< اِپھِشِنَح 4 >

اَتو بَنْدِرَہَں پْرَبھو رْنامْنا یُشْمانْ وِنَیے یُویَں ییناہْوانیناہُوتاسْتَدُپَیُکْتَرُوپینَ 1
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण
سَرْوَّتھا نَمْرَتاں مرِدُتاں تِتِکْشاں پَرَسْپَرَں پْرَمْنا سَہِشْنُتانْچاچَرَتَ۔ 2
सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुता न्चाचरत।
پْرَنَیَبَنْدھَنینَ چاتْمَنَ اےکْیَں رَکْشِتُں یَتَدھْوَں۔ 3
प्रणयबन्धनेन चात्मन एक्यं रक्षितुं यतध्वं।
یُویَمْ ایکَشَرِیرا ایکاتْمانَشْچَ تَدْوَدْ آہْوانینَ یُویَمْ ایکَپْرَتْیاشاپْراپْتَیے سَماہُوتاح۔ 4
यूयम् एकशरीरा एकात्मानश्च तद्वद् आह्वानेन यूयम् एकप्रत्याशाप्राप्तये समाहूताः।
یُشْماکَمْ ایکَح پْرَبھُریکو وِشْواسَ ایکَں مَجَّنَں، سَرْوّیشاں تاتَح 5
युष्माकम् एकः प्रभुरेको विश्वास एकं मज्जनं, सर्व्वेषां तातः
سَرْوّوپَرِسْتھَح سَرْوَّوْیاپِی سَرْوّیشاں یُشْماکَں مَدھْیَوَرْتِّی چَیکَ اِیشْوَرَ آسْتے۔ 6
सर्व्वोपरिस्थः सर्व्वव्यापी सर्व्वेषां युष्माकं मध्यवर्त्ती चैक ईश्वर आस्ते।
کِنْتُ کھْرِیشْٹَسْیَ دانَپَرِمانانُسارادْ اَسْماکَمْ ایکَیکَسْمَے وِشیشو وَرودایِ۔ 7
किन्तु ख्रीष्टस्य दानपरिमाणानुसाराद् अस्माकम् एकैकस्मै विशेषो वरो. अदायि।
یَتھا لِکھِتَمْ آسْتے، "اُورْدّھوَمْ آرُہْیَ جیترِنْ سَ وِجِتْیَ بَنْدِنوکَروتْ۔ تَتَح سَ مَنُجیبھْیوپِ سْوِییانْ وْیَشْرانَیَدْ وَرانْ۔۔ " 8
यथा लिखितम् आस्ते, "ऊर्द्ध्वम् आरुह्य जेतृन् स विजित्य बन्दिनो. अकरोत्। ततः स मनुजेभ्यो. अपि स्वीयान् व्यश्राणयद् वरान्॥"
اُورْدّھوَمْ آرُہْییتِواکْیَسْیایَمَرْتھَح سَ پُورْوَّں پرِتھِوِیرُوپَں سَرْوّادھَحسْتھِتَں سْتھانَمْ اَوَتِیرْنَوانْ؛ 9
ऊर्द्ध्वम् आरुह्येतिवाक्यस्यायमर्थः स पूर्व्वं पृथिवीरूपं सर्व्वाधःस्थितं स्थानम् अवतीर्णवान्;
یَشْچاوَتِیرْنَوانْ سَ ایوَ سْوَرْگانامْ اُپَرْیُّپَرْیّارُوڈھَوانْ یَتَح سَرْوّانِ تینَ پُورَیِتَوْیانِ۔ 10
यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि।
سَ ایوَ چَ کاںشْچَنَ پْریرِتانْ اَپَرانْ بھَوِشْیَدْوادِنوپَرانْ سُسَںوادَپْرَچارَکانْ اَپَرانْ پالَکانْ اُپَدیشَکاںشْچَ نِیُکْتَوانْ۔ 11
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनो. अपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
یاوَدْ وَیَں سَرْوّے وِشْواسَسْییشْوَرَپُتْرَوِشَیَکَسْیَ تَتّوَجْنانَسْیَ چَیکْیَں سَمْپُورْنَں پُرُشَرْتھَنْچارْتھَتَح کھْرِیشْٹَسْیَ سَمْپُورْنَپَرِمانَسْیَ سَمَں پَرِمانَں نَ پْراپْنُمَسْتاوَتْ 12
यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज् नानस्य चैक्यं सम्पूर्णं पुरुषर्थ न्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्
سَ پَرِچَرْیّاکَرْمَّسادھَنایَ کھْرِیشْٹَسْیَ شَرِیرَسْیَ نِشْٹھایَے چَ پَوِتْرَلوکاناں سِدّھَتایاسْتادرِشَمْ اُپایَں نِشْچِتَوانْ۔ 13
स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।
اَتَایوَ مانُشاناں چاتُرِیتو بھْرَمَکَدھُورْتَّتایاشْچھَلاچَّ جاتینَ سَرْوّینَ شِکْشاوایُنا وَیَں یَدْ بالَکا اِوَ دولایَمانا نَ بھْرامْیامَ اِتْیَسْمابھِ رْیَتِتَوْیَں، 14
अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,
پْریمْنا سَتْیَتامْ آچَرَدْبھِح سَرْوَّوِشَیے کھْرِیشْٹَمْ اُدِّشْیَ وَرْدّھِتَوْیَنْچَ، یَتَح سَ مُورْدّھا، 15
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्य न्च, यतः स मूर्द्धा,
تَسْماچَّیکَیکَسْیانْگَسْیَ سْوَسْوَپَرِمانانُسارینَ ساہایَّکَرَنادْ اُپَکارَکَیح سَرْوَّیح سَنْدھِبھِح کرِتْسْنَسْیَ شَرِیرَسْیَ سَںیوگے سَمِّلَنے چَ جاتے پْریمْنا نِشْٹھاں لَبھَمانَں کرِتْسْنَں شَرِیرَں ورِدّھِں پْراپْنوتِ۔ 16
