< اِبْرِنَح 9 >
سَ پْرَتھَمو نِیَمَ آرادھَنایا وِوِدھَرِیتِبھِرَیہِکَپَوِتْرَسْتھانینَ چَ وِشِشْٹَ آسِیتْ۔ | 1 |
sa prathamo niyama ārādhanāyā vividharītibhiraihikapavitrasthānena ca viśiṣṭa āsīt|
یَتو دُوشْیَمیکَں نِرَمِییَتَ تَسْیَ پْرَتھَمَکوشْٹھَسْیَ نامَ پَوِتْرَسْتھانَمِتْیاسِیتْ تَتْرَ دِیپَورِکْشو بھوجَناسَنَں دَرْشَنِییَپُوپاناں شْرینِی چاسِیتْ۔ | 2 |
yato dūṣyamekaṁ niramīyata tasya prathamakoṣṭhasya nāma pavitrasthānamityāsīt tatra dīpavṛkṣo bhojanāsanaṁ darśanīyapūpānāṁ śreṇī cāsīt|
تَتْپَشْچادْ دْوِتِییایاسْتِرَشْکَرِنْیا اَبھْیَنْتَرے تِپَوِتْرَسْتھانَمِتِنامَکَں کوشْٹھَماسِیتْ، | 3 |
tatpaścād dvitīyāyāstiraṣkariṇyā abhyantare 'tipavitrasthānamitināmakaṁ koṣṭhamāsīt,
تَتْرَ چَ سُوَرْنَمَیو دھُوپادھارَح پَرِتَح سُوَرْنَمَنْڈِتا نِیَمَمَنْجُوشا چاسِیتْ تَنْمَدھْیے مانّایاح سُوَرْنَگھَٹو ہارونَسْیَ مَنْجَرِتَدَنْڈَسْتَکْشِتَو نِیَمَپْرَسْتَرَو، | 4 |
tatra ca suvarṇamayo dhūpādhāraḥ paritaḥ suvarṇamaṇḍitā niyamamañjūṣā cāsīt tanmadhye mānnāyāḥ suvarṇaghaṭo hāroṇasya mañjaritadaṇḍastakṣitau niyamaprastarau,
تَدُپَرِ چَ کَرُناسَنے چھایاکارِنَو تیجومَیَو کِرُوباواسْتامْ، ایتیشاں وِشیشَورِتّانْتَکَتھَنایَ نایَں سَمَیَح۔ | 5 |
tadupari ca karuṇāsane chāyākāriṇau tejomayau kirūbāvāstām, eteṣāṁ viśeṣavṛttāntakathanāya nāyaṁ samayaḥ|
ایتیشْوِیدرِکْ نِرْمِّتیشُ یاجَکا اِیشْوَرَسیوامْ اَنُتِشْٹھَنَتو دُوشْیَسْیَ پْرَتھَمَکوشْٹھَں نِتْیَں پْرَوِشَنْتِ۔ | 6 |
eteṣvīdṛk nirmmiteṣu yājakā īśvarasevām anutiṣṭhanato dūṣyasya prathamakoṣṭhaṁ nityaṁ praviśanti|
کِنْتُ دْوِتِییَں کوشْٹھَں پْرَتِوَرْشَمْ ایکَکرِتْوَ ایکاکِنا مَہایاجَکینَ پْرَوِشْیَتے کِنْتْواتْمَنِمِتَّں لوکانامْ اَجْنانَکرِتَپاپانانْچَ نِمِتَّمْ اُتْسَرْجَّنِییَں رُدھِرَمْ اَنادایَ تینَ نَ پْرَوِشْیَتے۔ | 7 |
kintu dvitīyaṁ koṣṭhaṁ prativarṣam ekakṛtva ekākinā mahāyājakena praviśyate kintvātmanimittaṁ lokānām ajñānakṛtapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tena na praviśyate|
اِتْیَنینَ پَوِتْرَ آتْما یَتْ جْناپَیَتِ تَدِدَں تَتْ پْرَتھَمَں دُوشْیَں یاوَتْ تِشْٹھَتِ تاوَتْ مَہاپَوِتْرَسْتھانَگامِی پَنْتھا اَپْرَکاشِتَسْتِشْٹھَتِ۔ | 8 |
ityanena pavitra ātmā yat jñāpayati tadidaṁ tat prathamaṁ dūṣyaṁ yāvat tiṣṭhati tāvat mahāpavitrasthānagāmī panthā aprakāśitastiṣṭhati|
تَچَّ دُوشْیَں وَرْتَّمانَسَمَیَسْیَ درِشْٹانْتَح، یَتو ہیتوح سامْپْرَتَں سَںشودھَنَکالَں یاوَدْ یَنِّرُوپِتَں تَدَنُساراتْ سیواکارِنو مانَسِکَسِدّھِکَرَنےسَمَرْتھابھِح | 9 |
