< یوہَنَح 17 >
تَتَح پَرَں یِیشُریتاح کَتھاح کَتھَیِتْوا سْوَرْگَں وِلوکْیَیتَتْ پْرارْتھَیَتْ، ہے پِتَح سَمَیَ اُپَسْتھِتَوانْ؛ یَتھا تَوَ پُتْرَسْتَوَ مَہِمانَں پْرَکاشَیَتِ تَدَرْتھَں تْوَں نِجَپُتْرَسْیَ مَہِمانَں پْرَکاشَیَ۔ | 1 |
tataḥ paraṁ yīśuretāḥ kathāḥ kathayitvā svargaṁ vilokyaitat prārthayat, he pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
تْوَں یولّوکانْ تَسْیَ ہَسْتے سَمَرْپِتَوانْ سَ یَتھا تیبھْیونَنْتایُ رْدَداتِ تَدَرْتھَں تْوَں پْرانِماتْرانامْ اَدھِپَتِتْوَبھارَں تَسْمَے دَتَّوانْ۔ (aiōnios ) | 2 |
tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios )
یَسْتْوَمْ اَدْوِتِییَح سَتْیَ اِیشْوَرَسْتْوَیا پْریرِتَشْچَ یِیشُح کھْرِیشْٹَ ایتَیورُبھَیوح پَرِچَیے پْراپْتےنَنْتایُ رْبھَوَتِ۔ (aiōnios ) | 3 |
yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati| (aiōnios )
تْوَں یَسْیَ کَرْمَّنو بھارَں مَہْیَں دَتَّوانْ، تَتْ سَمْپَنَّں کرِتْوا جَگَتْیَسْمِنْ تَوَ مَہِمانَں پْراکاشَیَں۔ | 4 |
tvaṁ yasya karmmaṇo bhāraṁ mahyaṁ dattavān, tat sampannaṁ kṛtvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
اَتَایوَ ہے پِتَ رْجَگَتْیَوِدْیَمانے تْوَیا سَہَ تِشْٹھَتو مَمَ یو مَہِماسِیتْ سَمْپْرَتِ تَوَ سَمِیپے ماں تَں مَہِمانَں پْراپَیَ۔ | 5 |
ataeva he pita rjagatyavidyamāne tvayā saha tiṣṭhato mama yo mahimāsīt samprati tava samīpe māṁ taṁ mahimānaṁ prāpaya|
اَنْیَچَّ تْوَمْ ایتَجَّگَتو یالّوکانْ مَہْیَمْ اَدَدا اَہَں تیبھْیَسْتَوَ نامْنَسْتَتّوَجْنانَمْ اَدَداں، تے تَوَیواسَنْ، تْوَں تانْ مَہْیَمَدَداح، تَسْماتّے تَووپَدیشَمْ اَگرِہْلَنْ۔ | 6 |
anyacca tvam etajjagato yāllokān mahyam adadā ahaṁ tebhyastava nāmnastattvajñānam adadāṁ, te tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmātte tavopadeśam agṛhlan|
تْوَں مَہْیَں یَتْ کِنْچِدْ اَدَداسْتَتْسَرْوَّں تْوَتّو جایَتے اِتْیَدھُناجانَنْ۔ | 7 |
tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvatto jāyate ityadhunājānan|
مَہْیَں یَمُپَدیشَمْ اَدَدا اَہَمَپِ تیبھْیَسْتَمُپَدیشَمْ اَدَداں تیپِ تَمَگرِہْلَنْ تْوَتّوہَں نِرْگَتْیَ تْوَیا پْریرِتوبھَوَمْ اَتْرَ چَ وْیَشْوَسَنْ۔ | 8 |
mahyaṁ yamupadeśam adadā ahamapi tebhyastamupadeśam adadāṁ tepi tamagṛhlan tvattohaṁ nirgatya tvayā preritobhavam atra ca vyaśvasan|
تیشامیوَ نِمِتَّں پْرارْتھَیےہَں جَگَتو لوکَنِمِتَّں نَ پْرارْتھَیے کِنْتُ یالّوکانْ مَہْیَمْ اَدَداسْتیشامیوَ نِمِتَّں پْرارْتھَیےہَں یَتَسْتے تَوَیواسَتے۔ | 9 |
teṣāmeva nimittaṁ prārthaye'haṁ jagato lokanimittaṁ na prārthaye kintu yāllokān mahyam adadāsteṣāmeva nimittaṁ prārthaye'haṁ yataste tavaivāsate|
