< پْریرِتاح 15 >
یِہُودادیشاتْ کِیَنْتو جَنا آگَتْیَ بھْراترِگَنَمِتّھَں شِکْشِتَوَنْتو مُوساوْیَوَسْتھَیا یَدِ یُشْماکَں تْوَکْچھیدو نَ بھَوَتِ تَرْہِ یُویَں پَرِتْرانَں پْراپْتُں نَ شَکْشْیَتھَ۔ | 1 |
yihūdādeśāt kiyanto janā āgatya bhrātṛgaṇamitthaṁ śikṣitavanto mūsāvyavasthayā yadi yuṣmākaṁ tvakchedo na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
پَولَبَرْنَبَّو تَیح سَہَ بَہُونْ وِچارانْ وِواداںشْچَ کرِتَوَنْتَو، تَتو مَنْڈَلِییَنوکا ایتَسْیاح کَتھایاسْتَتّوَں جْناتُں یِرُوشالَمْنَگَرَسْتھانْ پْریرِتانْ پْراچِیناںشْچَ پْرَتِ پَولَبَرْنَبّاپْرَبھرِتِینْ کَتِپَیَجَنانْ پْریشَیِتُں نِشْچَیَں کرِتَوَنْتَح۔ | 2 |
paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|
تے مَنْڈَلْیا پْریرِتاح سَنْتَح پھَینِیکِیشومِرونْدیشابھْیاں گَتْوا بھِنَّدیشِییاناں مَنَحپَرِوَرْتَّنَسْیَ وارْتَّیا بھْراترِناں پَرَماہْلادَمْ اَجَنَیَنْ۔ | 3 |
te maṇḍalyā preritāḥ santaḥ phaiṇīkīśomirondeśābhyāṁ gatvā bhinnadeśīyānāṁ manaḥparivarttanasya vārttayā bhrātṛṇāṁ paramāhlādam ajanayan|
یِرُوشالَمْیُپَسْتھایَ پْریرِتَگَنینَ لوکَپْراچِینَگَنینَ سَماجینَ چَ سَمُپَگرِہِیتاح سَنْتَح سْوَیرِیشْوَرو یانِ کَرْمّانِ کرِتَوانْ تیشاں سَرْوَّورِتّانْتانْ تیشاں سَمَکْشَمْ اَکَتھَیَنْ۔ | 4 |
yirūśālamyupasthāya preritagaṇena lokaprācīnagaṇena samājena ca samupagṛhītāḥ santaḥ svairīśvaro yāni karmmāṇi kṛtavān teṣāṁ sarvvavṛttāntān teṣāṁ samakṣam akathayan|
کِنْتُ وِشْواسِنَح کِیَنْتَح پھِرُوشِمَتَگْراہِنو لوکا اُتّھایَ کَتھامیتاں کَتھِتَوَنْتو بھِنَّدیشِییاناں تْوَکْچھیدَں کَرْتُّں مُوساوْیَوَسْتھاں پالَیِتُنْچَ سَمادیشْٹَوْیَمْ۔ | 5 |
kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇo lokā utthāya kathāmetāṁ kathitavanto bhinnadeśīyānāṁ tvakchedaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādeṣṭavyam|
تَتَح پْریرِتا لوکَپْراچِیناشْچَ تَسْیَ وِویچَناں کَرْتُّں سَبھایاں سْتھِتَوَنْتَح۔ | 6 |
tataḥ preritā lokaprācīnāśca tasya vivecanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
بَہُوِچاریشُ جاتَشُ پِتَرَ اُتّھایَ کَتھِتَوانْ، ہے بھْراتَرو یَتھا بھِنَّدیشِییَلوکا مَمَ مُکھاتْ سُسَںوادَں شْرُتْوا وِشْوَسَنْتِ تَدَرْتھَں بَہُدِناتْ پُورْوَّمْ اِیشْوَروسْماکَں مَدھْیے ماں ورِتْوا نِیُکْتَوانْ۔ | 7 |
bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|
اَنْتَرْیّامِیشْوَرو یَتھاسْمَبھْیَں تَتھا بھِنَّدیشِیییبھْیَح پَوِتْرَماتْمانَں پْرَدایَ وِشْواسینَ تیشامْ اَنْتَحکَرَنانِ پَوِتْرانِ کرِتْوا | 8 |
antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā
تیشامْ اَسْماکَنْچَ مَدھْیے کِمَپِ وِشیشَں نَ سْتھاپَیِتْوا تانَدھِ سْوَیَں پْرَمانَں دَتَّوانْ اِتِ یُویَں جانِیتھَ۔ | 9 |
teṣām asmākañca madhye kimapi viśeṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