tacca dūṣyaṁ varttamānasamayasya dṛṣṭāntaḥ, yato hetoḥ sāmprataṁ saṁśodhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sevākāriṇo mānasikasiddhikaraṇe'samarthābhiḥ
کیوَلَں کھادْیَپیییشُ وِوِدھَمَجَّنیشُ چَ شارِیرِکَرِیتِبھِ رْیُکْتانِ نَیویدْیانِ بَلِدانانِ چَ بھَوَنْتِ۔ | 10 |
kevalaṁ khādyapeyeṣu vividhamajjaneṣu ca śārīrikarītibhi ryuktāni naivedyāni balidānāni ca bhavanti|
اَپَرَں بھاوِمَنْگَلاناں مَہایاجَکَح کھْرِیشْٹَ اُپَسْتھایاہَسْتَنِرْمِّتینارْتھَتَ ایتَتْسرِشْٹے رْبَہِرْبھُوتینَ شْریشْٹھینَ سِدّھینَ چَ دُوشْیینَ گَتْوا | 11 |
aparaṁ bhāvimaṅgalānāṁ mahāyājakaḥ khrīṣṭa upasthāyāhastanirmmitenārthata etatsṛṣṭe rbahirbhūtena śreṣṭhena siddhena ca dūṣyeṇa gatvā
چھاگاناں گووَتْساناں وا رُدھِرَمْ اَنادایَ سْوِییَرُدھِرَمْ آدایَیکَکرِتْوَ ایوَ مَہاپَوِتْرَسْتھانَں پْرَوِشْیانَنْتَکالِکاں مُکْتِں پْراپْتَوانْ۔ (aiōnios ) | 12 |
chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios )
ورِشَچھاگاناں رُدھِرینَ گَوِیبھَسْمَنَح پْرَکْشیپینَ چَ یَدْیَشُچِلوکاح شارِیرِشُچِتْوایَ پُویَنْتے، | 13 |
vṛṣachāgānāṁ rudhireṇa gavībhasmanaḥ prakṣepeṇa ca yadyaśucilokāḥ śārīriśucitvāya pūyante,
تَرْہِ کِں مَنْیَدھْوے یَح سَداتَنیناتْمَنا نِشْکَلَنْکَبَلِمِوَ سْوَمیویشْوَرایَ دَتَّوانْ، تَسْیَ کھْرِیشْٹَسْیَ رُدھِرینَ یُشْماکَں مَناںسْیَمَریشْوَرَسْیَ سیوایَے کِں مرِتْیُجَنَکیبھْیَح کَرْمَّبھْیو نَ پَوِتْرِیکارِشْیَنْتے؟ (aiōnios ) | 14 |
tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante? (aiōnios )
سَ نُوتَنَنِیَمَسْیَ مَدھْیَسْتھوبھَوَتْ تَسْیابھِپْرایویَں یَتْ پْرَتھَمَنِیَمَلَنْگھَنَرُوپَپاپیبھْیو مرِتْیُنا مُکْتَو جاتایامْ آہُوتَلوکا اَنَنْتَکالِییَسَمْپَدَح پْرَتِجْناپھَلَں لَبھیرَنْ۔ (aiōnios ) | 15 |
sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran| (aiōnios )
یَتْرَ نِیَمو بھَوَتِ تَتْرَ نِیَمَسادھَکَسْیَ بَلے رْمرِتْیُنا بھَوِتَوْیَں۔ | 16 |
yatra niyamo bhavati tatra niyamasādhakasya bale rmṛtyunā bhavitavyaṁ|
یَتو ہَتینَ بَلِنا نِیَمَح سْتھِرِیبھَوَتِ کِنْتُ نِیَمَسادھَکو بَلِ رْیاوَتْ جِیوَتِ تاوَتْ نِیَمو نِرَرْتھَکَسْتِشْٹھَتِ۔ | 17 |
yato hatena balinā niyamaḥ sthirībhavati kintu niyamasādhako bali ryāvat jīvati tāvat niyamo nirarthakastiṣṭhati|
تَسْماتْ سَ پُورْوَّنِیَموپِ رُدھِرَپاتَں وِنا نَ سادھِتَح۔ | 18 |
tasmāt sa pūrvvaniyamo'pi rudhirapātaṁ vinā na sādhitaḥ|
پھَلَتَح سَرْوَّلوکانْ پْرَتِ وْیَوَسْتھانُسارینَ سَرْوّا آجْناح کَتھَیِتْوا مُوسا جَلینَ سِنْدُورَوَرْنَلومْنا ایشووَترِنینَ چَ سارْدّھَں گووَتْساناں چھاگانانْچَ رُدھِرَں گرِہِیتْوا گْرَنْتھے سَرْوَّلوکیشُ چَ پْرَکْشِپْیَ بَبھاشے، | 19 |
