< گالاتِنَح 3 >

ہے نِرْبّودھا گالاتِلوکاح، یُشْماکَں مَدھْیے کْرُشے ہَتَ اِوَ یِیشُح کھْرِیشْٹو یُشْماکَں سَمَکْشَں پْرَکاشِتَ آسِیتْ اَتو یُویَں یَتھا سَتْیَں واکْیَں نَ گرِہْلِیتھَ تَتھا کینامُہْیَتَ؟ 1
he nirbbodhā gālātilokāḥ, yuṣmākaṁ madhye kruśe hata iva yīśuḥ khrīṣṭo yuṣmākaṁ samakṣaṁ prakāśita āsīt ato yūyaṁ yathā satyaṁ vākyaṁ na gṛhlītha tathā kenāmuhyata?
اَہَں یُشْمَتَّح کَتھامیکاں جِجْناسے یُویَمْ آتْمانَں کینالَبھَدھْوَں؟ وْیَوَسْتھاپالَنینَ کِں وا وِشْواسَواکْیَسْیَ شْرَوَنینَ؟ 2
ahaṁ yuṣmattaḥ kathāmekāṁ jijñāse yūyam ātmānaṁ kenālabhadhvaṁ? vyavasthāpālanena kiṁ vā viśvāsavākyasya śravaṇena?
یُویَں کِمْ اِیدرِگْ اَبودھا یَدْ آتْمَنا کَرْمّارَبھْیَ شَرِیرینَ تَتْ سادھَیِتُں یَتَدھْوے؟ 3
yūyaṁ kim īdṛg abodhā yad ātmanā karmmārabhya śarīreṇa tat sādhayituṁ yatadhve?
تَرْہِ یُشْماکَں گُرُتَرو دُحکھَبھوگَح کِں نِشْپھَلو بھَوِشْیَتِ؟ کُپھَلَیُکْتو وا کِں بھَوِشْیَتِ؟ 4
tarhi yuṣmākaṁ gurutaro duḥkhabhogaḥ kiṁ niṣphalo bhaviṣyati? kuphalayukto vā kiṁ bhaviṣyati?
یو یُشْمَبھْیَمْ آتْمانَں دَتَّوانْ یُشْمَنْمَدھْیَ آشْچَرْیّانِ کَرْمّانِ چَ سادھِتَوانْ سَ کِں وْیَوَسْتھاپالَنینَ وِشْواسَواکْیَسْیَ شْرَوَنینَ وا تَتْ کرِتَوانْ؟ 5
yo yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanena viśvāsavākyasya śravaṇena vā tat kṛtavān?
لِکھِتَماسْتے، اِبْراہِیمَ اِیشْوَرے وْیَشْوَسِیتْ سَ چَ وِشْواسَسْتَسْمَے پُنْیارْتھَں گَنِتو بَبھُووَ، 6
likhitamāste, ibrāhīma īśvare vyaśvasīt sa ca viśvāsastasmai puṇyārthaṁ gaṇito babhūva,
اَتو یے وِشْواساشْرِتاسْتَ ایویبْراہِیمَح سَنْتانا اِتِ یُشْمابھِ رْجْنایَتاں۔ 7
ato ye viśvāsāśritāsta evebrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ|
اِیشْوَرو بھِنَّجاتِییانْ وِشْواسینَ سَپُنْیِیکَرِشْیَتِیتِ پُورْوَّں جْناتْوا شاسْتْرَداتا پُورْوَّمْ اِبْراہِیمَں سُسَںوادَں شْراوَیَنَ جَگادَ، تْوَتّو بھِنَّجاتِییاح سَرْوَّ آشِشَں پْراپْسْیَنْتِیتِ۔ 8
īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|
اَتو یے وِشْواساشْرِتاسْتے وِشْواسِنیبْراہِیما سارْدّھَمْ آشِشَں لَبھَنْتے۔ 9
ato ye viśvāsāśritāste viśvāsinebrāhīmā sārddham āśiṣaṁ labhante|
یاوَنْتو لوکا وْیَوَسْتھایاح کَرْمَّنْیاشْرَیَنْتِ تے سَرْوّے شاپادھِینا بھَوَنْتِ یَتو لِکھِتَماسْتے، یَتھا، "یَح کَشْچِدْ ایتَسْیَ وْیَوَسْتھاگْرَنْتھَسْیَ سَرْوَّواکْیانِ نِشْچِدْرَں نَ پالَیَتِ سَ شَپْتَ اِتِ۔ " 10
yāvanto lokā vyavasthāyāḥ karmmaṇyāśrayanti te sarvve śāpādhīnā bhavanti yato likhitamāste, yathā, "yaḥ kaścid etasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"