یے مَمَ تے تَوَ یے چَ تَوَ تے مَمَ تَتھا تَے رْمَمَ مَہِما پْرَکاشْیَتے۔ | 10 |
ye mama te tava ye ca tava te mama tathā tai rmama mahimā prakāśyate|
سامْپْرَتَمْ اَسْمِنْ جَگَتِ مَماوَسْتھِتیح شیشَمْ اَبھَوَتْ اَہَں تَوَ سَمِیپَں گَچّھامِ کِنْتُ تے جَگَتِ سْتھاسْیَنْتِ؛ ہے پَوِتْرَ پِتَراوَیو رْیَتھَیکَتْوَماسْتے تَتھا تیشامَپْییکَتْوَں بھَوَتِ تَدَرْتھَں یالّوکانْ مَہْیَمْ اَدَداسْتانْ سْوَنامْنا رَکْشَ۔ | 11 |
sāmpratam asmin jagati mamāvasthiteḥ śeṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu te jagati sthāsyanti; he pavitra pitarāvayo ryathaikatvamāste tathā teṣāmapyekatvaṁ bhavati tadarthaṁ yāllokān mahyam adadāstān svanāmnā rakṣa|
یاوَنْتِ دِنانِ جَگَتْیَسْمِنْ تَیح سَہاہَماسَں تاوَنْتِ دِنانِ تانْ تَوَ نامْناہَں رَکْشِتَوانْ؛ یالّوکانْ مَہْیَمْ اَدَداسْتانْ سَرْوّانْ اَہَمَرَکْشَں، تیشاں مَدھْیے کیوَلَں وِناشَپاتْرَں ہارِتَں تینَ دھَرْمَّپُسْتَکَسْیَ وَچَنَں پْرَتْیَکْشَں بھَوَتِ۔ | 12 |
yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllokān mahyam adadāstān sarvvān ahamarakṣaṁ, teṣāṁ madhye kevalaṁ vināśapātraṁ hāritaṁ tena dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
کِنْتْوَدھُنا تَوَ سَنِّدھِں گَچّھامِ مَیا یَتھا تیشاں سَمْپُورْنانَنْدو بھَوَتِ تَدَرْتھَمَہَں جَگَتِ تِشْٹھَنْ ایتاح کَتھا اَکَتھَیَمْ۔ | 13 |
kintvadhunā tava sannidhiṁ gacchāmi mayā yathā teṣāṁ sampūrṇānando bhavati tadarthamahaṁ jagati tiṣṭhan etāḥ kathā akathayam|
تَووپَدیشَں تیبھْیودَداں جَگَتا سَہَ یَتھا مَمَ سَمْبَنْدھو ناسْتِ تَتھا جَجَتا سَہَ تیشامَپِ سَمْبَنْدھابھاواجْ جَگَتو لوکاسْتانْ رِتِییَنْتے۔ | 14 |
tavopadeśaṁ tebhyo'dadāṁ jagatā saha yathā mama sambandho nāsti tathā jajatā saha teṣāmapi sambandhābhāvāj jagato lokāstān ṛtīyante|
تْوَں جَگَتَسْتانْ گرِہانیتِ نَ پْرارْتھَیے کِنْتْوَشُبھادْ رَکْشیتِ پْرارْتھَییہَمْ۔ | 15 |
tvaṁ jagatastān gṛhāṇeti na prārthaye kintvaśubhād rakṣeti prārthayeham|
اَہَں یَتھا جَگَتْسَمْبَنْدھِییو نَ بھَوامِ تَتھا تیپِ جَگَتْسَمْبَنْدھِییا نَ بھَوَنْتِ۔ | 16 |
ahaṁ yathā jagatsambandhīyo na bhavāmi tathā tepi jagatsambandhīyā na bhavanti|
تَوَ سَتْیَکَتھَیا تانْ پَوِتْرِیکُرُ تَوَ واکْیَمیوَ سَتْیَں۔ | 17 |
tava satyakathayā tān pavitrīkuru tava vākyameva satyaṁ|
تْوَں یَتھا ماں جَگَتِ پْرَیرَیَسْتَتھاہَمَپِ تانْ جَگَتِ پْرَیرَیَں۔ | 18 |
tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
