< اِپھِشِنَح 4 >
اَتو بَنْدِرَہَں پْرَبھو رْنامْنا یُشْمانْ وِنَیے یُویَں ییناہْوانیناہُوتاسْتَدُپَیُکْتَرُوپینَ | 1 |
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण
سَرْوَّتھا نَمْرَتاں مرِدُتاں تِتِکْشاں پَرَسْپَرَں پْرَمْنا سَہِشْنُتانْچاچَرَتَ۔ | 2 |
सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुता न्चाचरत।
پْرَنَیَبَنْدھَنینَ چاتْمَنَ اےکْیَں رَکْشِتُں یَتَدھْوَں۔ | 3 |
प्रणयबन्धनेन चात्मन एक्यं रक्षितुं यतध्वं।
یُویَمْ ایکَشَرِیرا ایکاتْمانَشْچَ تَدْوَدْ آہْوانینَ یُویَمْ ایکَپْرَتْیاشاپْراپْتَیے سَماہُوتاح۔ | 4 |
यूयम् एकशरीरा एकात्मानश्च तद्वद् आह्वानेन यूयम् एकप्रत्याशाप्राप्तये समाहूताः।
یُشْماکَمْ ایکَح پْرَبھُریکو وِشْواسَ ایکَں مَجَّنَں، سَرْوّیشاں تاتَح | 5 |
युष्माकम् एकः प्रभुरेको विश्वास एकं मज्जनं, सर्व्वेषां तातः
سَرْوّوپَرِسْتھَح سَرْوَّوْیاپِی سَرْوّیشاں یُشْماکَں مَدھْیَوَرْتِّی چَیکَ اِیشْوَرَ آسْتے۔ | 6 |
सर्व्वोपरिस्थः सर्व्वव्यापी सर्व्वेषां युष्माकं मध्यवर्त्ती चैक ईश्वर आस्ते।
کِنْتُ کھْرِیشْٹَسْیَ دانَپَرِمانانُسارادْ اَسْماکَمْ ایکَیکَسْمَے وِشیشو وَرودایِ۔ | 7 |
किन्तु ख्रीष्टस्य दानपरिमाणानुसाराद् अस्माकम् एकैकस्मै विशेषो वरो. अदायि।
یَتھا لِکھِتَمْ آسْتے، "اُورْدّھوَمْ آرُہْیَ جیترِنْ سَ وِجِتْیَ بَنْدِنوکَروتْ۔ تَتَح سَ مَنُجیبھْیوپِ سْوِییانْ وْیَشْرانَیَدْ وَرانْ۔۔ " | 8 |
यथा लिखितम् आस्ते, "ऊर्द्ध्वम् आरुह्य जेतृन् स विजित्य बन्दिनो. अकरोत्। ततः स मनुजेभ्यो. अपि स्वीयान् व्यश्राणयद् वरान्॥"
اُورْدّھوَمْ آرُہْییتِواکْیَسْیایَمَرْتھَح سَ پُورْوَّں پرِتھِوِیرُوپَں سَرْوّادھَحسْتھِتَں سْتھانَمْ اَوَتِیرْنَوانْ؛ | 9 |
ऊर्द्ध्वम् आरुह्येतिवाक्यस्यायमर्थः स पूर्व्वं पृथिवीरूपं सर्व्वाधःस्थितं स्थानम् अवतीर्णवान्;
یَشْچاوَتِیرْنَوانْ سَ ایوَ سْوَرْگانامْ اُپَرْیُّپَرْیّارُوڈھَوانْ یَتَح سَرْوّانِ تینَ پُورَیِتَوْیانِ۔ | 10 |
यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि।
سَ ایوَ چَ کاںشْچَنَ پْریرِتانْ اَپَرانْ بھَوِشْیَدْوادِنوپَرانْ سُسَںوادَپْرَچارَکانْ اَپَرانْ پالَکانْ اُپَدیشَکاںشْچَ نِیُکْتَوانْ۔ | 11 |
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनो. अपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
یاوَدْ وَیَں سَرْوّے وِشْواسَسْییشْوَرَپُتْرَوِشَیَکَسْیَ تَتّوَجْنانَسْیَ چَیکْیَں سَمْپُورْنَں پُرُشَرْتھَنْچارْتھَتَح کھْرِیشْٹَسْیَ سَمْپُورْنَپَرِمانَسْیَ سَمَں پَرِمانَں نَ پْراپْنُمَسْتاوَتْ | 12 |
यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज् नानस्य चैक्यं सम्पूर्णं पुरुषर्थ न्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्
سَ پَرِچَرْیّاکَرْمَّسادھَنایَ کھْرِیشْٹَسْیَ شَرِیرَسْیَ نِشْٹھایَے چَ پَوِتْرَلوکاناں سِدّھَتایاسْتادرِشَمْ اُپایَں نِشْچِتَوانْ۔ | 13 |
स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।
اَتَایوَ مانُشاناں چاتُرِیتو بھْرَمَکَدھُورْتَّتایاشْچھَلاچَّ جاتینَ سَرْوّینَ شِکْشاوایُنا وَیَں یَدْ بالَکا اِوَ دولایَمانا نَ بھْرامْیامَ اِتْیَسْمابھِ رْیَتِتَوْیَں، | 14 |
अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,
پْریمْنا سَتْیَتامْ آچَرَدْبھِح سَرْوَّوِشَیے کھْرِیشْٹَمْ اُدِّشْیَ وَرْدّھِتَوْیَنْچَ، یَتَح سَ مُورْدّھا، | 15 |
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्य न्च, यतः स मूर्द्धा,
تَسْماچَّیکَیکَسْیانْگَسْیَ سْوَسْوَپَرِمانانُسارینَ ساہایَّکَرَنادْ اُپَکارَکَیح سَرْوَّیح سَنْدھِبھِح کرِتْسْنَسْیَ شَرِیرَسْیَ سَںیوگے سَمِّلَنے چَ جاتے پْریمْنا نِشْٹھاں لَبھَمانَں کرِتْسْنَں شَرِیرَں ورِدّھِں پْراپْنوتِ۔ | 16 |
