< اِبْرِنَح 11 >

وِشْواسَ آشَںسِتاناں نِشْچَیَح، اَدرِشْیاناں وِشَیاناں دَرْشَنَں بھَوَتِ۔ 1
viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|
تینَ وِشْواسینَ پْرانْچو لوکاح پْرامانْیَں پْراپْتَوَنْتَح۔ 2
tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ|
اَپَرَمْ اِیشْوَرَسْیَ واکْیینَ جَگَنْتْیَسرِجْیَنْتَ، درِشْٹَوَسْتُونِ چَ پْرَتْیَکْشَوَسْتُبھْیو نودَپَدْیَنْتَیتَدْ وَیَں وِشْواسینَ بُدھْیامَہے۔ (aiōn g165) 3
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn g165)
وِشْواسینَ ہابِلْ اِیشْوَرَمُدِّشْیَ کابِلَح شْریشْٹھَں بَلِدانَں کرِتَوانْ تَسْماچّیشْوَرینَ تَسْیَ دانانْیَدھِ پْرَمانے دَتّے سَ دھارْمِّکَ اِتْیَسْیَ پْرَمانَں لَبْدھَوانْ تینَ وِشْواسینَ چَ سَ مرِتَح سَنْ اَدْیاپِ بھاشَتے۔ 4
viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate|
وِشْواسینَ ہَنوکْ یَتھا مرِتْیُں نَ پَشْییتْ تَتھا لوکانْتَرَں نِیتَح، تَسْیودّیشَشْچَ کیناپِ نَ پْراپِ یَتَ اِیشْوَرَسْتَں لوکانْتَرَں نِیتَوانْ، تَتْپْرَمانَمِدَں تَسْیَ لوکانْتَرِیکَرَناتْ پُورْوَّں سَ اِیشْوَرایَ روچِتَوانْ اِتِ پْرَمانَں پْراپْتَوانْ۔ 5
viśvāsena hanok yathā mṛtyuṁ na paśyet tathā lokāntaraṁ nītaḥ, tasyoddeśaśca kenāpi na prāpi yata īśvarastaṁ lokāntaraṁ nītavān, tatpramāṇamidaṁ tasya lokāntarīkaraṇāt pūrvvaṁ sa īśvarāya rocitavān iti pramāṇaṁ prāptavān|
کِنْتُ وِشْواسَں وِنا کوپِیشْوَرایَ روچِتُں نَ شَکْنوتِ یَتَ اِیشْوَروسْتِ سْوانْویشِلوکیبھْیَح پُرَسْکارَں دَداتِ چیتِکَتھایامْ اِیشْوَرَشَرَناگَتَے رْوِشْوَسِتَوْیَں۔ 6
kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|
اَپَرَں تَدانِیں یانْیَدرِشْیانْیاسَنْ تانِیشْوَرینادِشْٹَح سَنْ نوہو وِشْواسینَ بھِیتْوا سْوَپَرِجَناناں رَکْشارْتھَں پوتَں نِرْمِّتَوانْ تینَ چَ جَگَجَّناناں دوشانْ دَرْشِتَوانْ وِشْواساتْ لَبھْیَسْیَ پُنْیَسْیادھِکارِی بَبھُووَ چَ۔ 7
aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|
وِشْواسینیبْراہِیمْ آہُوتَح سَنْ آجْناں گرِہِیتْوا یَسْیَ سْتھانَسْیادھِکارَسْتینَ پْراپْتَوْیَسْتَتْ سْتھانَں پْرَسْتھِتَوانْ کِنْتُ پْرَسْتھانَسَمَیے کَّ یامِیتِ ناجاناتْ۔ 8
viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|
وِشْواسینَ سَ پْرَتِجْناتے دیشے پَرَدیشَوَتْ پْرَوَسَنْ تَسْیاح پْرَتِجْنایاح سَماناںشِبھْیامْ اِسْہاکا یاکُوبا چَ سَہَ دُوشْیَواسْیَبھَوَتْ۔ 9
viśvāsena sa pratijñāte deśe paradeśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat|
