< پْریرِتاح 24 >

پَنْچَبھْیو دِنیبھْیَح پَرَں ہَنانِییَناما مَہایاجَکودھِپَتیح سَمَکْشَں پَولَسْیَ پْراتِکُولْیینَ نِویدَیِتُں تَرْتُلَّنامانَں کَنْچَنَ وَکْتارَں پْراچِینَجَناںشْچَ سَنْگِنَح کرِتْوا کَیسَرِیانَگَرَمْ آگَچّھَتْ۔ 1
pañcabhyo dinebhyaḥ paraṁ hanānīyanāmā mahāyājako'dhipateḥ samakṣaṁ paulasya prātikūlyena nivedayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kṛtvā kaisariyānagaram āgacchat|
تَتَح پَولے سَمانِیتے سَتِ تَرْتُلَّسْتَسْیاپَوادَکَتھاں کَتھَیِتُمْ آرَبھَتَ ہے مَہامَہِمَپھِیلِکْشَ بھَوَتو وَیَمْ اَتِنِرْوِّگھْنَں کالَں یاپَیامو بھَوَتَح پَرِنامَدَرْشِتَیا ایتَدّیشِییاناں بَہُونِ مَنْگَلانِ گھَٹِتانِ، 2
tataḥ paule samānīte sati tartullastasyāpavādakathāṁ kathayitum ārabhata he mahāmahimaphīlikṣa bhavato vayam atinirvvighnaṁ kālaṁ yāpayāmo bhavataḥ pariṇāmadarśitayā etaddeśīyānāṁ bahūni maṅgalāni ghaṭitāni,
اِتِ ہیتو رْوَیَمَتِکرِتَجْناح سَنْتَح سَرْوَّتْرَ سَرْوَّدا بھَوَتو گُنانْ گایَمَح۔ 3
iti heto rvayamatikṛtajñāḥ santaḥ sarvvatra sarvvadā bhavato guṇān gāyamaḥ|
کِنْتُ بَہُبھِح کَتھابھِ رْبھَوَنْتَں یینَ نَ وِرَنْجَیامِ تَسْمادْ وِنَیے بھَوانْ بَنُکَمْپْیَ مَدَلْپَکَتھاں شرِنوتُ۔ 4
kintu bahubhiḥ kathābhi rbhavantaṁ yena na virañjayāmi tasmād vinaye bhavān banukampya madalpakathāṁ śṛṇotu|
ایشَ مَہامارِیسْوَرُوپو ناسَرَتِییَمَتَگْراہِسَںگھاتَسْیَ مُکھْیو بھُوتْوا سَرْوَّدیشیشُ سَرْوّیشاں یِہُودِییاناں راجَدْروہاچَرَنَپْرَورِتِّں جَنَیَتِیتْیَسْمابھِ رْنِشْچِتَں۔ 5
eṣa mahāmārīsvarūpo nāsaratīyamatagrāhisaṁghātasya mukhyo bhūtvā sarvvadeśeṣu sarvveṣāṁ yihūdīyānāṁ rājadrohācaraṇapravṛttiṁ janayatītyasmābhi rniścitaṁ|
سَ مَنْدِرَمَپِ اَشُچِ کَرْتُّں چیشْٹِتَوانْ؛ اِتِ کارَنادْ وَیَمْ اینَں دھرِتْوا سْوَوْیَوَسْتھانُسارینَ وِچارَیِتُں پْراوَرْتّامَہِ؛ 6
sa mandiramapi aśuci karttuṁ ceṣṭitavān; iti kāraṇād vayam enaṁ dhṛtvā svavyavasthānusāreṇa vicārayituṁ prāvarttāmahi;
کِنْتُ لُشِیَح سَہَسْرَسیناپَتِراگَتْیَ بَلادْ اَسْماکَں کَریبھْیَ اینَں گرِہِیتْوا 7
kintu luṣiyaḥ sahasrasenāpatirāgatya balād asmākaṁ karebhya enaṁ gṛhītvā
ایتَسْیاپَوادَکانْ بھَوَتَح سَمِیپَمْ آگَنْتُمْ آجْناپَیَتْ۔ وَیَں یَسْمِنْ تَمَپَوادامو بھَوَتا پَدَپَوادَکَتھایاں وِچارِتایاں سَتْیاں سَرْوَّں ورِتّانْتَں ویدِتُں شَکْشْیَتے۔ 8
etasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmo bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vṛttāntaṁ vedituṁ śakṣyate|
تَتو یِہُودِییا اَپِ سْوِیکرِتْیَ کَتھِتَوَنْتَ ایشا کَتھا پْرَمانَمْ۔ 9
tato yihūdīyā api svīkṛtya kathitavanta eṣā kathā pramāṇam|