तस्माच्चैकैकस्या ण्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।
یُشْمانْ اَہَں پْرَبھُنیدَں بْرَوِیمْیادِشامِ چَ، اَنْیے بھِنَّجاتِییا اِوَ یُویَں پُونَ رْماچَرَتَ۔ | 17 |
युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।
یَتَسْتے سْوَمَنومایامْ آچَرَنْتْیانْتَرِکاجْناناتْ مانَسِکَکاٹھِنْیاچَّ تِمِراورِتَبُدّھَیَ اِیشْوَرِییَجِیوَنَسْیَ بَگِیرْبھُوتاشْچَ بھَوَنْتِ، | 18 |
यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज् नानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,
سْوانْ چَیتَنْیَشُونْیانْ کرِتْوا چَ لوبھینَ سَرْوَّوِدھاشَوچاچَرَنایَ لَمْپَٹَتایاں سْوانْ سَمَرْپِتَوَنْتَح۔ | 19 |
स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः।
کِنْتُ یُویَں کھْرِیشْٹَں نَ تادرِشَں پَرِچِتَوَنْتَح، | 20 |
किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः,
یَتو یُویَں تَں شْرُتَوَنْتو یا سَتْیا شِکْشا یِیشُتو لَبھْیا تَدَنُساراتْ تَدِییوپَدیشَں پْراپْتَوَنْتَشْچیتِ مَنْیے۔ | 21 |
यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।
تَسْماتْ پُورْوَّکالِکاچارَکارِی یَح پُراتَنَپُرُشو مایابھِلاشَے رْنَشْیَتِ تَں تْیَکْتْوا یُشْمابھِ رْمانَسِکَبھاوو نُوتَنِیکَرْتَّوْیَح، | 22 |
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,
یو نَوَپُرُشَ اِیشْوَرانُرُوپینَ پُنْیینَ سَتْیَتاسَہِتینَ | 23 |
यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन
دھارْمِّکَتْوینَ چَ سرِشْٹَح سَ ایوَ پَرِدھاتَوْیَشْچَ۔ | 24 |
धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।
اَتو یُویَں سَرْوّے مِتھْیاکَتھَنَں پَرِتْیَجْیَ سَمِیپَواسِبھِح سَہَ سَتْیالاپَں کُرُتَ یَتو وَیَں پَرَسْپَرَمْ اَنْگَپْرَتْیَنْگا بھَوامَح۔ | 25 |
अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अ ण्गप्रत्य ण्गा भवामः।
اَپَرَں کْرودھے جاتے پاپَں ما کُرُدھْوَمْ، اَشانْتے یُشْماکَں روشیسُورْیّوسْتَں نَ گَچّھَتُ۔ | 26 |
अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्यो. अस्तं न गच्छतु।
اَپَرَں شَیَتانے سْتھانَں ما دَتَّ۔ | 27 |
अपरं शयताने स्थानं मा दत्त।
چورَح پُنَشْچَیرْیَّں نَ کَروتُ کِنْتُ دِینایَ دانے سامَرْتھْیَں یَجّایَتے تَدَرْتھَں سْوَکَرابھْیاں سَدْورِتّیا پَرِشْرَمَں کَروتُ۔ | 28 |
चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।
اَپَرَں یُشْماکَں وَدَنیبھْیَح کوپِ کَدالاپو نَ نِرْگَچّھَتُ، کِنْتُ یینَ شْروتُرُپَکارو جایَتے تادرِشَح پْرَیوجَنِییَنِشْٹھایَے پھَلَدایَکَ آلاپو یُشْماکَں بھَوَتُ۔ | 29 |
अपरं युष्माकं वदनेभ्यः को. अपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
اَپَرَنْچَ یُویَں مُکْتِدِنَپَرْیَّنْتَمْ اِیشْوَرَسْیَ یینَ پَوِتْریناتْمَنا مُدْرَیانْکِتا اَبھَوَتَ تَں شوکانْوِتَں ما کُرُتَ۔ | 30 |
अपर न्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रया ण्किता अभवत तं शोकान्वितं मा कुरुत।
اَپَرَں کَٹُواکْیَں روشَح کوشَح کَلَہو نِنْدا سَرْوَّوِدھَدْویشَشْچَیتانِ یُشْماکَں مَدھْیادْ دُورِیبھَوَنْتُ۔ | 31 |
अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।
یُویَں پَرَسْپَرَں ہِتَیشِنَح کومَلانْتَحکَرَناشْچَ بھَوَتَ۔ اَپَرَمْ اِیشْوَرَح کھْرِیشْٹینَ یَدْوَدْ یُشْماکَں دوشانْ کْشَمِتَوانْ تَدْوَدْ یُویَمَپِ پَرَسْپَرَں کْشَمَدھْوَں۔ | 32 |
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।