یَسْماتْ سَ اِیشْوَرینَ نِرْمِّتَں سْتھاپِتَنْچَ بھِتِّمُولَیُکْتَں نَگَرَں پْرَتْیَیکْشَتَ۔ 10
yasmāt sa īśvareṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|
اَپَرَنْچَ وِشْواسینَ سارا وَیوتِکْرانْتا سَنْتْیَپِ گَرْبھَدھارَنایَ شَکْتِں پْراپْیَ پُتْرَوَتْیَبھَوَتْ، یَتَح سا پْرَتِجْناکارِنَں وِشْواسْیَمْ اَمَنْیَتَ۔ 11
aparañca viśvāsena sārā vayotikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata|
تَتو ہیتو رْمرِتَکَلْپادْ ایکَسْماتْ جَنادْ آکاشِییَنَکْشَتْرانِیوَ گَنَناتِیتاح سَمُدْرَتِیرَسْتھَسِکَتا اِوَ چاسَںکھْیا لوکا اُتْپیدِرے۔ 12
tato heto rmṛtakalpād ekasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lokā utpedire|
ایتے سَرْوّے پْرَتِجْنایاح پھَلانْیَپْراپْیَ کیوَلَں دُوراتْ تانِ نِرِیکْشْیَ وَنْدِتْوا چَ، پرِتھِوْیاں وَیَں وِدیشِنَح پْرَواسِنَشْچاسْمَہَ اِتِ سْوِیکرِتْیَ وِشْواسینَ پْرانانْ تَتْیَجُح۔ 13
ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|
یے تُ جَنا اِتّھَں کَتھَیَنْتِ تَیح پَیترِکَدیشو سْمابھِرَنْوِشْیَتَ اِتِ پْرَکاشْیَتے۔ 14
ye tu janā itthaṁ kathayanti taiḥ paitṛkadeśo 'smābhiranviṣyata iti prakāśyate|
تے یَسْمادْ دیشاتْ نِرْگَتاسْتَں یَدْیَسْمَرِشْیَنْ تَرْہِ پَراوَرْتَّنایَ سَمَیَمْ اَلَپْسْیَنْتَ۔ 15
te yasmād deśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta|
کِنْتُ تے سَرْوّوتْکرِشْٹَمْ اَرْتھَتَح سْوَرْگِییَں دیشَمْ آکانْکْشَنْتِ تَسْمادْ اِیشْوَرَسْتانَدھِ نَ لَجَّمانَسْتیشامْ اِیشْوَرَ اِتِ نامَ گرِہِیتَوانْ یَتَح سَ تیشاں کرِتے نَگَرَمیکَں سَںسْتھاپِتَوانْ۔ 16
kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān|
اَپَرَمْ اِبْراہِیمَح پَرِیکْشایاں جاتایاں سَ وِشْواسینیسْہاکَمْ اُتْسَسَرْجَ، 17
aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāseneshākam utsasarja,
وَسْتُتَ اِسْہاکِ تَوَ وَںشو وِکھْیاسْیَتَ اِتِ واگْ یَمَدھِ کَتھِتا تَمْ اَدْوِتِییَں پُتْرَں پْرَتِجْناپْراپْتَح سَ اُتْسَسَرْجَ۔ 18
vastuta ishāki tava vaṁśo vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|
یَتَ اِیشْوَرو مرِتانَپْیُتّھاپَیِتُں شَکْنوتِیتِ سَ مینے تَسْماتْ سَ اُپَمارُوپَں تَں لیبھے۔ 19
yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe|
اَپَرَمْ اِسْہاکْ وِشْواسینَ یاکُوبْ ایشاوے چَ بھاوِوِشَیانَدھْیاشِشَں دَدَو۔ 20
aparam ishāk viśvāsena yākūb eṣāve ca bhāviviṣayānadhyāśiṣaṁ dadau|