اَدھِپَتَو کَتھاں کَتھَیِتُں پَولَں پْرَتِینْگِتَں کرِتَوَتِ سَ کَتھِتَوانْ بھَوانْ بَہُونْ وَتْسَرانْ یاوَدْ ایتَدّیشَسْیَ شاسَنَں کَروتِیتِ وِجْنایَ پْرَتْیُتَّرَں داتُمْ اَکْشوبھوبھَوَمْ۔ 10
adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kṛtavati sa kathitavān bhavān bahūn vatsarān yāvad etaddeśasya śāsanaṁ karotīti vijñāya pratyuttaraṁ dātum akṣobho'bhavam|
اَدْیَ کیوَلَں دْوادَشَ دِنانِ یاتانِ، اَہَمْ آرادھَناں کَرْتُّں یِرُوشالَمَنَگَرَں گَتَوانْ ایشا کَتھا بھَوَتا جْناتُں شَکْیَتے؛ 11
adya kevalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān eṣā kathā bhavatā jñātuṁ śakyate;
کِنْتْوِبھے ماں مَدھْییمَنْدِرَں کیناپِ سَہَ وِتَنْڈاں کُرْوَّنْتَں کُتْراپِ بھَجَنَبھَوَنے نَگَرے وا لوکانْ کُپْرَورِتِّں جَنَیَنْتُں نَ درِشْٹَوَنْتَح۔ 12
kintvibhe māṁ madhyemandiraṁ kenāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavane nagare vā lokān kupravṛttiṁ janayantuṁ na dṛṣṭavantaḥ|
اِدانِیں یَسْمِنْ یَسْمِنْ مامْ اَپَوَدَنْتے تَسْیَ کِمَپِ پْرَمانَں داتُں نَ شَکْنُوَنْتِ۔ 13
idānīṁ yasmin yasmin mām apavadante tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|
کِنْتُ بھَوِشْیَدْواکْیَگْرَنْتھے وْیَوَسْتھاگْرَنْتھے چَ یا یا کَتھا لِکھِتاسْتے تاسُ سَرْوّاسُ وِشْوَسْیَ یَنْمَتَمْ اِمے وِدھَرْمَّں جانَنْتِ تَنْمَتانُساریناہَں نِجَپِترِپُرُشانامْ اِیشْوَرَمْ آرادھَیامِیتْیَہَں بھَوَتَح سَمَکْشَمْ اَنْگِیکَرومِ۔ 14
kintu bhaviṣyadvākyagranthe vyavasthāgranthe ca yā yā kathā likhitāste tāsu sarvvāsu viśvasya yanmatam ime vidharmmaṁ jānanti tanmatānusāreṇāhaṁ nijapitṛpuruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkaromi|
دھارْمِّکانامْ اَدھارْمِّکانانْچَ پْرَمِیتَلوکانامیووتّھانَں بھَوِشْیَتِیتِ کَتھامِمے سْوِیکُرْوَّنْتِ تَتھاہَمَپِ تَسْمِنْ اِیشْوَرے پْرَتْیاشاں کَرومِ؛ 15
dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;
اِیشْوَرَسْیَ مانَوانانْچَ سَمِیپے یَتھا نِرْدوشو بھَوامِ تَدَرْتھَں سَتَتَں یَتْنَوانْ اَسْمِ۔ 16
īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|
بَہُشُ وَتْسَریشُ گَتیشُ سْوَدیشِییَلوکاناں نِمِتَّں دانِییَدْرَوْیانِ نَیویدْیانِ چَ سَمادایَ پُنَراگَمَنَں کرِتَوانْ۔ 17
bahuṣu vatsareṣu gateṣu svadeśīyalokānāṁ nimittaṁ dānīyadravyāṇi naivedyāni ca samādāya punarāgamanaṁ kṛtavān|
تَتوہَں شُچِ رْبھُوتْوا لوکاناں سَماگَمَں کَلَہَں وا نَ کارِتَوانْ تَتھاپْیاشِیادیشِییاح کِیَنْتو یِہُدِییَلوکا مَدھْییمَنْدِرَں ماں دھرِتَوَنْتَح۔ 18
tatohaṁ śuci rbhūtvā lokānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādeśīyāḥ kiyanto yihudīyalokā madhyemandiraṁ māṁ dhṛtavantaḥ|