اِیشْوَرَسْیَ ساکْشاتْ کوپِ وْیَوَسْتھَیا سَپُنْیو نَ بھَوَتِ تَدَ وْیَکْتَں یَتَح "پُنْیَوانْ مانَوو وِشْواسینَ جِیوِشْیَتِیتِ" شاسْتْرِییَں وَچَح۔ 11
īśvarasya sākṣāt ko'pi vyavasthayā sapuṇyo na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavo viśvāsena jīviṣyatīti" śāstrīyaṁ vacaḥ|
وْیَوَسْتھا تُ وِشْواسَسَمْبَنْدھِنِی نَ بھَوَتِ کِنْتْویتانِ یَح پالَیِشْیَتِ سَ ایوَ تَے رْجِیوِشْیَتِیتِنِیَمَسَمْبَنْدھِنِی۔ 12
vyavasthā tu viśvāsasambandhinī na bhavati kintvetāni yaḥ pālayiṣyati sa eva tai rjīviṣyatītiniyamasambandhinī|
کھْرِیشْٹوسْمانْ پَرِکْرِییَ وْیَوَسْتھایاح شاپاتْ موچِتَوانْ یَتوسْماکَں وِنِمَیینَ سَ سْوَیَں شاپاسْپَدَمَبھَوَتْ تَدَدھِ لِکھِتَماسْتے، یَتھا، "یَح کَشْچِتْ تَراوُلَّمْبْیَتے سوبھِشَپْتَ اِتِ۔ " 13
khrīṣṭo'smān parikrīya vyavasthāyāḥ śāpāt mocitavān yato'smākaṁ vinimayena sa svayaṁ śāpāspadamabhavat tadadhi likhitamāste, yathā, "yaḥ kaścit tarāvullambyate so'bhiśapta iti|"
تَسْمادْ کھْرِیشْٹینَ یِیشُنیوْراہِیمَ آشِی رْبھِنَّجاتِییَلوکیشُ وَرْتَّتے تینَ وَیَں پْرَتِجْناتَمْ آتْمانَں وِشْواسینَ لَبْدھُں شَکْنُمَح۔ 14
tasmād khrīṣṭena yīśunevrāhīma āśī rbhinnajātīyalokeṣu varttate tena vayaṁ pratijñātam ātmānaṁ viśvāsena labdhuṁ śaknumaḥ|
ہے بھْراترِگَنَ مانُشاناں رِیتْیَنُساریناہَں کَتھَیامِ کینَچِتْ مانَوینَ یو نِیَمو نِرَچایِ تَسْیَ وِکرِتِ رْورِدّھِ رْوا کیناپِ نَ کْرِیَتے۔ 15
he bhrātṛgaṇa mānuṣāṇāṁ rītyanusāreṇāhaṁ kathayāmi kenacit mānavena yo niyamo niracāyi tasya vikṛti rvṛddhi rvā kenāpi na kriyate|
پَرَنْتْوِبْراہِیمے تَسْیَ سَنْتانایَ چَ پْرَتِجْناح پْرَتِ شُشْرُوِرے تَتْرَ سَنْتانَشَبْدَں بَہُوَچَنانْتَمْ اَبھُوتْوا تَوَ سَنْتاناییتْییکَوَچَنانْتَں بَبھُووَ سَ چَ سَنْتانَح کھْرِیشْٹَ ایوَ۔ 16
parantvibrāhīme tasya santānāya ca pratijñāḥ prati śuśruvire tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyetyekavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa eva|
اَتَایواہَں وَدامِ، اِیشْوَرینَ یو نِیَمَح پُرا کھْرِیشْٹَمَدھِ نِرَچایِ تَتَح پَرَں تْرِںشَدَدھِکَچَتُحشَتَوَتْسَریشُ گَتیشُ سْتھاپِتا وْیَوَسْتھا تَں نِیَمَں نِرَرْتھَکِیکرِتْیَ تَدِییَپْرَتِجْنا لوپْتُں نَ شَکْنوتِ۔ 17
ataevāhaṁ vadāmi, īśvareṇa yo niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsareṣu gateṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkṛtya tadīyapratijñā loptuṁ na śaknoti|
یَسْماتْ سَمْپَدَدھِکارو یَدِ وْیَوَسْتھَیا بھَوَتِ تَرْہِ پْرَتِجْنَیا نَ بھَوَتِ کِنْتْوِیشْوَرَح پْرَتِجْنَیا تَدَدھِکارِتْوَمْ اِبْراہِیمے دَداتْ۔ 18
