماں وْیَبھِچارَکَرْمَّ کُرْوّاناں لوکا دھرِتَوَنْتَح۔ | 4 |
he guro yoṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lokā dhṛtavantaḥ|
ایتادرِشَلوکاح پاشاناگھاتینَ ہَنْتَوْیا اِتِ وِدھِرْمُوساوْیَوَسْتھاگْرَنْتھے لِکھِتوسْتِ کِنْتُ بھَوانْ کِمادِشَتِ؟ | 5 |
etādṛśalokāḥ pāṣāṇāghātena hantavyā iti vidhirmūsāvyavasthāgranthe likhitosti kintu bhavān kimādiśati?
تے تَمَپَوَدِتُں پَرِیکْشابھِپْرایینَ واکْیَمِدَمْ اَپرِچّھَنْ کِنْتُ سَ پْرَہْوِیبھُویَ بھُوماوَنْگَلْیا لیکھِتُمْ آرَبھَتَ۔ | 6 |
te tamapavadituṁ parīkṣābhiprāyeṇa vākyamidam apṛcchan kintu sa prahvībhūya bhūmāvaṅgalyā lekhitum ārabhata|
تَتَسْتَیح پُنَح پُنَح پرِشْٹَ اُتّھایَ کَتھِتَوانْ یُشْماکَں مَدھْیے یو جَنو نِرَپَرادھِی سَایوَ پْرَتھَمَمْ ایناں پاشانیناہَنْتُ۔ | 7 |
tatastaiḥ punaḥ punaḥ pṛṣṭa utthāya kathitavān yuṣmākaṁ madhye yo jano niraparādhī saeva prathamam enāṁ pāṣāṇenāhantu|
پَشْچاتْ سَ پُنَشْچَ پْرَہْوِیبھُویَ بھُومَو لیکھِتُمْ آرَبھَتَ۔ | 8 |
paścāt sa punaśca prahvībhūya bhūmau lekhitum ārabhata|
تاں کَتھَں شْرُتْوا تے سْوَسْوَمَنَسِ پْرَبودھَں پْراپْیَ جْییشْٹھانُکْرَمَں ایکَیکَشَح سَرْوّے بَہِرَگَچّھَنْ تَتو یِیشُریکاکِی تَیَکْتّوبھَوَتْ مَدھْیَسْتھانے دَنْڈایَمانا سا یوشا چَ سْتھِتا۔ | 9 |
tāṁ kathaṁ śrutvā te svasvamanasi prabodhaṁ prāpya jyeṣṭhānukramaṁ ekaikaśaḥ sarvve bahiragacchan tato yīśurekākī tayakttobhavat madhyasthāne daṇḍāyamānā sā yoṣā ca sthitā|
تَتْپَشْچادْ یِیشُرُتّھایَ تاں وَنِتاں وِنا کَمَپْیَپَرَں نَ وِلوکْیَ پرِشْٹَوانْ ہے وامے تَواپَوادَکاح کُتْرَ؟ کوپِ تْواں کِں نَ دَنْڈَیَتِ؟ | 10 |
tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilokya pṛṣṭavān he vāme tavāpavādakāḥ kutra? kopi tvāṁ kiṁ na daṇḍayati?