مَموپَرِ یَدِ کاچِدَپَوادَکَتھاسْتِ تَرْہِ بھَوَتَح سَمِیپَمْ اُپَسْتھایَ تیشامیوَ ساکْشْیَدانَمْ اُچِتَمْ۔ 19
mamopari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya teṣāmeva sākṣyadānam ucitam|
نوچیتْ پُورْوّے مَہاسَبھاسْتھاناں لوکاناں سَنِّدھَو مَمَ دَنْڈایَمانَتْوَسَمَیے، اَہَمَدْیَ مرِتانامُتّھانے یُشْمابھِ رْوِچارِتوسْمِ، 20
nocet pūrvve mahāsabhāsthānāṁ lokānāṁ sannidhau mama daṇḍāyamānatvasamaye, ahamadya mṛtānāmutthāne yuṣmābhi rvicāritosmi,
تیشاں مَدھْیے تِشْٹھَنَّہَں یامِماں کَتھامُچَّیح سْوَرینَ کَتھِتَوانْ تَدَنْیو مَمَ کوپِ دوشولَبھْیَتَ نَ ویتِ وَرَمْ ایتے سَمُپَسْتھِتَلوکا وَدَنْتُ۔ 21
teṣāṁ madhye tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svareṇa kathitavān tadanyo mama kopi doṣo'labhyata na veti varam ete samupasthitalokā vadantu|
تَدا پھِیلِکْشَ ایتاں کَتھاں شْرُتْوا تَنْمَتَسْیَ وِشیشَورِتّانْتَں وِجْناتُں وِچارَں سْتھَگِتَں کرِتْوا کَتھِتَوانْ لُشِیے سَہَسْرَسیناپَتَو سَمایاتے سَتِ یُشْماکَں وِچارَمْ اَہَں نِشْپادَیِشْیامِ۔ 22
tadā phīlikṣa etāṁ kathāṁ śrutvā tanmatasya viśeṣavṛttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kṛtvā kathitavān luṣiye sahasrasenāpatau samāyāte sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|
اَنَنْتَرَں بَنْدھَنَں وِنا پَولَں رَکْشِتُں تَسْیَ سیوَنایَ ساکْشاتْکَرَنایَ وا تَدِییاتْمِییَبَنْدھُجَنانْ نَ وارَیِتُنْچَ شَمَسیناپَتِمْ آدِشْٹَوانْ۔ 23
anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sevanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasenāpatim ādiṣṭavān|
اَلْپَدِناتْ پَرَں پھِیلِکْشودھِپَتِ رْدْرُشِلّانامْنا یِہُودِییَیا سْوَبھارْیَّیا سَہاگَتْیَ پَولَماہُویَ تَسْیَ مُکھاتْ کھْرِیشْٹَدھَرْمَّسْیَ ورِتّانْتَمْ اَشْرَوشِیتْ۔ 24
alpadināt paraṁ phīlikṣo'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vṛttāntam aśrauṣīt|
پَولینَ نْیایَسْیَ پَرِمِتَبھوگَسْیَ چَرَمَوِچارَسْیَ چَ کَتھایاں کَتھِتایاں سَتْیاں پھِیلِکْشَح کَمْپَمانَح سَنْ وْیاہَرَدْ اِدانِیں یاہِ، اَہَمْ اَوَکاشَں پْراپْیَ تْوامْ آہُوسْیامِ۔ 25
paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|
مُکْتِپْرَپْتْیَرْتھَں پَولینَ مَہْیَں مُدْراداسْیَنْتے اِتِ پَتْیاشاں کرِتْوا سَ پُنَح پُنَسْتَماہُویَ تینَ ساکَں کَتھوپَکَتھَنَں کرِتَوانْ۔ 26
muktipraptyarthaṁ paulena mahyaṁ mudrādāsyante iti patyāśāṁ kṛtvā sa punaḥ punastamāhūya tena sākaṁ kathopakathanaṁ kṛtavān|
کِنْتُ وَتْسَرَدْوَیاتْ پَرَں پَرْکِیَپھِیشْٹَ پھالِکْشَسْیَ پَدَں پْراپْتے سَتِ پھِیلِکْشو یِہُودِییانْ سَنْتُشْٹانْ چِکِیرْشَنْ پَولَں بَدّھَں سَںسْتھاپْیَ گَتَوانْ۔ 27
kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|

< پْریرِتاح 24 >