< پْریرِتاح 24 >
پَنْچَبھْیو دِنیبھْیَح پَرَں ہَنانِییَناما مَہایاجَکودھِپَتیح سَمَکْشَں پَولَسْیَ پْراتِکُولْیینَ نِویدَیِتُں تَرْتُلَّنامانَں کَنْچَنَ وَکْتارَں پْراچِینَجَناںشْچَ سَنْگِنَح کرِتْوا کَیسَرِیانَگَرَمْ آگَچّھَتْ۔ | 1 |
pañcabhyo dinebhyaḥ paraṁ hanānīyanāmā mahāyājako'dhipateḥ samakṣaṁ paulasya prātikūlyena nivedayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kṛtvā kaisariyānagaram āgacchat|
تَتَح پَولے سَمانِیتے سَتِ تَرْتُلَّسْتَسْیاپَوادَکَتھاں کَتھَیِتُمْ آرَبھَتَ ہے مَہامَہِمَپھِیلِکْشَ بھَوَتو وَیَمْ اَتِنِرْوِّگھْنَں کالَں یاپَیامو بھَوَتَح پَرِنامَدَرْشِتَیا ایتَدّیشِییاناں بَہُونِ مَنْگَلانِ گھَٹِتانِ، | 2 |
tataḥ paule samānīte sati tartullastasyāpavādakathāṁ kathayitum ārabhata he mahāmahimaphīlikṣa bhavato vayam atinirvvighnaṁ kālaṁ yāpayāmo bhavataḥ pariṇāmadarśitayā etaddeśīyānāṁ bahūni maṅgalāni ghaṭitāni,
اِتِ ہیتو رْوَیَمَتِکرِتَجْناح سَنْتَح سَرْوَّتْرَ سَرْوَّدا بھَوَتو گُنانْ گایَمَح۔ | 3 |
iti heto rvayamatikṛtajñāḥ santaḥ sarvvatra sarvvadā bhavato guṇān gāyamaḥ|
کِنْتُ بَہُبھِح کَتھابھِ رْبھَوَنْتَں یینَ نَ وِرَنْجَیامِ تَسْمادْ وِنَیے بھَوانْ بَنُکَمْپْیَ مَدَلْپَکَتھاں شرِنوتُ۔ | 4 |
kintu bahubhiḥ kathābhi rbhavantaṁ yena na virañjayāmi tasmād vinaye bhavān banukampya madalpakathāṁ śṛṇotu|
ایشَ مَہامارِیسْوَرُوپو ناسَرَتِییَمَتَگْراہِسَںگھاتَسْیَ مُکھْیو بھُوتْوا سَرْوَّدیشیشُ سَرْوّیشاں یِہُودِییاناں راجَدْروہاچَرَنَپْرَورِتِّں جَنَیَتِیتْیَسْمابھِ رْنِشْچِتَں۔ | 5 |
eṣa mahāmārīsvarūpo nāsaratīyamatagrāhisaṁghātasya mukhyo bhūtvā sarvvadeśeṣu sarvveṣāṁ yihūdīyānāṁ rājadrohācaraṇapravṛttiṁ janayatītyasmābhi rniścitaṁ|
سَ مَنْدِرَمَپِ اَشُچِ کَرْتُّں چیشْٹِتَوانْ؛ اِتِ کارَنادْ وَیَمْ اینَں دھرِتْوا سْوَوْیَوَسْتھانُسارینَ وِچارَیِتُں پْراوَرْتّامَہِ؛ | 6 |
sa mandiramapi aśuci karttuṁ ceṣṭitavān; iti kāraṇād vayam enaṁ dhṛtvā svavyavasthānusāreṇa vicārayituṁ prāvarttāmahi;
کِنْتُ لُشِیَح سَہَسْرَسیناپَتِراگَتْیَ بَلادْ اَسْماکَں کَریبھْیَ اینَں گرِہِیتْوا | 7 |
kintu luṣiyaḥ sahasrasenāpatirāgatya balād asmākaṁ karebhya enaṁ gṛhītvā
ایتَسْیاپَوادَکانْ بھَوَتَح سَمِیپَمْ آگَنْتُمْ آجْناپَیَتْ۔ وَیَں یَسْمِنْ تَمَپَوادامو بھَوَتا پَدَپَوادَکَتھایاں وِچارِتایاں سَتْیاں سَرْوَّں ورِتّانْتَں ویدِتُں شَکْشْیَتے۔ | 8 |
etasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmo bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vṛttāntaṁ vedituṁ śakṣyate|
تَتو یِہُودِییا اَپِ سْوِیکرِتْیَ کَتھِتَوَنْتَ ایشا کَتھا پْرَمانَمْ۔ | 9 |
tato yihūdīyā api svīkṛtya kathitavanta eṣā kathā pramāṇam|