phalataḥ sarvvalokān prati vyavasthānusāreṇa sarvvā ājñāḥ kathayitvā mūsā jalena sindūravarṇalomnā eṣovatṛṇena ca sārddhaṁ govatsānāṁ chāgānāñca rudhiraṁ gṛhītvā granthe sarvvalokeṣu ca prakṣipya babhāṣe,
یُشْمانْ اَدھِیشْوَرو یَں نِیَمَں نِرُوپِتَوانْ تَسْیَ رُدھِرَمیتَتْ۔ | 20 |
yuṣmān adhīśvaro yaṁ niyamaṁ nirūpitavān tasya rudhirametat|
تَدْوَتْ سَ دُوشْیےپِ سیوارْتھَکیشُ سَرْوَّپاتْریشُ چَ رُدھِرَں پْرَکْشِپْتَوانْ۔ | 21 |
tadvat sa dūṣye'pi sevārthakeṣu sarvvapātreṣu ca rudhiraṁ prakṣiptavān|
اَپَرَں وْیَوَسْتھانُسارینَ پْرایَشَح سَرْوّانِ رُدھِرینَ پَرِشْکْرِیَنْتے رُدھِرَپاتَں وِنا پاپَموچَنَں نَ بھَوَتِ چَ۔ | 22 |
aparaṁ vyavasthānusāreṇa prāyaśaḥ sarvvāṇi rudhireṇa pariṣkriyante rudhirapātaṁ vinā pāpamocanaṁ na bhavati ca|
اَپَرَں یانِ سْوَرْگِییَوَسْتُوناں درِشْٹانْتاسْتیشامْ ایتَیح پاوَنَمْ آوَشْیَکَمْ آسِیتْ کِنْتُ ساکْشاتْ سْوَرْگِییَوَسْتُونامْ ایتیبھْیَح شْریشْٹھے رْبَلِدانَیح پاوَنَماوَشْیَکَں۔ | 23 |
aparaṁ yāni svargīyavastūnāṁ dṛṣṭāntāsteṣām etaiḥ pāvanam āvaśyakam āsīt kintu sākṣāt svargīyavastūnām etebhyaḥ śreṣṭhe rbalidānaiḥ pāvanamāvaśyakaṁ|
یَتَح کھْرِیشْٹَح سَتْیَپَوِتْرَسْتھانَسْیَ درِشْٹانْتَرُوپَں ہَسْتَکرِتَں پَوِتْرَسْتھانَں نَ پْرَوِشْٹَوانْ کِنْتْوَسْمَنِّمِتَّمْ اِدانِیمْ اِیشْوَرَسْیَ ساکْشادْ اُپَسْتھاتُں سْوَرْگَمیوَ پْرَوِشْٹَح۔ | 24 |
yataḥ khrīṣṭaḥ satyapavitrasthānasya dṛṣṭāntarūpaṁ hastakṛtaṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargameva praviṣṭaḥ|
یَتھا چَ مَہایاجَکَح پْرَتِوَرْشَں پَرَشونِتَمادایَ مَہاپَوِتْرَسْتھانَں پْرَوِشَتِ تَتھا کھْرِیشْٹینَ پُنَح پُنَراتْموتْسَرْگو نَ کَرْتَّوْیَح، | 25 |
yathā ca mahāyājakaḥ prativarṣaṁ paraśoṇitamādāya mahāpavitrasthānaṁ praviśati tathā khrīṣṭena punaḥ punarātmotsargo na karttavyaḥ,
کَرْتَّوْیے سَتِ جَگَتَح سرِشْٹِکالَمارَبھْیَ بَہُوارَں تَسْیَ مرِتْیُبھوگَ آوَشْیَکوبھَوَتْ؛ کِنْتْوِدانِیں سَ آتْموتْسَرْگینَ پاپَناشارْتھَمْ ایکَکرِتْوو جَگَتَح شیشَکالے پْرَچَکاشے۔ (aiōn ) | 26 |
karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe| (aiōn )
اَپَرَں یَتھا مانُشَسْیَیکَکرِتْوو مَرَنَں تَتْ پَشْچادْ وِچارو نِرُوپِتوسْتِ، | 27 |
aparaṁ yathā mānuṣasyaikakṛtvo maraṇaṁ tat paścād vicāro nirūpito'sti,
تَدْوَتْ کھْرِیشْٹوپِ بَہُوناں پاپَوَہَنارْتھَں بَلِرُوپینَیکَکرِتْوَ اُتْسَسرِجے، اَپَرَں دْوِتِییَوارَں پاپادْ بھِنَّح سَنْ یے تَں پْرَتِیکْشَنْتے تیشاں پَرِتْرانارْتھَں دَرْشَنَں داسْیَتِ۔ | 28 |
tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|