< اِبْرِنَح 11 >
وِشْواسَ آشَںسِتاناں نِشْچَیَح، اَدرِشْیاناں وِشَیاناں دَرْشَنَں بھَوَتِ۔ | 1 |
viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|
تینَ وِشْواسینَ پْرانْچو لوکاح پْرامانْیَں پْراپْتَوَنْتَح۔ | 2 |
tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ|
اَپَرَمْ اِیشْوَرَسْیَ واکْیینَ جَگَنْتْیَسرِجْیَنْتَ، درِشْٹَوَسْتُونِ چَ پْرَتْیَکْشَوَسْتُبھْیو نودَپَدْیَنْتَیتَدْ وَیَں وِشْواسینَ بُدھْیامَہے۔ (aiōn ) | 3 |
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn )
وِشْواسینَ ہابِلْ اِیشْوَرَمُدِّشْیَ کابِلَح شْریشْٹھَں بَلِدانَں کرِتَوانْ تَسْماچّیشْوَرینَ تَسْیَ دانانْیَدھِ پْرَمانے دَتّے سَ دھارْمِّکَ اِتْیَسْیَ پْرَمانَں لَبْدھَوانْ تینَ وِشْواسینَ چَ سَ مرِتَح سَنْ اَدْیاپِ بھاشَتے۔ | 4 |
viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate|
وِشْواسینَ ہَنوکْ یَتھا مرِتْیُں نَ پَشْییتْ تَتھا لوکانْتَرَں نِیتَح، تَسْیودّیشَشْچَ کیناپِ نَ پْراپِ یَتَ اِیشْوَرَسْتَں لوکانْتَرَں نِیتَوانْ، تَتْپْرَمانَمِدَں تَسْیَ لوکانْتَرِیکَرَناتْ پُورْوَّں سَ اِیشْوَرایَ روچِتَوانْ اِتِ پْرَمانَں پْراپْتَوانْ۔ | 5 |
viśvāsena hanok yathā mṛtyuṁ na paśyet tathā lokāntaraṁ nītaḥ, tasyoddeśaśca kenāpi na prāpi yata īśvarastaṁ lokāntaraṁ nītavān, tatpramāṇamidaṁ tasya lokāntarīkaraṇāt pūrvvaṁ sa īśvarāya rocitavān iti pramāṇaṁ prāptavān|
کِنْتُ وِشْواسَں وِنا کوپِیشْوَرایَ روچِتُں نَ شَکْنوتِ یَتَ اِیشْوَروسْتِ سْوانْویشِلوکیبھْیَح پُرَسْکارَں دَداتِ چیتِکَتھایامْ اِیشْوَرَشَرَناگَتَے رْوِشْوَسِتَوْیَں۔ | 6 |
kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|
اَپَرَں تَدانِیں یانْیَدرِشْیانْیاسَنْ تانِیشْوَرینادِشْٹَح سَنْ نوہو وِشْواسینَ بھِیتْوا سْوَپَرِجَناناں رَکْشارْتھَں پوتَں نِرْمِّتَوانْ تینَ چَ جَگَجَّناناں دوشانْ دَرْشِتَوانْ وِشْواساتْ لَبھْیَسْیَ پُنْیَسْیادھِکارِی بَبھُووَ چَ۔ | 7 |
aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|
وِشْواسینیبْراہِیمْ آہُوتَح سَنْ آجْناں گرِہِیتْوا یَسْیَ سْتھانَسْیادھِکارَسْتینَ پْراپْتَوْیَسْتَتْ سْتھانَں پْرَسْتھِتَوانْ کِنْتُ پْرَسْتھانَسَمَیے کَّ یامِیتِ ناجاناتْ۔ | 8 |
viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|
وِشْواسینَ سَ پْرَتِجْناتے دیشے پَرَدیشَوَتْ پْرَوَسَنْ تَسْیاح پْرَتِجْنایاح سَماناںشِبھْیامْ اِسْہاکا یاکُوبا چَ سَہَ دُوشْیَواسْیَبھَوَتْ۔ | 9 |
viśvāsena sa pratijñāte deśe paradeśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat|