اَدھِپَتَو کَتھاں کَتھَیِتُں پَولَں پْرَتِینْگِتَں کرِتَوَتِ سَ کَتھِتَوانْ بھَوانْ بَہُونْ وَتْسَرانْ یاوَدْ ایتَدّیشَسْیَ شاسَنَں کَروتِیتِ وِجْنایَ پْرَتْیُتَّرَں داتُمْ اَکْشوبھوبھَوَمْ۔ | 10 |
adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kṛtavati sa kathitavān bhavān bahūn vatsarān yāvad etaddeśasya śāsanaṁ karotīti vijñāya pratyuttaraṁ dātum akṣobho'bhavam|
اَدْیَ کیوَلَں دْوادَشَ دِنانِ یاتانِ، اَہَمْ آرادھَناں کَرْتُّں یِرُوشالَمَنَگَرَں گَتَوانْ ایشا کَتھا بھَوَتا جْناتُں شَکْیَتے؛ | 11 |
adya kevalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān eṣā kathā bhavatā jñātuṁ śakyate;
کِنْتْوِبھے ماں مَدھْییمَنْدِرَں کیناپِ سَہَ وِتَنْڈاں کُرْوَّنْتَں کُتْراپِ بھَجَنَبھَوَنے نَگَرے وا لوکانْ کُپْرَورِتِّں جَنَیَنْتُں نَ درِشْٹَوَنْتَح۔ | 12 |
kintvibhe māṁ madhyemandiraṁ kenāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavane nagare vā lokān kupravṛttiṁ janayantuṁ na dṛṣṭavantaḥ|
اِدانِیں یَسْمِنْ یَسْمِنْ مامْ اَپَوَدَنْتے تَسْیَ کِمَپِ پْرَمانَں داتُں نَ شَکْنُوَنْتِ۔ | 13 |
idānīṁ yasmin yasmin mām apavadante tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|
کِنْتُ بھَوِشْیَدْواکْیَگْرَنْتھے وْیَوَسْتھاگْرَنْتھے چَ یا یا کَتھا لِکھِتاسْتے تاسُ سَرْوّاسُ وِشْوَسْیَ یَنْمَتَمْ اِمے وِدھَرْمَّں جانَنْتِ تَنْمَتانُساریناہَں نِجَپِترِپُرُشانامْ اِیشْوَرَمْ آرادھَیامِیتْیَہَں بھَوَتَح سَمَکْشَمْ اَنْگِیکَرومِ۔ | 14 |
kintu bhaviṣyadvākyagranthe vyavasthāgranthe ca yā yā kathā likhitāste tāsu sarvvāsu viśvasya yanmatam ime vidharmmaṁ jānanti tanmatānusāreṇāhaṁ nijapitṛpuruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkaromi|
دھارْمِّکانامْ اَدھارْمِّکانانْچَ پْرَمِیتَلوکانامیووتّھانَں بھَوِشْیَتِیتِ کَتھامِمے سْوِیکُرْوَّنْتِ تَتھاہَمَپِ تَسْمِنْ اِیشْوَرے پْرَتْیاشاں کَرومِ؛ | 15 |
dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;
اِیشْوَرَسْیَ مانَوانانْچَ سَمِیپے یَتھا نِرْدوشو بھَوامِ تَدَرْتھَں سَتَتَں یَتْنَوانْ اَسْمِ۔ | 16 |
īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|
بَہُشُ وَتْسَریشُ گَتیشُ سْوَدیشِییَلوکاناں نِمِتَّں دانِییَدْرَوْیانِ نَیویدْیانِ چَ سَمادایَ پُنَراگَمَنَں کرِتَوانْ۔ | 17 |
bahuṣu vatsareṣu gateṣu svadeśīyalokānāṁ nimittaṁ dānīyadravyāṇi naivedyāni ca samādāya punarāgamanaṁ kṛtavān|
تَتوہَں شُچِ رْبھُوتْوا لوکاناں سَماگَمَں کَلَہَں وا نَ کارِتَوانْ تَتھاپْیاشِیادیشِییاح کِیَنْتو یِہُدِییَلوکا مَدھْییمَنْدِرَں ماں دھرِتَوَنْتَح۔ | 18 |
tatohaṁ śuci rbhūtvā lokānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādeśīyāḥ kiyanto yihudīyalokā madhyemandiraṁ māṁ dhṛtavantaḥ|