ساوَدَتْ ہے مَہیچّھَ کوپِ نَ تَدا یِیشُرَووچَتْ ناہَمَپِ دَنْڈَیامِ یاہِ پُنَح پاپَں ماکارْشِیح۔ | 11 |
sāvadat he maheccha kopi na tadā yīśuravocat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|
تَتو یِیشُح پُنَرَپِ لوکیبھْیَ اِتّھَں کَتھَیِتُمْ آرَبھَتَ جَگَتوہَں جْیوتِحسْوَرُوپو یَح کَشْچِنْ مَتْپَشْچادَ گَچّھَتِ سَ تِمِرے نَ بھْرَمِتْوا جِیوَنَرُوپاں دِیپْتِں پْراپْسْیَتِ۔ | 12 |
tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|
تَتَح پھِرُوشِنووادِشُسْتْوَں سْوارْتھے سْوَیَں ساکْشْیَں دَداسِ تَسْماتْ تَوَ ساکْشْیَں گْراہْیَں نَ بھَوَتِ۔ | 13 |
tataḥ phirūśino'vādiṣustvaṁ svārthe svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati|
تَدا یِیشُح پْرَتْیُدِتَوانْ یَدْیَپِ سْوارْتھےہَں سْوَیَں ساکْشْیَں دَدامِ تَتھاپِ مَتْ ساکْشْیَں گْراہْیَں یَسْمادْ اَہَں کُتَ آگَتوسْمِ کْوَ یامِ چَ تَدَہَں جانامِ کِنْتُ کُتَ آگَتوسْمِ کُتْرَ گَچّھامِ چَ تَدْ یُویَں نَ جانِیتھَ۔ | 14 |
tadā yīśuḥ pratyuditavān yadyapi svārthe'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatosmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatosmi kutra gacchāmi ca tad yūyaṁ na jānītha|
یُویَں لَوکِکَں وِچارَیَتھَ ناہَں کِمَپِ وِچارَیامِ۔ | 15 |
yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|
کِنْتُ یَدِ وِچارَیامِ تَرْہِ مَمَ وِچارو گْرَہِیتَوْیو یَتوہَمْ ایکاکِی ناسْمِ پْریرَیِتا پِتا مَیا سَہَ وِدْیَتے۔ | 16 |
kintu yadi vicārayāmi tarhi mama vicāro grahītavyo yatoham ekākī nāsmi prerayitā pitā mayā saha vidyate|
دْوَیو رْجَنَیوح ساکْشْیَں گْرَہَنِییَں بھَوَتِیتِ یُشْماکَں وْیَوَسْتھاگْرَنْتھے لِکھِتَمَسْتِ۔ | 17 |
dvayo rjanayoḥ sākṣyaṁ grahaṇīyaṁ bhavatīti yuṣmākaṁ vyavasthāgranthe likhitamasti|
اَہَں سْوارْتھے سْوَیَں ساکْشِتْوَں دَدامِ یَشْچَ مَمَ تاتو ماں پْریرِتَوانْ سوپِ مَدَرْتھے ساکْشْیَں دَداتِ۔ | 18 |
ahaṁ svārthe svayaṁ sākṣitvaṁ dadāmi yaśca mama tāto māṁ preritavān sopi madarthe sākṣyaṁ dadāti|
تَدا تےپرِچّھَنْ تَوَ تاتَح کُتْرَ؟ تَتو یِیشُح پْرَتْیَوادِیدْ یُویَں ماں نَ جانِیتھَ مَتْپِتَرَنْچَ نَ جانِیتھَ یَدِ مامْ اَکْشاسْیَتَ تَرْہِ مَمَ تاتَمَپْیَکْشاسْیَتَ۔ | 19 |
tadā te'pṛcchan tava tātaḥ kutra? tato yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|
یِیشُ رْمَنْدِرَ اُپَدِشْیَ بھَنْڈاگارے کَتھا ایتا اَکَتھَیَتْ تَتھاپِ تَں پْرَتِ کوپِ کَرَں نودَتولَیَتْ۔ | 20 |
yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|
تَتَح پَرَں یِیشُح پُنَرُدِتَوانْ اَدھُناہَں گَچّھامِ یُویَں ماں گَویشَیِشْیَتھَ کِنْتُ نِجَیح پاپَے رْمَرِشْیَتھَ یَتْ سْتھانَمْ اَہَں یاسْیامِ تَتْ سْتھانَمْ یُویَں یاتُں نَ شَکْشْیَتھَ۔ | 21 |
tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gaveṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|
تَدا یِہُودِییاح پْراووچَنْ کِمَیَمْ آتْمَگھاتَں کَرِشْیَتِ؟ یَتو یَتْ سْتھانَمْ اَہَں یاسْیامِ تَتْ سْتھانَمْ یُویَں یاتُں نَ شَکْشْیَتھَ اِتِ واکْیَں بْرَوِیتِ۔ | 22 |