یَسْماتْ سَ اِیشْوَرینَ نِرْمِّتَں سْتھاپِتَنْچَ بھِتِّمُولَیُکْتَں نَگَرَں پْرَتْیَیکْشَتَ۔ | 10 |
yasmāt sa īśvareṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|
اَپَرَنْچَ وِشْواسینَ سارا وَیوتِکْرانْتا سَنْتْیَپِ گَرْبھَدھارَنایَ شَکْتِں پْراپْیَ پُتْرَوَتْیَبھَوَتْ، یَتَح سا پْرَتِجْناکارِنَں وِشْواسْیَمْ اَمَنْیَتَ۔ | 11 |
aparañca viśvāsena sārā vayotikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata|
تَتو ہیتو رْمرِتَکَلْپادْ ایکَسْماتْ جَنادْ آکاشِییَنَکْشَتْرانِیوَ گَنَناتِیتاح سَمُدْرَتِیرَسْتھَسِکَتا اِوَ چاسَںکھْیا لوکا اُتْپیدِرے۔ | 12 |
tato heto rmṛtakalpād ekasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lokā utpedire|
ایتے سَرْوّے پْرَتِجْنایاح پھَلانْیَپْراپْیَ کیوَلَں دُوراتْ تانِ نِرِیکْشْیَ وَنْدِتْوا چَ، پرِتھِوْیاں وَیَں وِدیشِنَح پْرَواسِنَشْچاسْمَہَ اِتِ سْوِیکرِتْیَ وِشْواسینَ پْرانانْ تَتْیَجُح۔ | 13 |
ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|
یے تُ جَنا اِتّھَں کَتھَیَنْتِ تَیح پَیترِکَدیشو سْمابھِرَنْوِشْیَتَ اِتِ پْرَکاشْیَتے۔ | 14 |
ye tu janā itthaṁ kathayanti taiḥ paitṛkadeśo 'smābhiranviṣyata iti prakāśyate|
تے یَسْمادْ دیشاتْ نِرْگَتاسْتَں یَدْیَسْمَرِشْیَنْ تَرْہِ پَراوَرْتَّنایَ سَمَیَمْ اَلَپْسْیَنْتَ۔ | 15 |
te yasmād deśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta|
کِنْتُ تے سَرْوّوتْکرِشْٹَمْ اَرْتھَتَح سْوَرْگِییَں دیشَمْ آکانْکْشَنْتِ تَسْمادْ اِیشْوَرَسْتانَدھِ نَ لَجَّمانَسْتیشامْ اِیشْوَرَ اِتِ نامَ گرِہِیتَوانْ یَتَح سَ تیشاں کرِتے نَگَرَمیکَں سَںسْتھاپِتَوانْ۔ | 16 |
kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān|
اَپَرَمْ اِبْراہِیمَح پَرِیکْشایاں جاتایاں سَ وِشْواسینیسْہاکَمْ اُتْسَسَرْجَ، | 17 |
aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāseneshākam utsasarja,
وَسْتُتَ اِسْہاکِ تَوَ وَںشو وِکھْیاسْیَتَ اِتِ واگْ یَمَدھِ کَتھِتا تَمْ اَدْوِتِییَں پُتْرَں پْرَتِجْناپْراپْتَح سَ اُتْسَسَرْجَ۔ | 18 |
vastuta ishāki tava vaṁśo vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|
یَتَ اِیشْوَرو مرِتانَپْیُتّھاپَیِتُں شَکْنوتِیتِ سَ مینے تَسْماتْ سَ اُپَمارُوپَں تَں لیبھے۔ | 19 |
yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe|
اَپَرَمْ اِسْہاکْ وِشْواسینَ یاکُوبْ ایشاوے چَ بھاوِوِشَیانَدھْیاشِشَں دَدَو۔ | 20 |
aparam ishāk viśvāsena yākūb eṣāve ca bhāviviṣayānadhyāśiṣaṁ dadau|