اَتَایواسْماکَں پُورْوَّپُرُشا وَیَنْچَ سْوَیَں یَدْیُگَسْیَ بھارَں سوڈھُں نَ شَکْتاح سَمْپْرَتِ تَں شِشْیَگَنَسْیَ سْکَنْدھیشُ نْیَسِتُں کُتَ اِیشْوَرَسْیَ پَرِیکْشاں کَرِشْیَتھَ؟ | 10 |
ataevāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ soḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandheṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
پْرَبھو رْیِیشُکھْرِیشْٹَسْیانُگْرَہینَ تے یَتھا وَیَمَپِ تَتھا پَرِتْرانَں پْراپْتُمْ آشاں کُرْمَّح۔ | 11 |
prabho ryīśukhrīṣṭasyānugraheṇa te yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
اَنَنْتَرَں بَرْنَبّاپَولابھْیامْ اِیشْوَرو بھِنَّدیشِییاناں مَدھْیے یَدْیَدْ آشْچَرْیَّمْ اَدْبھُتَنْچَ کَرْمَّ کرِتَوانْ تَدْورِتّانْتَں تَو سْوَمُکھابھْیامْ اَوَرْنَیَتاں سَبھاسْتھاح سَرْوّے نِیرَواح سَنْتَح شْرُتَوَنْتَح۔ | 12 |
anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|
تَیوح کَتھایاں سَماپْتایاں سَتْیاں یاکُوبْ کَتھَیِتُمْ آرَبْدھَوانْ | 13 |
tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
ہے بھْراتَرو مَمَ کَتھایامْ مَنو نِدھَتَّ۔ اِیشْوَرَح سْوَنامارْتھَں بھِنَّدیشِییَلوکانامْ مَدھْیادْ ایکَں لوکَسَںگھَں گْرَہِیتُں مَتِں کرِتْوا یینَ پْرَکارینَ پْرَتھَمَں تانْ پْرَتِ کرِپاوَلیکَنَں کرِتَوانْ تَں شِمونْ وَرْنِتَوانْ۔ | 14 |
he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|
بھَوِشْیَدْوادِبھِرُکْتانِ یانِ واکْیانِ تَیح سارْدّھَمْ ایتَسْیَیکْیَں بھَوَتِ یَتھا لِکھِتَماسْتے۔ | 15 |
bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham etasyaikyaṁ bhavati yathā likhitamāste|
سَرْوّیشاں کَرْمَّناں یَسْتُ سادھَکَح پَرَمیشْوَرَح۔ سَ ایویدَں وَدیدْواکْیَں شیشاح سَکَلَمانَواح۔ بھِنَّدیشِییَلوکاشْچَ یاوَنْتو مَمَ نامَتَح۔ بھَوَنْتِ ہِ سُوِکھْیاتاسْتے یَتھا پَرَمیشِتُح۔ | 16 |
sarvveṣāṁ karmmaṇāṁ yastu sādhakaḥ parameśvaraḥ| sa evedaṁ vadedvākyaṁ śeṣāḥ sakalamānavāḥ| bhinnadeśīyalokāśca yāvanto mama nāmataḥ| bhavanti hi suvikhyātāste yathā parameśituḥ|
تَتْوَں سَمْیَکْ سَمِیہَنْتے تَنِّمِتَّمَہَں کِلَ۔ پَراورِتْیَ سَماگَتْیَ دایُودَح پَتِتَں پُنَح۔ دُوشْیَمُتّھاپَیِشْیامِ تَدِییَں سَرْوَّوَسْتُ چَ۔ پَتِتَں پُنَرُتھاپْیَ سَجَّیِشْیامِ سَرْوَّتھا۔۔ | 17 |
tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
آ پْرَتھَمادْ اِیشْوَرَح سْوِییانِ سَرْوَّکَرْمّانِ جاناتِ۔ (aiōn ) | 18 |
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn )
اَتَایوَ مَمَ نِویدَنَمِدَں بھِنَّدیشِییَلوکاناں مَدھْیے یے جَنا اِیشْوَرَں پْرَتِ پَراوَرْتَّنْتَ تیشامُپَرِ اَنْیَں کَمَپِ بھارَں نَ نْیَسْیَ | 19 |
ataeva mama nivedanamidaṁ bhinnadeśīyalokānāṁ madhye ye janā īśvaraṁ prati parāvarttanta teṣāmupari anyaṁ kamapi bhāraṁ na nyasya
دیوَتاپْرَساداشُچِبھَکْشْیَں وْیَبھِچارَکَرْمَّ کَنْٹھَسَمْپِیڈَنَمارِتَپْرانِبھَکْشْیَں رَکْتَبھَکْشْیَنْچَ ایتانِ پَرِتْیَکْتُں لِکھامَح۔ | 20 |
devatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca etāni parityaktuṁ likhāmaḥ|