tadā yihūdīyāḥ prāvocan kimayam ātmaghātaṁ kariṣyati? yato yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|
تَتو یِیشُسْتیبھْیَح کَتھِتَوانْ یُویَمْ اَدھَحسْتھانِییا لوکا اَہَمْ اُورْدْوَّسْتھانِییَح یُویَمْ ایتَجَّگَتْسَمْبَنْدھِییا اَہَمْ ایتَجَّگَتْسَمْبَنْدھِییو نَ۔ | 23 |
tato yīśustebhyaḥ kathitavān yūyam adhaḥsthānīyā lokā aham ūrdvvasthānīyaḥ yūyam etajjagatsambandhīyā aham etajjagatsambandhīyo na|
تَسْماتْ کَتھِتَوانْ یُویَں نِجَیح پاپَے رْمَرِشْیَتھَ یَتوہَں سَ پُمانْ اِتِ یَدِ نَ وِشْوَسِتھَ تَرْہِ نِجَیح پاپَے رْمَرِشْیَتھَ۔ | 24 |
tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|
تَدا تے پرِچّھَنْ کَسْتْوَں؟ تَتو یِیشُح کَتھِتَوانْ یُشْماکَں سَنِّدھَو یَسْیَ پْرَسْتاوَمْ آ پْرَتھَماتْ کَرومِ سَایوَ پُرُشوہَں۔ | 25 |
tadā te 'pṛcchan kastvaṁ? tato yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karomi saeva puruṣohaṁ|
یُشْماسُ مَیا بَہُواکْیَں وَکْتَّوْیَں وِچارَیِتَوْیَنْچَ کِنْتُ مَتْپْریرَیِتا سَتْیَوادِی تَسْیَ سَمِیپے یَدَہَں شْرُتَوانْ تَدیوَ جَگَتے کَتھَیامِ۔ | 26 |
yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprerayitā satyavādī tasya samīpe yadahaṁ śrutavān tadeva jagate kathayāmi|
کِنْتُ سَ جَنَکے واکْیَمِدَں پْروکْتَّوانْ اِتِ تے نابُدھْیَنْتَ۔ | 27 |
kintu sa janake vākyamidaṁ prokttavān iti te nābudhyanta|
تَتو یِیشُرَکَتھَیَدْ یَدا مَنُشْیَپُتْرَمْ اُورْدْوَّ اُتّھاپَیِشْیَتھَ تَداہَں سَ پُمانْ کیوَلَح سْوَیَں کِمَپِ کَرْمَّ نَ کَرومِ کِنْتُ تاتو یَتھا شِکْشَیَتِ تَدَنُسارینَ واکْیَمِدَں وَدامِیتِ چَ یُویَں جْناتُں شَکْشْیَتھَ۔ | 28 |
tato yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kevalaḥ svayaṁ kimapi karmma na karomi kintu tāto yathā śikṣayati tadanusāreṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|
مَتْپْریرَیِتا پِتا مامْ ایکاکِنَں نَ تْیَجَتِ سَ مَیا سارْدّھَں تِشْٹھَتِ یَتوہَں تَدَبھِمَتَں کَرْمَّ سَدا کَرومِ۔ | 29 |
matprerayitā pitā mām ekākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatohaṁ tadabhimataṁ karmma sadā karomi|
تَدا تَسْیَیتانِ واکْیانِ شْرُتْوا بَہُوَسْتاسْمِنْ وْیَشْوَسَنْ۔ | 30 |
tadā tasyaitāni vākyāni śrutvā bahuvastāsmin vyaśvasan|
یے یِہُودِییا وْیَشْوَسَنْ یِیشُسْتیبھْیوکَتھَیَتْ | 31 |
ye yihūdīyā vyaśvasan yīśustebhyo'kathayat
مَمَ واکْیے یَدِ یُویَمْ آسْتھاں کُرُتھَ تَرْہِ مَمَ شِشْیا بھُوتْوا سَتْیَتْوَں جْناسْیَتھَ تَتَح سَتْیَتَیا یُشْماکَں موکْشو بھَوِشْیَتِ۔ | 32 |
mama vākye yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mokṣo bhaviṣyati|
تَدا تے پْرَتْیَوادِشُح وَیَمْ اِبْراہِیمو وَںشَح کَداپِ کَسْیاپِ داسا نَ جاتاسْتَرْہِ یُشْماکَں مُکْتِّ رْبھَوِشْیَتِیتِ واکْیَں کَتھَں بْرَوِیشِ؟ | 33 |
tadā te pratyavādiṣuḥ vayam ibrāhīmo vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi?
