< اِبْرِنَح 10 >

وْیَوَسْتھا بھَوِشْیَنْمَنْگَلاناں چھایاسْوَرُوپا نَ چَ وَسْتُوناں مُورْتِّسْوَرُوپا تَتو ہیتو رْنِتْیَں دِییَمانَیریکَوِدھَے رْوارْشِکَبَلِبھِح شَرَناگَتَلوکانْ سِدّھانْ کَرْتُّں کَداپِ نَ شَکْنوتِ۔ 1
व्यवस्था भविष्यन्म ण्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।
یَدْیَشَکْشْیَتْ تَرْہِ تیشاں بَلِیناں دانَں کِں نَ نْیَوَرْتِّشْیَتَ؟ یَتَح سیواکارِشْویکَکرِتْوَح پَوِتْرِیبھُوتیشُ تیشاں کوپِ پاپَبودھَح پُنَ رْنابھَوِشْیَتْ۔ 2
यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां को. अपि पापबोधः पुन र्नाभविष्यत्।
کِنْتُ تَے رْبَلِدانَیح پْرَتِوَتْسَرَں پاپاناں سْمارَنَں جایَتے۔ 3
किन्तु तै र्बलिदानैः प्रतिवत्सरं पापानां स्मारणं जायते।
یَتو ورِشاناں چھاگاناں وا رُدھِرینَ پاپَموچَنَں نَ سَمْبھَوَتِ۔ 4
यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।
ایتَتْکارَناتْ کھْرِیشْٹینَ جَگَتْ پْرَوِشْییدَمْ اُچْیَتے، یَتھا، "نیشْٹْوا بَلِں نَ نَیویدْیَں دیہو مے نِرْمِّتَسْتْوَیا۔ 5
एतत्कारणात् ख्रीष्टेन जगत् प्रविश्येदम् उच्यते, यथा, "नेष्ट्वा बलिं न नैवेद्यं देहो मे निर्म्मितस्त्वया।
نَ چَ تْوَں بَلِبھِ رْہَوْیَیح پاپَگھْنَے رْوا پْرَتُشْیَسِ۔ 6
न च त्वं बलिभि र्हव्यैः पापघ्नै र्वा प्रतुष्यसि।
اَوادِشَں تَدَیواہَں پَشْیَ کُرْوّے سَماگَمَں۔ دھَرْمَّگْرَنْتھَسْیَ سَرْگے مے وِدْیَتے لِکھِتا کَتھا۔ اِیشَ مَنوبھِلاشَسْتے مَیا سَمْپُورَیِشْیَتے۔ " 7
अवादिषं तदैवाहं पश्य कुर्व्वे समागमं। धर्म्मग्रन्थस्य सर्गे मे विद्यते लिखिता कथा। ईश मनो. अभिलाषस्ते मया सम्पूरयिष्यते|"
اِتْیَسْمِنْ پْرَتھَمَتو ییشاں دانَں وْیَوَسْتھانُسارادْ بھَوَتِ تانْیَدھِ تینیدَمُکْتَں یَتھا، بَلِنَیویدْیَہَوْیانِ پاپَگھْنَنْچوپَچارَکَں، نیمانِ وانْچھَسِ تْوَں ہِ نَ چَیتیشُ پْرَتُشْیَسِیتِ۔ 8
इत्यस्मिन् प्रथमतो येषां दानं व्यवस्थानुसाराद् भवति तान्यधि तेनेदमुक्तं यथा, बलिनैवेद्यहव्यानि पापघ्न न्चोपचारकं, नेमानि वा न्छसि त्वं हि न चैतेषु प्रतुष्यसीति।
تَتَح پَرَں تینوکْتَں یَتھا، "پَشْیَ مَنوبھِلاشَں تے کَرْتُّں کُرْوّے سَماگَمَں؛" دْوِتِییَمْ ایتَدْ واکْیَں سْتھِرِیکَرْتُّں سَ پْرَتھَمَں لُمْپَتِ۔ 9
ततः परं तेनोक्तं यथा, "पश्य मनो. अभिलाषं ते कर्त्तुं कुर्व्वे समागमं;" द्वितीयम् एतद् वाक्यं स्थिरीकर्त्तुं स प्रथमं लुम्पति।
تینَ مَنوبھِلاشینَ چَ وَیَں یِیشُکھْرِیشْٹَسْیَیکَکرِتْوَح سْوَشَرِیروتْسَرْگاتْ پَوِتْرِیکرِتا اَبھَوامَ۔ 10
तेन मनो. अभिलाषेण च वयं यीशुख्रीष्टस्यैककृत्वः स्वशरीरोत्सर्गात् पवित्रीकृता अभवाम।
اَپَرَمْ ایکَیکو یاجَکَح پْرَتِدِنَمْ اُپاسَناں کُرْوَّنْ یَیشْچَ پاپانِ ناشَیِتُں کَداپِ نَ شَکْیَنْتے تادرِشانْ ایکَرُوپانْ بَلِینْ پُنَح پُنَرُتْسرِجَنْ تِشْٹھَتِ۔ 11
अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।
کِنْتْوَسَو پاپَناشَکَمْ ایکَں بَلِں دَتْوانَنْتَکالارْتھَمْ اِیشْوَرَسْیَ دَکْشِنَ اُپَوِشْیَ 12
किन्त्वसौ पापनाशकम् एकं बलिं दत्वानन्तकालार्थम् ईश्वरस्य दक्षिण उपविश्य
یاوَتْ تَسْیَ شَتْرَوَسْتَسْیَ پادَپِیٹھَں نَ بھَوَنْتِ تاوَتْ پْرَتِیکْشَمانَسْتِشْٹھَتِ۔ 13