یَتَح پُورْوَّکالَتو مُوساوْیَوَسْتھاپْرَچارِنو لوکا نَگَرے نَگَرے سَنْتِ پْرَتِوِشْرامَوارَنْچَ بھَجَنَبھَوَنے تَسْیاح پاٹھو بھَوَتِ۔ | 21 |
yataḥ pūrvvakālato mūsāvyavasthāpracāriṇo lokā nagare nagare santi prativiśrāmavārañca bhajanabhavane tasyāḥ pāṭho bhavati|
تَتَح پَرَں پْریرِتَگَنو لوکَپْراچِینَگَنَح سَرْوّا مَنْڈَلِی چَ سْویشاں مَدھْیے بَرْشَبّا نامْنا وِکھْیاتو مَنونِیتَو کرِتْوا پَولَبَرْنَبّابھْیاں سارْدّھَمْ آنْتِیَکھِیانَگَرَں پْرَتِ پْریشَنَمْ اُچِتَں بُدّھوا تابھْیاں پَتْرَں پْرَیشَیَنْ۔ | 22 |
tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
تَسْمِنْ پَتْرے لِکھِتَمِںدَ، آنْتِیَکھِیا-سُرِیا-کِلِکِیادیشَسْتھَبھِنَّدیشِییَبھْراترِگَنایَ پْریرِتَگَنَسْیَ لوکَپْراچِینَگَنَسْیَ بھْراترِگَنَسْیَ چَ نَمَسْکارَح۔ | 23 |
tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|
وِشیشَتوسْماکَمْ آجْنامْ اَپْراپْیاپِ کِیَنْتو جَنا اَسْماکَں مَدھْیادْ گَتْوا تْوَکْچھیدو مُوساوْیَوَسْتھا چَ پالَیِتَوْیاوِتِ یُشْمانْ شِکْشَیِتْوا یُشْماکَں مَنَسامَسْتھَیرْیَّں کرِتْوا یُشْمانْ سَسَنْدیہانْ اَکُرْوَّنْ ایتاں کَتھاں وَیَمْ اَشرِنْمَ۔ | 24 |
viśeṣato'smākam ājñām aprāpyāpi kiyanto janā asmākaṁ madhyād gatvā tvakchedo mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kṛtvā yuṣmān sasandehān akurvvan etāṁ kathāṁ vayam aśṛnma|
تَتْکارَنادْ وَیَمْ ایکَمَنْتْرَناح سَنْتَح سَبھایاں سْتھِتْوا پْرَبھو رْیِیشُکھْرِیشْٹَسْیَ نامَنِمِتَّں مرِتْیُمُکھَگَتابھْیامَسْماکَں | 25 |
tatkāraṇād vayam ekamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabho ryīśukhrīṣṭasya nāmanimittaṁ mṛtyumukhagatābhyāmasmākaṁ
پْرِیَبَرْنَبّاپَولابھْیاں سارْدّھَں مَنونِیتَلوکاناں کیشانْچِدْ یُشْماکَں سَنِّدھَو پْریشَنَمْ اُچِتَں بُدّھَوَنْتَح۔ | 26 |
priyabarṇabbāpaulābhyāṁ sārddhaṁ manonītalokānāṁ keṣāñcid yuṣmākaṁ sannidhau preṣaṇam ucitaṁ buddhavantaḥ|
اَتو یِہُوداسِیلَو یُشْمانْ پْرَتِ پْریشِتَوَنْتَح، ایتَیو رْمُکھابھْیاں سَرْوّاں کَتھاں جْناسْیَتھَ۔ | 27 |
ato yihūdāsīlau yuṣmān prati preṣitavantaḥ, etayo rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
دیوَتاپْرَسادَبھَکْشْیَں رَکْتَبھَکْشْیَں گَلَپِیڈَنَمارِتَپْرانِبھَکْشْیَں وْیَبھِچارَکَرْمَّ چیمانِ سَرْوّانِ یُشْمابھِسْتْیاجْیانِ؛ ایتَتْپْرَیوجَنِییاجْناوْیَتِریکینَ یُشْماکَمْ اُپَرِ بھارَمَنْیَں نَ نْیَسِتُں پَوِتْرَسْیاتْمَنوسْماکَنْچَ اُچِتَجْنانَمْ اَبھَوَتْ۔ | 28 |
devatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cemāni sarvvāṇi yuṣmābhistyājyāni; etatprayojanīyājñāvyatirekena yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmano'smākañca ucitajñānam abhavat|
اَتَایوَ تیبھْیَح سَرْوّیبھْیَح سْویشُ رَکْشِتیشُ یُویَں بھَدْرَں کَرْمَّ کَرِشْیَتھَ۔ یُشْماکَں مَنْگَلَں بھُویاتْ۔ | 29 |
ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