اَپَرَں یاکُوبْ مَرَنَکالے وِشْواسینَ یُوشَپھَح پُتْرَیوریکَیکَسْمَے جَنایاشِشَں دَدَو یَشْٹْیا اَگْرَبھاگے سَمالَمْبْیَ پْرَنَنامَ چَ۔ 21
aparaṁ yākūb maraṇakāle viśvāsena yūṣaphaḥ putrayorekaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāge samālambya praṇanāma ca|
اَپَرَں یُوشَپھْ چَرَمَکالے وِشْواسینیسْراییلْوَںشِییاناں مِسَرَدیشادْ بَہِرْگَمَنَسْیَ واچَں جَگادَ نِجاسْتھِینِ چادھِ سَمادِدیشَ۔ 22
aparaṁ yūṣaph caramakāle viśvāsenesrāyelvaṁśīyānāṁ misaradeśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādideśa|
نَوَجاتو مُوساشْچَ وِشْواساتْ تْرانْ ماسانْ سْوَپِترِبھْیامْ اَگوپْیَتَ یَتَسْتَو سْوَشِشُں پَرَمَسُنْدَرَں درِشْٹَوَنْتَو راجاجْنانْچَ نَ شَنْکِتَوَنْتَو۔ 23
navajāto mūsāśca viśvāsāt trān māsān svapitṛbhyām agopyata yatastau svaśiśuṁ paramasundaraṁ dṛṣṭavantau rājājñāñca na śaṅkitavantau|
اَپَرَں وَیَحپْراپْتو مُوسا وِشْواساتْ پھِرَونو دَوہِتْرَ اِتِ نامَ نانْگِیچَکارَ۔ 24
aparaṁ vayaḥprāpto mūsā viśvāsāt phirauṇo dauhitra iti nāma nāṅgīcakāra|
یَتَح سَ کْشَنِکاتْ پاپَجَسُکھَبھوگادْ اِیشْوَرَسْیَ پْرَجابھِح سارْدّھَں دُحکھَبھوگَں وَوْرے۔ 25
yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|
تَتھا مِسَرَدیشِییَنِدھِبھْیَح کھْرِیشْٹَنِمِتّاں نِنْداں مَہَتِیں سَمْپَتِّں مینے یَتو ہیتوح سَ پُرَسْکارَدانَمْ اَپَیکْشَتَ۔ 26
tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata|
اَپَرَں سَ وِشْواسینَ راجْنَح کْرودھاتْ نَ بھِیتْوا مِسَرَدیشَں پَرِتَتْیاجَ، یَتَسْتینادرِشْیَں وِیکْشَمانینیوَ دھَیرْیَّمْ آلَمْبِ۔ 27
aparaṁ sa viśvāsena rājñaḥ krodhāt na bhītvā misaradeśaṁ paritatyāja, yatastenādṛśyaṁ vīkṣamāṇeneva dhairyyam ālambi|
اَپَرَں پْرَتھَمَجاتاناں ہَنْتا یَتْ سْوِییَلوکانْ نَ سْپرِشیتْ تَدَرْتھَں سَ وِشْواسینَ نِسْتارَپَرْوِّییَبَلِچّھیدَنَں رُدھِرَسیچَنَنْچانُشْٹھِتاوانْ۔ 28
aparaṁ prathamajātānāṁ hantā yat svīyalokān na spṛśet tadarthaṁ sa viśvāsena nistāraparvvīyabalicchedanaṁ rudhirasecanañcānuṣṭhitāvān|
اَپَرَں تے وِشْواساتْ سْتھَلینیوَ سُوپھْساگَرینَ جَگْمُح کِنْتُ مِسْرِییَلوکاسْتَتْ کَرْتُّمْ اُپَکْرَمْیَ توییشُ مَمَجُّح۔ 29
aparaṁ te viśvāsāt sthaleneva sūphsāgareṇa jagmuḥ kintu misrīyalokāstat karttum upakramya toyeṣu mamajjuḥ|
اَپَرَنْچَ وِشْواساتْ تَیح سَپْتاہَں یاوَدْ یِرِیہوح پْراچِیرَسْیَ پْرَدَکْشِنے کرِتے تَتْ نِپَپاتَ۔ 30
aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhoḥ prācīrasya pradakṣiṇe kṛte tat nipapāta|