yasmāt sampadadhikāro yadi vyavasthayā bhavati tarhi pratijñayā na bhavati kintvīśvaraḥ pratijñayā tadadhikāritvam ibrāhīme 'dadāt|
تَرْہِ وْیَوَسْتھا کِمْبھُوتا؟ پْرَتِجْنا یَسْمَے پْرَتِشْرُتا تَسْیَ سَنْتانَسْیاگَمَنَں یاوَدْ وْیَبھِچارَنِوارَنارْتھَں وْیَوَسْتھاپِ دَتّا، سا چَ دُوتَیراجْناپِتا مَدھْیَسْتھَسْیَ کَرے سَمَرْپِتا چَ۔ 19
tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya kare samarpitā ca|
نَیکَسْیَ مَدھْیَسْتھو وِدْیَتے کِنْتْوِیشْوَرَ ایکَ ایوَ۔ 20
naikasya madhyastho vidyate kintvīśvara eka eva|
تَرْہِ وْیَوَسْتھا کِمْ اِیشْوَرَسْیَ پْرَتِجْناناں وِرُدّھا؟ تَنَّ بھَوَتُ۔ یَسْمادْ یَدِ سا وْیَوَسْتھا جِیوَنَدانیسَمَرْتھابھَوِشْیَتْ تَرْہِ وْیَوَسْتھَیَیوَ پُنْیَلابھوبھَوِشْیَتْ۔ 21
tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānesamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābho'bhaviṣyat|
کِنْتُ یِیشُکھْرِیشْٹے یو وِشْواسَسْتَتْسَمْبَنْدھِیاح پْرَتِجْنایاح پھَلَں یَدْ وِشْواسِلوکیبھْیو دِییَتے تَدَرْتھَں شاسْتْرَداتا سَرْوّانْ پاپادھِینانْ گَنَیَتِ۔ 22
kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|
اَتَایوَ وِشْواسَسْیاناگَتَسَمَیے وَیَں وْیَوَسْتھادھِیناح سَنْتو وِشْواسَسْیودَیَں یاوَدْ رُدّھا اِوارَکْشْیامَہے۔ 23
ataeva viśvāsasyānāgatasamaye vayaṁ vyavasthādhīnāḥ santo viśvāsasyodayaṁ yāvad ruddhā ivārakṣyāmahe|
اِتّھَں وَیَں یَدْ وِشْواسینَ سَپُنْیِیبھَوامَسْتَدَرْتھَں کھْرِیشْٹَسْیَ سَمِیپَمْ اَسْمانْ نیتُں وْیَوَسْتھاگْرَتھوسْماکَں وِنیتا بَبھُووَ۔ 24
itthaṁ vayaṁ yad viśvāsena sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān netuṁ vyavasthāgratho'smākaṁ vinetā babhūva|
کِنْتْوَدھُناگَتے وِشْواسے وَیَں تَسْیَ وِنیتُرَنَدھِینا اَبھَوامَ۔ 25
kintvadhunāgate viśvāse vayaṁ tasya vineturanadhīnā abhavāma|
کھْرِیشْٹے یِیشَو وِشْوَسَناتْ سَرْوّے یُویَمْ اِیشْوَرَسْیَ سَنْتانا جاتاح۔ 26
khrīṣṭe yīśau viśvasanāt sarvve yūyam īśvarasya santānā jātāḥ|
یُویَں یاوَنْتو لوکاح کھْرِیشْٹے مَجِّتا اَبھَوَتَ سَرْوّے کھْرِیشْٹَں پَرِہِتَوَنْتَح۔ 27
yūyaṁ yāvanto lokāḥ khrīṣṭe majjitā abhavata sarvve khrīṣṭaṁ parihitavantaḥ|
اَتو یُشْمَنْمَدھْیے یِہُودِیُونانِنو رْداسَسْوَتَنْتْرَیو رْیوشاپُرُشَیوشْچَ کوپِ وِشیشو ناسْتِ؛ سَرْوّے یُویَں کھْرِیشْٹے یِیشاویکَ ایوَ۔ 28
ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|
کِنْچَ یُویَں یَدِ کھْرِیشْٹَسْیَ بھَوَتھَ تَرْہِ سُتَرامْ اِبْراہِیمَح سَنْتاناح پْرَتِجْنَیا سَمْپَدَدھِکارِنَشْچادھْوے۔ 29
kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|

< گالاتِنَح 3 >