यावत् तस्य शत्रवस्तस्य पादपीठं न भवन्ति तावत् प्रतीक्षमाणस्तिष्ठति।
یَتَ ایکینَ بَلِدانینَ سونَنْتَکالارْتھَں پُویَمانانْ لوکانْ سادھِتَوانْ۔ 14
यत एकेन बलिदानेन सो. अनन्तकालार्थं पूयमानान् लोकान् साधितवान्।
ایتَسْمِنْ پَوِتْرَ آتْماپْیَسْماکَں پَکْشے پْرَمانَیَتِ 15
एतस्मिन् पवित्र आत्माप्यस्माकं पक्षे प्रमाणयति
"یَتو ہیتوسْتَدِّناتْ پَرَمْ اَہَں تَیح سارْدّھَمْ اِمَں نِیَمَں سْتھِرِیکَرِشْیامِیتِ پْرَتھَمَتَ اُکْتْوا پَرَمیشْوَرینیدَں کَتھِتَں، تیشاں چِتّے مَمَ وِدھِینْ سْتھاپَیِشْیامِ تیشاں مَنَحسُ چَ تانْ لیکھِشْیامِ چَ، 16
"यतो हेतोस्तद्दिनात् परम् अहं तैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामीति प्रथमत उक्त्वा परमेश्वरेणेदं कथितं, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां मनःसु च तान् लेखिष्यामि च,
اَپَرَنْچَ تیشاں پاپانْیَپَرادھاںشْچَ پُنَح کَداپِ نَ سْمارِشْیامِ۔ " 17
अपर न्च तेषां पापान्यपराधांश्च पुनः कदापि न स्मारिष्यामि|"
کِنْتُ یَتْرَ پاپَموچَنَں بھَوَتِ تَتْرَ پاپارْتھَکَبَلِدانَں پُنَ رْنَ بھَوَتِ۔ 18
किन्तु यत्र पापमोचनं भवति तत्र पापार्थकबलिदानं पुन र्न भवति।
اَتو ہے بھْراتَرَح، یِیشو رُدھِرینَ پَوِتْرَسْتھانَپْرَویشایاسْماکَمْ اُتْساہو بھَوَتِ، 19
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,
یَتَح سوسْمَدَرْتھَں تِرَسْکَرِنْیارْتھَتَح سْوَشَرِیرینَ نَوِینَں جِیوَنَیُکْتَنْچَیکَں پَنْتھانَں نِرْمِّتَوانْ، 20
यतः सो. अस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्त न्चैकं पन्थानं निर्म्मितवान्,
اَپَرَنْچیشْوَرِییَپَرِوارَسْیادھْیَکْشَ ایکو مَہایاجَکوسْماکَمَسْتِ۔ 21
अपर न्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजको. अस्माकमस्ति।
اَتو ہیتورَسْمابھِح سَرَلانْتَحکَرَنَے رْدرِڈھَوِشْواسَیح پاپَبودھاتْ پْرَکْشالِتَمَنوبھِ رْنِرْمَّلَجَلے سْناتَشَرِیرَیشْچیشْوَرَمْ اُپاگَتْیَ پْرَتْیاشایاح پْرَتِجْنا نِشْچَلا دھارَیِتَوْیا۔ 22
अतो हेतोरस्माभिः सरलान्तःकरणइ र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज् ना निश्चला धारयितव्या।
یَتو یَسْتامْ اَنْگِیکرِتَوانْ سَ وِشْوَسَنِییَح۔ 23
यतो यस्ताम् अ ण्गीकृतवान् स विश्वसनीयः।
اَپَرَں پْریمْنِ سَتْکْرِیاسُ چَیکَیکَسْیوتْساہَورِدّھیَرْتھَمْ اَسْمابھِح پَرَسْپَرَں مَنْتْرَیِتَوْیَں۔ 24
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
اَپَرَں کَتِپَیَلوکا یَتھا کُرْوَّنْتِ تَتھاسْمابھِح سَبھاکَرَنَں نَ پَرِتْیَکْتَوْیَں پَرَسْپَرَمْ اُپَدیشْٹَوْیَنْچَ یَتَسْتَتْ مَہادِنَمْ اُتَّروتَّرَں نِکَٹَوَرْتِّ بھَوَتِیتِ یُشْمابھِ رْدرِشْیَتے۔ 25
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्य न्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
سَتْیَمَتَسْیَ جْنانَپْراپْتیح پَرَں یَدِ وَیَں سْوَںچّھَیا پاپاچارَں کُرْمَّسْتَرْہِ پاپاناں کرِتے نْیَتْ کِمَپِ بَلِدانَں ناوَشِشْیَتی 26
सत्यमतस्य j नानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते. अन्यत् किमपि बलिदानं नावशिष्यते
