< گالاتِنَح 2 >
اَنَنْتَرَں چَتُرْدَشَسُ وَتْسَریشُ گَتیشْوَہَں بَرْنَبّا سَہَ یِرُوشالَمَنَگَرَں پُنَرَگَچّھَں، تَدانوں تِیتَمَپِ سْوَسَنْگِنَمْ اَکَرَوَں۔ | 1 |
anantaraṁ caturdaśasu vatsareṣu gateṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānoṁ tītamapi svasaṅginam akaravaṁ|
تَتْکالےہَمْ اِیشْوَرَدَرْشَنادْ یاتْرامْ اَکَرَوَں مَیا یَح پَرِشْرَموکارِ کارِشْیَتے وا سَ یَنِّشْپھَلو نَ بھَویتْ تَدَرْتھَں بھِنَّجاتِییاناں مَدھْیے مَیا گھوشْیَمانَح سُسَںوادَسْتَتْرَتْییبھْیو لوکیبھْیو وِشیشَتو مانْییبھْیو نَریبھْیو مَیا نْیَویدْیَتَ۔ | 2 |
tatkāle'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramo'kāri kāriṣyate vā sa yanniṣphalo na bhavet tadarthaṁ bhinnajātīyānāṁ madhye mayā ghoṣyamāṇaḥ susaṁvādastatratyebhyo lokebhyo viśeṣato mānyebhyo narebhyo mayā nyavedyata|
تَتو مَمَ سَہَچَرَسْتِیتو یَدْیَپِ یُونانِییَ آسِیتْ تَتھاپِ تَسْیَ تْوَکْچھیدوپْیاوَشْیَکو نَ بَبھُووَ۔ | 3 |
tato mama sahacarastīto yadyapi yūnānīya āsīt tathāpi tasya tvakchedo'pyāvaśyako na babhūva|
یَتَشْچھَلیناگَتا اَسْمانْ داسانْ کَرْتُّمْ اِچّھَوَح کَتِپَیا بھاکْتَبھْراتَرَح کھْرِیشْٹینَ یِیشُناسْمَبھْیَں دَتَّں سْواتَنْتْرْیَمْ اَنُسَنْدھاتُں چارا اِوَ سَماجَں پْراوِشَنْ۔ | 4 |
yataśchalenāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭena yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|
اَتَح پْرَکرِتے سُسَںوادے یُشْماکَمْ اَدھِکارو یَتْ تِشْٹھیتْ تَدَرْتھَں وَیَں دَنْڈَیکَمَپِ یاوَدْ آجْناگْرَہَنینَ تیشاں وَشْیا نابھَوامَ۔ | 5 |
ataḥ prakṛte susaṁvāde yuṣmākam adhikāro yat tiṣṭhet tadarthaṁ vayaṁ daṇḍaikamapi yāvad ājñāgrahaṇena teṣāṁ vaśyā nābhavāma|
پَرَنْتُ یے لوکا مانْیاسْتے یے کیچِدْ بھَوییُسْتانَہَں نَ گَنَیامِ یَتَ اِیشْوَرَح کَسْیاپِ مانَوَسْیَ پَکْشَپاتَں نَ کَروتِ، یے چَ مانْیاسْتے ماں کِمَپِ نَوِینَں ناجْناپَیَنْ۔ | 6 |
parantu ye lokā mānyāste ye kecid bhaveyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karoti, ye ca mānyāste māṁ kimapi navīnaṁ nājñāpayan|
کِنْتُ چھِنَّتْوَچاں مَدھْیے سُسَںوادَپْرَچارَنَسْیَ بھارَح پِتَرِ یَتھا سَمَرْپِتَسْتَتھَیواچّھِنَّتْوَچاں مَدھْیے سُسَںوادَپْرَچارَنَسْیَ بھارو مَیِ سَمَرْپِتَ اِتِ تَے رْبُبُدھے۔ | 7 |
kintu chinnatvacāṁ madhye susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhye susaṁvādapracāraṇasya bhāro mayi samarpita iti tai rbubudhe|
یَتَشْچھِنَّتْوَچاں مَدھْیے پْریرِتَتْوَکَرْمَّنے یَسْیَ یا شَکْتِح پِتَرَماشْرِتَوَتِی تَسْیَیوَ سا شَکْتِ رْبھِنَّجاتِییاناں مَدھْیے تَسْمَے کَرْمَّنے مامَپْیاشْرِتَوَتِی۔ | 8 |
yataśchinnatvacāṁ madhye preritatvakarmmaṇe yasya yā śaktiḥ pitaramāśritavatī tasyaiva sā śakti rbhinnajātīyānāṁ madhye tasmai karmmaṇe māmapyāśritavatī|
اَتو مَہْیَں دَتَّمْ اَنُگْرَہَں پْرَتِجْنایَ سْتَمْبھا اِوَ گَنِتا یے یاکُوبْ کَیپھا یوہَنْ چَیتے سَہایَتاسُوچَکَں دَکْشِنَہَسْتَگْرَہَںنَ وِدھایَ ماں بَرْنَبّانْچَ جَگَدُح، یُواں بھِنَّجاتِییاناں سَنِّدھِں گَچّھَتَں وَیَں چھِنَّتْوَچا سَنِّدھِں گَچّھامَح، | 9 |
ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,
کیوَلَں دَرِدْرا یُوابھْیاں سْمَرَنِییا اِتِ۔ اَتَسْتَدیوَ کَرْتُّمْ اَہَں یَتے سْمَ۔ | 10 |
kevalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadeva karttum ahaṁ yate sma|
اَپَرَمْ آنْتِیَکھِیانَگَرَں پِتَرَ آگَتےہَں تَسْیَ دوشِتْواتْ سَمَکْشَں تَمْ اَبھَرْتْسَیَں۔ | 11 |
aparam āntiyakhiyānagaraṁ pitara āgate'haṁ tasya doṣitvāt samakṣaṁ tam abhartsayaṁ|
یَتَح سَ پُورْوَّمْ اَنْیَجاتِییَیح سارْدّھَمْ آہارَمَکَروتْ تَتَح پَرَں یاکُوبَح سَمِیپاتْ کَتِپَیَجَنیشْواگَتیشُ سَ چھِنَّتْوَنْمَنُشْییبھْیو بھَیینَ نِورِتْیَ پرِتھَگْ اَبھَوَتْ۔ | 12 |
yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarot tataḥ paraṁ yākūbaḥ samīpāt katipayajaneṣvāgateṣu sa chinnatvaṅmanuṣyebhyo bhayena nivṛtya pṛthag abhavat|
تَتوپَرے سَرْوّے یِہُودِنوپِ تینَ سارْدّھَں کَپَٹاچارَمْ اَکُرْوَّنْ بَرْنَبّا اَپِ تیشاں کاپَٹْیینَ وِپَتھَگامْیَبھَوَتْ۔ | 13 |
tato'pare sarvve yihūdino'pi tena sārddhaṁ kapaṭācāram akurvvan barṇabbā api teṣāṁ kāpaṭyena vipathagāmyabhavat|
تَتَسْتے پْرَکرِتَسُسَںوادَرُوپے سَرَلَپَتھے نَ چَرَنْتِیتِ درِشْٹْواہَں سَرْوّیشاں ساکْشاتْ پِتَرَمْ اُکْتَوانْ تْوَں یِہُودِی سَنْ یَدِ یِہُودِمَتَں وِہایَ بھِنَّجاتِییَ اِواچَرَسِ تَرْہِ یِہُودِمَتاچَرَنایَ بھِنَّجاتِییانْ کُتَح پْرَوَرْتَّیَسِ؟ | 14 |
tataste prakṛtasusaṁvādarūpe saralapathe na carantīti dṛṣṭvāhaṁ sarvveṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?
آواں جَنْمَنا یِہُودِنَو بھَواوو بھِنَّجاتِییَو پاپِنَو نَ بھَواوَح | 15 |
āvāṁ janmanā yihūdinau bhavāvo bhinnajātīyau pāpinau na bhavāvaḥ
کِنْتُ وْیَوَسْتھاپالَنینَ مَنُشْیَح سَپُنْیو نَ بھَوَتِ کیوَلَں یِیشَو کھْرِیشْٹے یو وِشْواسَسْتینَیوَ سَپُنْیو بھَوَتِیتِ بُدّھواوامَپِ وْیَوَسْتھاپالَنَں وِنا کیوَلَں کھْرِیشْٹے وِشْواسینَ پُنْیَپْراپْتَیے کھْرِیشْٹے یِیشَو وْیَشْوَسِوَ یَتو وْیَوَسْتھاپالَنینَ کوپِ مانَوَح پُنْیَں پْراپْتُں نَ شَکْنوتِ۔ | 16 |
kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|
پَرَنْتُ یِیشُنا پُنْیَپْراپْتَیے یَتَماناوَپْیاواں یَدِ پاپِنَو بھَواوَسْتَرْہِ کِں وَکْتَوْیَں؟ کھْرِیشْٹَح پاپَسْیَ پَرِچارَکَ اِتِ؟ تَنَّ بھَوَتُ۔ | 17 |
parantu yīśunā puṇyaprāptaye yatamānāvapyāvāṁ yadi pāpinau bhavāvastarhi kiṁ vaktavyaṁ? khrīṣṭaḥ pāpasya paricāraka iti? tanna bhavatu|
مَیا یَدْ بھَگْنَں تَدْ یَدِ مَیا پُنَرْنِرْمِّییَتے تَرْہِ مَیَیواتْمَدوشَح پْرَکاشْیَتے۔ | 18 |
mayā yad bhagnaṁ tad yadi mayā punarnirmmīyate tarhi mayaivātmadoṣaḥ prakāśyate|
اَہَں یَدْ اِیشْوَرایَ جِیوامِ تَدَرْتھَں وْیَوَسْتھَیا وْیَوَسْتھایَے اَمْرِیے۔ | 19 |
ahaṁ yad īśvarāya jīvāmi tadarthaṁ vyavasthayā vyavasthāyai amriye|
کھْرِیشْٹینَ سارْدّھَں کْرُشے ہَتوسْمِ تَتھاپِ جِیوامِ کِنْتْوَہَں جِیوامِیتِ نَہِ کھْرِیشْٹَ ایوَ مَدَنْتَ رْجِیوَتِ۔ سامْپْرَتَں سَشَرِیرینَ مَیا یَجِّیوِتَں دھارْیَّتے تَتْ مَمَ دَیاکارِنِ مَدَرْتھَں سْوِییَپْرانَتْیاگِنِ چیشْوَرَپُتْرے وِشْوَسَتا مَیا دھارْیَّتے۔ | 20 |
khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|
اَہَمِیشْوَرَسْیانُگْرَہَں ناوَجانامِ یَسْمادْ وْیَوَسْتھَیا یَدِ پُنْیَں بھَوَتِ تَرْہِ کھْرِیشْٹو نِرَرْتھَکَمَمْرِیَتَ۔ | 21 |
ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭo nirarthakamamriyata|