तस्माच्चैकैकस्या ण्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।
یُشْمانْ اَہَں پْرَبھُنیدَں بْرَوِیمْیادِشامِ چَ، اَنْیے بھِنَّجاتِییا اِوَ یُویَں پُونَ رْماچَرَتَ۔ 17
युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।
یَتَسْتے سْوَمَنومایامْ آچَرَنْتْیانْتَرِکاجْناناتْ مانَسِکَکاٹھِنْیاچَّ تِمِراورِتَبُدّھَیَ اِیشْوَرِییَجِیوَنَسْیَ بَگِیرْبھُوتاشْچَ بھَوَنْتِ، 18
यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज् नानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,
سْوانْ چَیتَنْیَشُونْیانْ کرِتْوا چَ لوبھینَ سَرْوَّوِدھاشَوچاچَرَنایَ لَمْپَٹَتایاں سْوانْ سَمَرْپِتَوَنْتَح۔ 19
स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः।
کِنْتُ یُویَں کھْرِیشْٹَں نَ تادرِشَں پَرِچِتَوَنْتَح، 20
किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः,
یَتو یُویَں تَں شْرُتَوَنْتو یا سَتْیا شِکْشا یِیشُتو لَبھْیا تَدَنُساراتْ تَدِییوپَدیشَں پْراپْتَوَنْتَشْچیتِ مَنْیے۔ 21
यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।
تَسْماتْ پُورْوَّکالِکاچارَکارِی یَح پُراتَنَپُرُشو مایابھِلاشَے رْنَشْیَتِ تَں تْیَکْتْوا یُشْمابھِ رْمانَسِکَبھاوو نُوتَنِیکَرْتَّوْیَح، 22
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,
یو نَوَپُرُشَ اِیشْوَرانُرُوپینَ پُنْیینَ سَتْیَتاسَہِتینَ 23
यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन
دھارْمِّکَتْوینَ چَ سرِشْٹَح سَ ایوَ پَرِدھاتَوْیَشْچَ۔ 24
धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।
اَتو یُویَں سَرْوّے مِتھْیاکَتھَنَں پَرِتْیَجْیَ سَمِیپَواسِبھِح سَہَ سَتْیالاپَں کُرُتَ یَتو وَیَں پَرَسْپَرَمْ اَنْگَپْرَتْیَنْگا بھَوامَح۔ 25
अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अ ण्गप्रत्य ण्गा भवामः।
اَپَرَں کْرودھے جاتے پاپَں ما کُرُدھْوَمْ، اَشانْتے یُشْماکَں روشیسُورْیّوسْتَں نَ گَچّھَتُ۔ 26
अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्यो. अस्तं न गच्छतु।
اَپَرَں شَیَتانے سْتھانَں ما دَتَّ۔ 27
अपरं शयताने स्थानं मा दत्त।
چورَح پُنَشْچَیرْیَّں نَ کَروتُ کِنْتُ دِینایَ دانے سامَرْتھْیَں یَجّایَتے تَدَرْتھَں سْوَکَرابھْیاں سَدْورِتّیا پَرِشْرَمَں کَروتُ۔ 28
चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।
اَپَرَں یُشْماکَں وَدَنیبھْیَح کوپِ کَدالاپو نَ نِرْگَچّھَتُ، کِنْتُ یینَ شْروتُرُپَکارو جایَتے تادرِشَح پْرَیوجَنِییَنِشْٹھایَے پھَلَدایَکَ آلاپو یُشْماکَں بھَوَتُ۔ 29
अपरं युष्माकं वदनेभ्यः को. अपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
اَپَرَنْچَ یُویَں مُکْتِدِنَپَرْیَّنْتَمْ اِیشْوَرَسْیَ یینَ پَوِتْریناتْمَنا مُدْرَیانْکِتا اَبھَوَتَ تَں شوکانْوِتَں ما کُرُتَ۔ 30
अपर न्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रया ण्किता अभवत तं शोकान्वितं मा कुरुत।
اَپَرَں کَٹُواکْیَں روشَح کوشَح کَلَہو نِنْدا سَرْوَّوِدھَدْویشَشْچَیتانِ یُشْماکَں مَدھْیادْ دُورِیبھَوَنْتُ۔ 31
अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।
یُویَں پَرَسْپَرَں ہِتَیشِنَح کومَلانْتَحکَرَناشْچَ بھَوَتَ۔ اَپَرَمْ اِیشْوَرَح کھْرِیشْٹینَ یَدْوَدْ یُشْماکَں دوشانْ کْشَمِتَوانْ تَدْوَدْ یُویَمَپِ پَرَسْپَرَں کْشَمَدھْوَں۔ 32
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।

< اِپھِشِنَح 4 >