تے وِسرِشْٹاح سَنْتَ آنْتِیَکھِیانَگَرَ اُپَسْتھایَ لوکَنِوَہَں سَںگرِہْیَ پَتْرَمْ اَدَدَنْ۔ | 30 |
te visṛṣṭāḥ santa āntiyakhiyānagara upasthāya lokanivahaṁ saṁgṛhya patram adadan|
تَتَسْتے تَتْپَتْرَں پَٹھِتْوا سانْتْوَناں پْراپْیَ سانَنْدا اَبھَوَنْ۔ | 31 |
tataste tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
یِہُوداسِیلَو چَ سْوَیَں پْرَچارَکَو بھُوتْوا بھْراترِگَنَں نانوپَدِشْیَ تانْ سُسْتھِرانْ اَکُرُتامْ۔ | 32 |
yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātṛgaṇaṁ nānopadiśya tān susthirān akurutām|
اِتّھَں تَو تَتْرَ تَیح ساکَں کَتِپَیَدِنانِ یاپَیِتْوا پَشْچاتْ پْریرِتاناں سَمِیپے پْرَتْیاگَمَنارْتھَں تیشاں سَنِّدھیح کَلْیانینَ وِسرِشْٹاوَبھَوَتاں۔ | 33 |
itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt preritānāṁ samīpe pratyāgamanārthaṁ teṣāṁ sannidheḥ kalyāṇena visṛṣṭāvabhavatāṁ|
کِنْتُ سِیلَسْتَتْرَ سْتھاتُں وانْچھِتَوانْ۔ | 34 |
kintu sīlastatra sthātuṁ vāñchitavān|
اَپَرَں پَولَبَرْنَبَّو بَہَوَح شِشْیاشْچَ لوکانْ اُپَدِشْیَ پْرَبھوح سُسَںوادَں پْرَچارَیَنْتَ آنْتِیَکھِیایاں کالَں یاپِتَوَنْتَح۔ | 35 |
aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lokān upadiśya prabhoḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
کَتِپَیَدِنیشُ گَتیشُ پَولو بَرْنَبّامْ اَوَدَتْ آگَچّھاواں ییشُ نَگَریشْوِیشْوَرَسْیَ سُسَںوادَں پْرَچارِتَوَنْتَو تانِ سَرْوَّنَگَرانِ پُنَرْگَتْوا بھْراتَرَح کِیدرِشاح سَنْتِیتِ دْرَشْٹُں تانْ ساکْشاتْ کُرْوَّح۔ | 36 |
katipayadineṣu gateṣu paulo barṇabbām avadat āgacchāvāṁ yeṣu nagareṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdṛśāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
تینَ مارْکَنامْنا وِکھْیاتَں یوہَنَں سَنْگِنَں کَرْتُّں بَرْنَبّا مَتِمَکَروتْ، | 37 |
tena mārkanāmnā vikhyātaṁ yohanaṁ saṅginaṁ karttuṁ barṇabbā matimakarot,
کِنْتُ سَ پُورْوَّں تابھْیاں سَہَ کارْیّارْتھَں نَ گَتْوا پامْپھُولِیادیشے تَو تْیَکْتَوانْ تَتْکارَناتْ پَولَسْتَں سَنْگِنَں کَرْتُّمْ اَنُچِتَں جْناتَوانْ۔ | 38 |
kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādeśe tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
اِتّھَں تَیورَتِشَیَوِرودھَسْیوپَسْتھِتَتْواتْ تَو پَرَسْپَرَں پرِتھَگَبھَوَتاں تَتو بَرْنَبّا مارْکَں گرِہِیتْوا پوتینَ کُپْروپَدْوِیپَں گَتَوانْ؛ | 39 |
itthaṁ tayoratiśayavirodhasyopasthitatvāt tau parasparaṁ pṛthagabhavatāṁ tato barṇabbā mārkaṁ gṛhītvā potena kupropadvīpaṁ gatavān;
کِنْتُ پَولَح سِیلَں مَنونِیتَں کرِتْوا بھْراترِبھِرِیشْوَرانُگْرَہے سَمَرْپِتَح سَنْ پْرَسْتھایَ | 40 |
kintu paulaḥ sīlaṁ manonītaṁ kṛtvā bhrātṛbhirīśvarānugrahe samarpitaḥ san prasthāya
سُرِیاکِلِکِیادیشابھْیاں مَنْڈَلِیح سْتھِرِیکُرْوَّنْ اَگَچّھَتْ۔ | 41 |
suriyākilikiyādeśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|