کِنْتُ وِچارَسْیَ بھَیانَکا پْرَتِیکْشا رِپُناشَکانَلَسْیَ تاپَشْچاوَشِشْیَتے۔ 27
किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।
یَح کَشْچِتْ مُوسَسو وْیَوَسْتھامْ اَوَمَنْیَتے سَ دَیاں وِنا دْوَیوسْتِسرِناں وا ساکْشِناں پْرَمانینَ ہَنْیَتے، 28
यः कश्चित् मूससो व्यवस्थाम् अवमन्यते स दयां विना द्वयोस्तिसृणां वा साक्षिणां प्रमाणेन हन्यते,
تَسْماتْ کِں بُدھْیَدھْوے یو جَنَ اِیشْوَرَسْیَ پُتْرَمْ اَوَجاناتِ یینَ چَ پَوِتْرِیکرِتو بھَوَتْ تَتْ نِیَمَسْیَ رُدھِرَمْ اَپَوِتْرَں جاناتِ، اَنُگْرَہَکَرَمْ آتْمانَمْ اَپَمَنْیَتے چَ، سَ کِیَنْمَہاگھورَتَرَدَنْڈَسْیَ یوگْیو بھَوِشْیَتِ؟ 29
तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो. अभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?
یَتَح پَرَمیشْوَرَح کَتھَیَتِ، "دانَں پھَلَسْیَ مَتْکَرْمَّ سُوچِتَں پْرَدَدامْیَہَں۔ " پُنَرَپِ، "تَدا وِچارَیِشْیَنْتے پَریشینَ نِجاح پْرَجاح۔ " اِدَں یَح کَتھِتَوانْ تَں وَیَں جانِیمَح۔ 30
यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं|" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः|" इदं यः कथितवान् तं वयं जानीमः।
اَمَریشْوَرَسْیَ کَرَیوح پَتَنَں مَہابھَیانَکَں۔ 31
अमरेश्वरस्य करयोः पतनं महाभयानकं।
ہے بھْراتَرَح، پُورْوَّدِنانِ سْمَرَتَ یَتَسْتَدانِیں یُویَں دِیپْتِں پْراپْیَ بَہُدُرْگَتِرُوپَں سَںگْرامَں سَہَمانا ایکَتو نِنْداکْلیشَیح کَوتُکِیکرِتا اَبھَوَتَ، 32
हे भ्रातरः, पूर्व्वदिनानि स्मरत यतस्तदानीं यूयं दीप्तिं प्राप्य बहुदुर्गतिरूपं संग्रामं सहमाना एकतो निन्दाक्लेशैः कौतुकीकृता अभवत,
اَنْیَتَشْچَ تَدْبھوگِناں سَماںشِنو بھَوَتَ۔ 33
अन्यतश्च तद्भोगिनां समांशिनो. अभवत।
یُویَں مَمَ بَنْدھَنَسْیَ دُحکھینَ دُحکھِنو بھَوَتَ، یُشْماکَمْ اُتَّما نِتْیا چَ سَمْپَتِّح سْوَرْگے وِدْیَتَ اِتِ جْناتْوا سانَنْدَں سَرْوَّسْوَسْیاپَہَرَنَمْ اَسَہَدھْوَنْچَ۔ 34
यूयं मम बन्धनस्य दुःखेन दुःखिनो. अभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति j नात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्व न्च।
اَتَایوَ مَہاپُرَسْکارَیُکْتَں یُشْماکَمْ اُتْساہَں نَ پَرِتْیَجَتَ۔ 35
अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत।
یَتو یُویَں یینیشْوَرَسْییچّھاں پالَیِتْوا پْرَتِجْنایاح پھَلَں لَبھَدھْوَں تَدَرْتھَں یُشْمابھِ رْدھَیرْیّاوَلَمْبَنَں کَرْتَّوْیَں۔ 36
यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज् नायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।
ییناگَنْتَوْیَں سَ سْوَلْپَکالاتْ پَرَمْ آگَمِشْیَتِ نَ چَ وِلَمْبِشْیَتے۔ 37
येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते।
"پُنْیَوانْ جَنو وِشْواسینَ جِیوِشْیَتِ کِنْتُ یَدِ نِوَرْتَّتے تَرْہِ مَمَ مَنَسْتَسْمِنْ نَ توشَں یاسْیَتِ۔ " 38
"पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति|"
کِنْتُ وَیَں وِناشَجَنِکاں دھَرْمّاتْ نِورِتِّں نَ کُرْوّانا آتْمَنَح پَرِتْرانایَ وِشْواسَں کُرْوّامَہے۔ 39
किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहे।

< اِبْرِنَح 10 >