تیشاں ہِتارْتھَں یَتھاہَں سْوَں پَوِتْرِیکَرومِ تَتھا سَتْیَکَتھَیا تیپِ پَوِتْرِیبھَوَنْتُ۔ | 19 |
teṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkaromi tathā satyakathayā tepi pavitrībhavantu|
کیوَلَں ایتیشامَرْتھے پْرارْتھَیےہَمْ اِتِ نَ کِنْتْویتیشامُپَدیشینَ یے جَنا مَیِ وِشْوَسِشْیَنْتِ تیشامَپْیَرْتھے پْرارْتھییےہَمْ۔ | 20 |
kevalaṁ eteṣāmarthe prārthaye'ham iti na kintveteṣāmupadeśena ye janā mayi viśvasiṣyanti teṣāmapyarthe prārtheye'ham|
ہے پِتَسْتیشاں سَرْوّیشامْ ایکَتْوَں بھَوَتُ تَوَ یَتھا مَیِ مَمَ چَ یَتھا تْوَیّیکَتْوَں تَتھا تیشامَپْیاوَیوریکَتْوَں بھَوَتُ تینَ تْوَں ماں پْریرِتَوانْ اِتِ جَگَتو لوکاح پْرَتِیَنْتُ۔ | 21 |
he pitasteṣāṁ sarvveṣām ekatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyekatvaṁ tathā teṣāmapyāvayorekatvaṁ bhavatu tena tvaṁ māṁ preritavān iti jagato lokāḥ pratiyantu|
یَتھاوَیوریکَتْوَں تَتھا تیشامَپْییکَتْوَں بھَوَتُ تیشْوَہَں مَیِ چَ تْوَمْ اِتّھَں تیشاں سَمْپُورْنَمیکَتْوَں بھَوَتُ، تْوَں پْریرِتَوانْ تْوَں مَیِ یَتھا پْرِییَسے چَ تَتھا تیشْوَپِ پْرِیتَوانْ ایتَدْیَتھا جَگَتو لوکا جانَنْتِ | 22 |
yathāvayorekatvaṁ tathā teṣāmapyekatvaṁ bhavatu teṣvahaṁ mayi ca tvam itthaṁ teṣāṁ sampūrṇamekatvaṁ bhavatu, tvaṁ preritavān tvaṁ mayi yathā prīyase ca tathā teṣvapi prītavān etadyathā jagato lokā jānanti
تَدَرْتھَں تْوَں یَں مَہِمانَں مَہْیَمْ اَدَداسْتَں مَہِمانَمْ اَہَمَپِ تیبھْیو دَتَّوانْ۔ | 23 |
tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tebhyo dattavān|
ہے پِتَ رْجَگَتو نِرْمّاناتْ پُورْوَّں مَیِ سْنیہَں کرِتْوا یَں مَہِمانَں دَتَّوانْ مَمَ تَں مَہِمانَں یَتھا تے پَشْیَنْتِ تَدَرْتھَں یالّوکانْ مَہْیَں دَتَّوانْ اَہَں یَتْرَ تِشْٹھامِ تیپِ یَتھا تَتْرَ تِشْٹھَنْتِ مَمَیشا وانْچھا۔ | 24 |
he pita rjagato nirmmāṇāt pūrvvaṁ mayi snehaṁ kṛtvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā te paśyanti tadarthaṁ yāllokān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tepi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
ہے یَتھارْتھِکَ پِتَ رْجَگَتو لوکَیسْتْوَیَّجْناتیپِ تْوامَہَں جانے تْوَں ماں پْریرِتَوانْ اِتِیمے شِشْیا جانَنْتِ۔ | 25 |
he yathārthika pita rjagato lokaistvayyajñātepi tvāmahaṁ jāne tvaṁ māṁ preritavān itīme śiṣyā jānanti|
یَتھاہَں تیشُ تِشْٹھامِ تَتھا مَیِ یینَ پْریمْنا پْریماکَروسْتَتْ تیشُ تِشْٹھَتِ تَدَرْتھَں تَوَ ناماہَں تانْ جْناپِتَوانْ پُنَرَپِ جْناپَیِشْیامِ۔ | 26 |
yathāhaṁ teṣu tiṣṭhāmi tathā mayi yena premnā premākarostat teṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|