مَموپَرِ یَدِ کاچِدَپَوادَکَتھاسْتِ تَرْہِ بھَوَتَح سَمِیپَمْ اُپَسْتھایَ تیشامیوَ ساکْشْیَدانَمْ اُچِتَمْ۔ | 19 |
mamopari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya teṣāmeva sākṣyadānam ucitam|
نوچیتْ پُورْوّے مَہاسَبھاسْتھاناں لوکاناں سَنِّدھَو مَمَ دَنْڈایَمانَتْوَسَمَیے، اَہَمَدْیَ مرِتانامُتّھانے یُشْمابھِ رْوِچارِتوسْمِ، | 20 |
nocet pūrvve mahāsabhāsthānāṁ lokānāṁ sannidhau mama daṇḍāyamānatvasamaye, ahamadya mṛtānāmutthāne yuṣmābhi rvicāritosmi,
تیشاں مَدھْیے تِشْٹھَنَّہَں یامِماں کَتھامُچَّیح سْوَرینَ کَتھِتَوانْ تَدَنْیو مَمَ کوپِ دوشولَبھْیَتَ نَ ویتِ وَرَمْ ایتے سَمُپَسْتھِتَلوکا وَدَنْتُ۔ | 21 |
teṣāṁ madhye tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svareṇa kathitavān tadanyo mama kopi doṣo'labhyata na veti varam ete samupasthitalokā vadantu|
تَدا پھِیلِکْشَ ایتاں کَتھاں شْرُتْوا تَنْمَتَسْیَ وِشیشَورِتّانْتَں وِجْناتُں وِچارَں سْتھَگِتَں کرِتْوا کَتھِتَوانْ لُشِیے سَہَسْرَسیناپَتَو سَمایاتے سَتِ یُشْماکَں وِچارَمْ اَہَں نِشْپادَیِشْیامِ۔ | 22 |
tadā phīlikṣa etāṁ kathāṁ śrutvā tanmatasya viśeṣavṛttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kṛtvā kathitavān luṣiye sahasrasenāpatau samāyāte sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|
اَنَنْتَرَں بَنْدھَنَں وِنا پَولَں رَکْشِتُں تَسْیَ سیوَنایَ ساکْشاتْکَرَنایَ وا تَدِییاتْمِییَبَنْدھُجَنانْ نَ وارَیِتُنْچَ شَمَسیناپَتِمْ آدِشْٹَوانْ۔ | 23 |
anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sevanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasenāpatim ādiṣṭavān|
اَلْپَدِناتْ پَرَں پھِیلِکْشودھِپَتِ رْدْرُشِلّانامْنا یِہُودِییَیا سْوَبھارْیَّیا سَہاگَتْیَ پَولَماہُویَ تَسْیَ مُکھاتْ کھْرِیشْٹَدھَرْمَّسْیَ ورِتّانْتَمْ اَشْرَوشِیتْ۔ | 24 |
alpadināt paraṁ phīlikṣo'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vṛttāntam aśrauṣīt|
پَولینَ نْیایَسْیَ پَرِمِتَبھوگَسْیَ چَرَمَوِچارَسْیَ چَ کَتھایاں کَتھِتایاں سَتْیاں پھِیلِکْشَح کَمْپَمانَح سَنْ وْیاہَرَدْ اِدانِیں یاہِ، اَہَمْ اَوَکاشَں پْراپْیَ تْوامْ آہُوسْیامِ۔ | 25 |
paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|
مُکْتِپْرَپْتْیَرْتھَں پَولینَ مَہْیَں مُدْراداسْیَنْتے اِتِ پَتْیاشاں کرِتْوا سَ پُنَح پُنَسْتَماہُویَ تینَ ساکَں کَتھوپَکَتھَنَں کرِتَوانْ۔ | 26 |
muktipraptyarthaṁ paulena mahyaṁ mudrādāsyante iti patyāśāṁ kṛtvā sa punaḥ punastamāhūya tena sākaṁ kathopakathanaṁ kṛtavān|
کِنْتُ وَتْسَرَدْوَیاتْ پَرَں پَرْکِیَپھِیشْٹَ پھالِکْشَسْیَ پَدَں پْراپْتے سَتِ پھِیلِکْشو یِہُودِییانْ سَنْتُشْٹانْ چِکِیرْشَنْ پَولَں بَدّھَں سَںسْتھاپْیَ گَتَوانْ۔ | 27 |
kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|