تَدا یِیشُح پْرَتْیَوَدَدْ یُشْمانَہَں یَتھارْتھَتَرَں وَدامِ یَح پاپَں کَروتِ سَ پاپَسْیَ داسَح۔ | 34 |
tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karoti sa pāpasya dāsaḥ|
داسَشْچَ نِرَنْتَرَں نِویشَنے نَ تِشْٹھَتِ کِنْتُ پُتْرو نِرَنْتَرَں تِشْٹھَتِ۔ (aiōn ) | 35 |
dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati| (aiōn )
اَتَح پُتْرو یَدِ یُشْمانْ موچَیَتِ تَرْہِ نِتانْتَمیوَ مُکْتّا بھَوِشْیَتھَ۔ | 36 |
ataḥ putro yadi yuṣmān mocayati tarhi nitāntameva mukttā bhaviṣyatha|
یُیَمْ اِبْراہِیمو وَںشَ اِتْیَہَں جانامِ کِنْتُ مَمَ کَتھا یُشْماکَمْ اَنْتَحکَرَنیشُ سْتھانَں نَ پْراپْنُوَنْتِ تَسْمادّھیتو رْماں ہَنْتُمْ اِیہَدھْوے۔ | 37 |
yuyam ibrāhīmo vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇeṣu sthānaṁ na prāpnuvanti tasmāddheto rmāṁ hantum īhadhve|
اَہَں سْوَپِتُح سَمِیپے یَدَپَشْیَں تَدیوَ کَتھَیامِ تَتھا یُویَمَپِ سْوَپِتُح سَمِیپے یَدَپَشْیَتَ تَدیوَ کُرُدھْوے۔ | 38 |
ahaṁ svapituḥ samīpe yadapaśyaṁ tadeva kathayāmi tathā yūyamapi svapituḥ samīpe yadapaśyata tadeva kurudhve|
تَدا تے پْرَتْیَووچَنْ اِبْراہِیمْ اَسْماکَں پِتا تَتو یِیشُرَکَتھَیَدْ یَدِ یُویَمْ اِبْراہِیمَح سَنْتانا اَبھَوِشْیَتَ تَرْہِ اِبْراہِیمَ آچارَنَوَدْ آچَرِشْیَتَ۔ | 39 |
tadā te pratyavocan ibrāhīm asmākaṁ pitā tato yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata|
اِیشْوَرَسْیَ مُکھاتْ سَتْیَں واکْیَں شْرُتْوا یُشْمانْ جْناپَیامِ یوہَں تَں ماں ہَنْتُں چیشْٹَدھْوے اِبْراہِیمْ ایتادرِشَں کَرْمَّ نَ چَکارَ۔ | 40 |
īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yohaṁ taṁ māṁ hantuṁ ceṣṭadhve ibrāhīm etādṛśaṁ karmma na cakāra|
یُویَں سْوَسْوَپِتُح کَرْمّانِ کُرُتھَ تَدا تَیرُکْتَّں نَ وَیَں جارَجاتا اَسْماکَمْ ایکَایوَ پِتاسْتِ سَ ایویشْوَرَح | 41 |
yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ekaeva pitāsti sa eveśvaraḥ
تَتو یِیشُنا کَتھِتَمْ اِیشْوَرو یَدِ یُشْماکَں تاتوبھَوِشْیَتْ تَرْہِ یُویَں مَیِ پْریماکَرِشْیَتَ یَتوہَمْ اِیشْوَرانِّرْگَتْیاگَتوسْمِ سْوَتو ناگَتوہَں سَ ماں پْراہِنوتْ۔ | 42 |
tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|
یُویَں مَمَ واکْیَمِدَں نَ بُدھْیَدھْوے کُتَح؟ یَتو یُویَں مَموپَدیشَں سوڈھُں نَ شَکْنُتھَ۔ | 43 |
yūyaṁ mama vākyamidaṁ na budhyadhve kutaḥ? yato yūyaṁ mamopadeśaṁ soḍhuṁ na śaknutha|
یُویَں شَیتانْ پِتُح سَنْتانا ایتَسْمادْ یُشْماکَں پِتُرَبھِلاشَں پُورَیَتھَ سَ آ پْرَتھَماتْ نَرَگھاتِی تَدَنْتَح سَتْیَتْوَسْیَ لیشوپِ ناسْتِ کارَنادَتَح سَ سَتْیَتایاں ناتِشْٹھَتْ سَ یَدا مرِشا کَتھَیَتِ تَدا نِجَسْوَبھاوانُسارینَیوَ کَتھَیَتِ یَتو سَ مرِشابھاشِی مرِشوتْپادَکَشْچَ۔ | 44 |
yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|
اَہَں تَتھْیَواکْیَں وَدامِ کارَنادَسْمادْ یُویَں ماں نَ پْرَتِیتھَ۔ | 45 |
ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha|
مَیِ پاپَمَسْتِیتِ پْرَمانَں یُشْماکَں کو داتُں شَکْنوتِ؟ یَدْیَہَں تَتھْیَواکْیَں وَدامِ تَرْہِ کُتو ماں نَ پْرَتِتھَ؟ | 46 |
mayi pāpamastīti pramāṇaṁ yuṣmākaṁ ko dātuṁ śaknoti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kuto māṁ na pratitha?