اَپَرَں یاکُوبْ مَرَنَکالے وِشْواسینَ یُوشَپھَح پُتْرَیوریکَیکَسْمَے جَنایاشِشَں دَدَو یَشْٹْیا اَگْرَبھاگے سَمالَمْبْیَ پْرَنَنامَ چَ۔ | 21 |
aparaṁ yākūb maraṇakāle viśvāsena yūṣaphaḥ putrayorekaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāge samālambya praṇanāma ca|
اَپَرَں یُوشَپھْ چَرَمَکالے وِشْواسینیسْراییلْوَںشِییاناں مِسَرَدیشادْ بَہِرْگَمَنَسْیَ واچَں جَگادَ نِجاسْتھِینِ چادھِ سَمادِدیشَ۔ | 22 |
aparaṁ yūṣaph caramakāle viśvāsenesrāyelvaṁśīyānāṁ misaradeśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādideśa|
نَوَجاتو مُوساشْچَ وِشْواساتْ تْرانْ ماسانْ سْوَپِترِبھْیامْ اَگوپْیَتَ یَتَسْتَو سْوَشِشُں پَرَمَسُنْدَرَں درِشْٹَوَنْتَو راجاجْنانْچَ نَ شَنْکِتَوَنْتَو۔ | 23 |
navajāto mūsāśca viśvāsāt trān māsān svapitṛbhyām agopyata yatastau svaśiśuṁ paramasundaraṁ dṛṣṭavantau rājājñāñca na śaṅkitavantau|
اَپَرَں وَیَحپْراپْتو مُوسا وِشْواساتْ پھِرَونو دَوہِتْرَ اِتِ نامَ نانْگِیچَکارَ۔ | 24 |
aparaṁ vayaḥprāpto mūsā viśvāsāt phirauṇo dauhitra iti nāma nāṅgīcakāra|
یَتَح سَ کْشَنِکاتْ پاپَجَسُکھَبھوگادْ اِیشْوَرَسْیَ پْرَجابھِح سارْدّھَں دُحکھَبھوگَں وَوْرے۔ | 25 |
yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|
تَتھا مِسَرَدیشِییَنِدھِبھْیَح کھْرِیشْٹَنِمِتّاں نِنْداں مَہَتِیں سَمْپَتِّں مینے یَتو ہیتوح سَ پُرَسْکارَدانَمْ اَپَیکْشَتَ۔ | 26 |
tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata|
اَپَرَں سَ وِشْواسینَ راجْنَح کْرودھاتْ نَ بھِیتْوا مِسَرَدیشَں پَرِتَتْیاجَ، یَتَسْتینادرِشْیَں وِیکْشَمانینیوَ دھَیرْیَّمْ آلَمْبِ۔ | 27 |
aparaṁ sa viśvāsena rājñaḥ krodhāt na bhītvā misaradeśaṁ paritatyāja, yatastenādṛśyaṁ vīkṣamāṇeneva dhairyyam ālambi|
اَپَرَں پْرَتھَمَجاتاناں ہَنْتا یَتْ سْوِییَلوکانْ نَ سْپرِشیتْ تَدَرْتھَں سَ وِشْواسینَ نِسْتارَپَرْوِّییَبَلِچّھیدَنَں رُدھِرَسیچَنَنْچانُشْٹھِتاوانْ۔ | 28 |
aparaṁ prathamajātānāṁ hantā yat svīyalokān na spṛśet tadarthaṁ sa viśvāsena nistāraparvvīyabalicchedanaṁ rudhirasecanañcānuṣṭhitāvān|
اَپَرَں تے وِشْواساتْ سْتھَلینیوَ سُوپھْساگَرینَ جَگْمُح کِنْتُ مِسْرِییَلوکاسْتَتْ کَرْتُّمْ اُپَکْرَمْیَ توییشُ مَمَجُّح۔ | 29 |
aparaṁ te viśvāsāt sthaleneva sūphsāgareṇa jagmuḥ kintu misrīyalokāstat karttum upakramya toyeṣu mamajjuḥ|
اَپَرَنْچَ وِشْواساتْ تَیح سَپْتاہَں یاوَدْ یِرِیہوح پْراچِیرَسْیَ پْرَدَکْشِنے کرِتے تَتْ نِپَپاتَ۔ | 30 |
aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhoḥ prācīrasya pradakṣiṇe kṛte tat nipapāta|