وِشْواسادْ راہَبْنامِکا ویشْیاپِ پْرِیتْیا چارانْ اَنُگرِہْیاوِشْواسِبھِح سارْدّھَں نَ وِنَناشَ۔ 31
viśvāsād rāhabnāmikā veśyāpi prītyā cārān anugṛhyāviśvāsibhiḥ sārddhaṁ na vinanāśa|
اَدھِکَں کِں کَتھَیِشْیامِ؟ گِدِیونو بارَکَح شِمْشونو یِپْتَہو دایُودْ شِمُوییلو بھَوِشْیَدْوادِنَشْچَیتیشاں ورِتّانْتَکَتھَنایَ مَمَ سَمَیابھاوو بھَوِشْیَتِ۔ 32
adhikaṁ kiṁ kathayiṣyāmi? gidiyono bārakaḥ śimśono yiptaho dāyūd śimūyelo bhaviṣyadvādinaścaiteṣāṁ vṛttāntakathanāya mama samayābhāvo bhaviṣyati|
وِشْواساتْ تے راجْیانِ وَشِیکرِتَوَنْتو دھَرْمَّکَرْمّانِ سادھِتَوَنْتَح پْرَتِجْناناں پھَلَں لَبْدھَوَنْتَح سِںہاناں مُکھانِ رُدّھَوَنْتو 33
viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto
وَہْنیرْداہَں نِرْوّاپِتَوَنْتَح کھَنْگَدھارادْ رَکْشاں پْراپْتَوَنْتو دَورْبَّلْیے سَبَلِیکرِتا یُدّھے پَراکْرَمِنو جاتاح پَریشاں سَینْیانِ دَوَیِتَوَنْتَشْچَ۔ 34
vahnerdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavanto daurbbalye sabalīkṛtā yuddhe parākramiṇo jātāḥ pareṣāṁ sainyāni davayitavantaśca|
یوشِتَح پُنَرُتّھانینَ مرِتانْ آتْمَجانْ لیبھِرے، اَپَرے چَ شْریشْٹھوتّھانَسْیَ پْراپْتیراشَیا رَکْشامْ اَگرِہِیتْوا تاڈَنینَ مرِتَوَنْتَح۔ 35
yoṣitaḥ punarutthānena mṛtān ātmajān lebhire, apare ca śreṣṭhotthānasya prāpterāśayā rakṣām agṛhītvā tāḍanena mṛtavantaḥ|
اَپَرے تِرَسْکارَیح کَشابھِ رْبَنْدھَنَیح کارَیا چَ پَرِیکْشِتاح۔ 36
apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|
بَہَوَشْچَ پْرَسْتَراگھاتَے رْہَتاح کَرَپَتْرَے رْوا وِدِیرْنا یَنْتْرَے رْوا کْلِشْٹاح کھَنْگَدھارَے رْوا وْیاپادِتاح۔ تے میشاناں چھاگاناں وا چَرْمّانِ پَرِدھایَ دِیناح پِیڈِتا دُحکھارْتّاشْچابھْرامْیَنْ۔ 37
bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|
سَںسارو ییشامْ اَیوگْیَسْتے نِرْجَنَسْتھانیشُ پَرْوَّتیشُ گَہْوَریشُ پرِتھِوْیاشْچھِدْریشُ چَ پَرْیَّٹَنْ۔ 38
saṁsāro yeṣām ayogyaste nirjanasthāneṣu parvvateṣu gahvareṣu pṛthivyāśchidreṣu ca paryyaṭan|
ایتَیح سَرْوَّے رْوِشْواساتْ پْرَمانَں پْراپِ کِنْتُ پْرَتِجْنایاح پھَلَں نَ پْراپِ۔ 39
etaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|
یَتَسْتے یَتھاسْمانْ وِنا سِدّھا نَ بھَوییُسْتَتھَیویشْوَریناسْماکَں کرِتے شْریشْٹھَتَرَں کِمَپِ نِرْدِدِشے۔ 40
yataste yathāsmān vinā siddhā na bhaveyustathaiveśvareṇāsmākaṁ kṛte śreṣṭhataraṁ kimapi nirdidiśe|

< اِبْرِنَح 11 >