یَح کَشْچَنَ اِیشْوَرِییو لوکَح سَ اِیشْوَرِییَکَتھایاں مَنو نِدھَتّے یُویَمْ اِیشْوَرِییَلوکا نَ بھَوَتھَ تَنِّداناتْ تَتْرَ نَ مَناںسِ نِدھَدْوے۔ | 47 |
yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|
تَدا یِہُودِییاح پْرَتْیَوادِشُح تْوَمیکَح شومِرونِییو بھُوتَگْرَسْتَشْچَ وَیَں کِمِدَں بھَدْرَں ناوادِشْمَ؟ | 48 |
tadā yihūdīyāḥ pratyavādiṣuḥ tvamekaḥ śomiroṇīyo bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?
تَتو یِیشُح پْرَتْیَوادِیتْ ناہَں بھُوتَگْرَسْتَح کِنْتُ نِجَتاتَں سَمَّنْیے تَسْمادْ یُویَں مامْ اَپَمَنْیَدھْوے۔ | 49 |
tato yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanye tasmād yūyaṁ mām apamanyadhve|
اَہَں سْوَسُکھْیاتِں نَ چیشْٹے کِنْتُ چیشْٹِتا وِچارَیِتا چاپَرَ ایکَ آسْتے۔ | 50 |
ahaṁ svasukhyātiṁ na ceṣṭe kintu ceṣṭitā vicārayitā cāpara eka āste|
اَہَں یُشْمَبھْیَمْ اَتِیوَ یَتھارْتھَں کَتھَیامِ یو نَرو مَدِییَں واچَں مَنْیَتے سَ کَداچَنَ نِدھَنَں نَ دْرَکْشْیَتِ۔ (aiōn ) | 51 |
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati| (aiōn )
یِہُودِییاسْتَمَوَدَنْ تْوَں بھُوتَگْرَسْتَ اِتِیدانِیمْ اَوَیشْمَ۔ اِبْراہِیمْ بھَوِشْیَدْوادِنَنْچَ سَرْوّے مرِتاح کِنْتُ تْوَں بھاشَسے یو نَرو مَمَ بھارَتِیں گرِہْلاتِ سَ جاتُ نِدھاناسْوادَں نَ لَپْسْیَتے۔ (aiōn ) | 52 |
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate| (aiōn )
تَرْہِ تْوَں کِمْ اَسْماکَں پُورْوَّپُرُشادْ اِبْراہِیموپِ مَہانْ؟ یَسْماتْ سوپِ مرِتَح بھَوِشْیَدْوادِنوپِ مرِتاح تْوَں سْوَں کَں پُماںسَں مَنُشے؟ | 53 |
tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmopi mahān? yasmāt sopi mṛtaḥ bhaviṣyadvādinopi mṛtāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣe?
یِیشُح پْرَتْیَووچَدْ یَدْیَہَں سْوَں سْوَیَں سَمَّنْیے تَرْہِ مَمَ تَتْ سَمَّنَنَں کِمَپِ نَ کِنْتُ مَمَ تاتو یَں یُویَں سْوِییَمْ اِیشْوَرَں بھاشَدھْوے سَایوَ ماں سَمَّنُتے۔ | 54 |
yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|
یُویَں تَں ناوَگَچّھَتھَ کِنْتْوَہَں تَمَوَگَچّھامِ تَں ناوَگَچّھامِیتِ واکْیَں یَدِ وَدامِ تَرْہِ یُویَمِوَ مرِشابھاشِی بھَوامِ کِنْتْوَہَں تَمَوَگَچّھامِ تَداکْشامَپِ گرِہْلامِ۔ | 55 |
yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mṛṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gṛhlāmi|
یُشْماکَں پُورْوَّپُرُشَ اِبْراہِیمْ مَمَ سَمَیَں دْرَشْٹُمْ اَتِیواوانْچھَتْ تَنِّرِیکْشْیانَنْدَچَّ۔ | 56 |
yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|
تَدا یِہُودِییا اَپرِچّھَنْ تَوَ وَیَح پَنْچاشَدْوَتْسَرا نَ تْوَں کِمْ اِبْراہِیمَمْ اَدْراکْشِیح؟ | 57 |
tadā yihūdīyā apṛcchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ?
یِیشُح پْرَتْیَوادِیدْ یُشْمانَہَں یَتھارْتھَتَرَں وَدامِ اِبْراہِیمو جَنْمَنَح پُورْوَّکالَمارَبھْیاہَں وِدْیے۔ | 58 |
yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|
تَدا تے پاشانانْ اُتّولْیَ تَماہَنْتُمْ اُدَیَچّھَنْ کِنْتُ یِیشُ رْگُپْتو مَنْتِرادْ بَہِرْگَتْیَ تیشاں مَدھْیینَ پْرَسْتھِتَوانْ۔ | 59 |
tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|