وِشْواسادْ راہَبْنامِکا ویشْیاپِ پْرِیتْیا چارانْ اَنُگرِہْیاوِشْواسِبھِح سارْدّھَں نَ وِنَناشَ۔ | 31 |
viśvāsād rāhabnāmikā veśyāpi prītyā cārān anugṛhyāviśvāsibhiḥ sārddhaṁ na vinanāśa|
اَدھِکَں کِں کَتھَیِشْیامِ؟ گِدِیونو بارَکَح شِمْشونو یِپْتَہو دایُودْ شِمُوییلو بھَوِشْیَدْوادِنَشْچَیتیشاں ورِتّانْتَکَتھَنایَ مَمَ سَمَیابھاوو بھَوِشْیَتِ۔ | 32 |
adhikaṁ kiṁ kathayiṣyāmi? gidiyono bārakaḥ śimśono yiptaho dāyūd śimūyelo bhaviṣyadvādinaścaiteṣāṁ vṛttāntakathanāya mama samayābhāvo bhaviṣyati|
وِشْواساتْ تے راجْیانِ وَشِیکرِتَوَنْتو دھَرْمَّکَرْمّانِ سادھِتَوَنْتَح پْرَتِجْناناں پھَلَں لَبْدھَوَنْتَح سِںہاناں مُکھانِ رُدّھَوَنْتو | 33 |
viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto
وَہْنیرْداہَں نِرْوّاپِتَوَنْتَح کھَنْگَدھارادْ رَکْشاں پْراپْتَوَنْتو دَورْبَّلْیے سَبَلِیکرِتا یُدّھے پَراکْرَمِنو جاتاح پَریشاں سَینْیانِ دَوَیِتَوَنْتَشْچَ۔ | 34 |
vahnerdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavanto daurbbalye sabalīkṛtā yuddhe parākramiṇo jātāḥ pareṣāṁ sainyāni davayitavantaśca|
یوشِتَح پُنَرُتّھانینَ مرِتانْ آتْمَجانْ لیبھِرے، اَپَرے چَ شْریشْٹھوتّھانَسْیَ پْراپْتیراشَیا رَکْشامْ اَگرِہِیتْوا تاڈَنینَ مرِتَوَنْتَح۔ | 35 |
yoṣitaḥ punarutthānena mṛtān ātmajān lebhire, apare ca śreṣṭhotthānasya prāpterāśayā rakṣām agṛhītvā tāḍanena mṛtavantaḥ|
اَپَرے تِرَسْکارَیح کَشابھِ رْبَنْدھَنَیح کارَیا چَ پَرِیکْشِتاح۔ | 36 |
apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|
بَہَوَشْچَ پْرَسْتَراگھاتَے رْہَتاح کَرَپَتْرَے رْوا وِدِیرْنا یَنْتْرَے رْوا کْلِشْٹاح کھَنْگَدھارَے رْوا وْیاپادِتاح۔ تے میشاناں چھاگاناں وا چَرْمّانِ پَرِدھایَ دِیناح پِیڈِتا دُحکھارْتّاشْچابھْرامْیَنْ۔ | 37 |
bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|
سَںسارو ییشامْ اَیوگْیَسْتے نِرْجَنَسْتھانیشُ پَرْوَّتیشُ گَہْوَریشُ پرِتھِوْیاشْچھِدْریشُ چَ پَرْیَّٹَنْ۔ | 38 |
saṁsāro yeṣām ayogyaste nirjanasthāneṣu parvvateṣu gahvareṣu pṛthivyāśchidreṣu ca paryyaṭan|
ایتَیح سَرْوَّے رْوِشْواساتْ پْرَمانَں پْراپِ کِنْتُ پْرَتِجْنایاح پھَلَں نَ پْراپِ۔ | 39 |
etaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|
یَتَسْتے یَتھاسْمانْ وِنا سِدّھا نَ بھَوییُسْتَتھَیویشْوَریناسْماکَں کرِتے شْریشْٹھَتَرَں کِمَپِ نِرْدِدِشے۔ | 40 |
yataste yathāsmān vinā siddhā na bhaveyustathaiveśvareṇāsmākaṁ kṛte śreṣṭhataraṁ kimapi nirdidiśe|