< ۲ تِیمَتھِیَح 1 >
کھْرِیشْٹینَ یِیشُنا یا جِیوَنَسْیَ پْرَتِجْنا تامَدھِیشْوَرَسْییچّھَیا یِیشوح کھْرِیشْٹَسْیَیکَح پْریرِتَح پَولوہَں سْوَکِییَں پْرِیَں دھَرْمَّپُتْرَں تِیمَتھِیَں پْرَتِ پَتْرَں لِکھامِ۔ | 1 |
ख्रीष्टेन यीशुना या जीवनस्य प्रतिज् ना तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलो. अहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि।
تاتَ اِیشْوَروسْماکَں پْرَبھُ رْیِیشُکھْرِیشْٹَشْچَ تْوَیِ پْرَسادَں دَیاں شانْتِنْچَ کْرِیاسْتاں۔ | 2 |
तात ईश्वरो. अस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि प्रसादं दयां शान्ति न्च क्रियास्तां।
اَہَمْ آ پُورْوَّپُرُشاتْ یَمْ اِیشْوَرَں پَوِتْرَمَنَسا سیوے تَں دھَنْیَں وَدَنَں کَتھَیامِ، اَہَمْ اَہوراتْرَں پْرارْتھَناسَمَیے تْواں نِرَنْتَرَں سْمَرامِ۔ | 3 |
अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।
یَشْچَ وِشْواسَح پْرَتھَمے لویِینامِکایاں تَوَ ماتامَہْیامْ اُنِیکِینامِکایاں ماتَرِ چاتِشْٹھَتْ تَوانْتَرےپِ تِشْٹھَتِیتِ مَنْیی | 4 |
यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरे. अपि तिष्ठतीति मन्ये
تَوَ تَں نِشْکَپَٹَں وِشْواسَں مَنَسِ کُرْوَّنْ تَواشْرُپاتَں سْمَرَنْ یَتھانَنْدینَ پْرَپھَلّو بھَوییَں تَدَرْتھَں تَوَ دَرْشَنَمْ آکانْکْشے۔ | 5 |
तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आका ण्क्षे।
اَتو ہیتو رْمَمَ ہَسْتارْپَنینَ لَبْدھو یَ اِیشْوَرَسْیَ وَرَسْتْوَیِ وِدْیَتے تَمْ اُجّوالَیِتُں تْواں سْمارَیامِ۔ | 6 |
अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि।
یَتَ اِیشْوَروسْمَبھْیَں بھَیَجَنَکَمْ آتْمانَمْ اَدَتّوا شَکْتِپْریمَسَتَرْکَتانامْ آکَرَمْ آتْمانَں دَتَّوانْ۔ | 7 |
यत ईश्वरो. अस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
اَتَایواسْماکَں پْرَبھُمَدھِ تَسْیَ وَنْدِداسَں مامَدھِ چَ پْرَمانَں داتُں نَ تْرَپَسْوَ کِنْتْوِیشْوَرِییَشَکْتْیا سُسَںوادَسْیَ کرِتے دُحکھَسْیَ سَہَبھاگِی بھَوَ۔ | 8 |
अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।
سوسْمانْ پَرِتْرانَپاتْرانِ کرِتَوانْ پَوِتْریناہْوانیناہُوتَواںشْچَ؛ اَسْمَتْکَرْمَّہیتُنیتِ نَہِ سْوِییَنِرُوپانَسْیَ پْرَسادَسْیَ چَ کرِتے تَتْ کرِتَوانْ۔ سَ پْرَسادَح سرِشْٹیح پُورْوَّکالے کھْرِیشْٹینَ یِیشُناسْمَبھْیَمْ اَدایِ، (aiōnios ) | 9 |
सो. अस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि, (aiōnios )
کِنْتْوَدھُناسْماکَں پَرِتْراتُ رْیِیشوح کھْرِیشْٹَسْیاگَمَنینَ پْراکاشَتَ۔ کھْرِیشْٹو مرِتْیُں پَراجِتَوانْ سُسَںوادینَ چَ جِیوَنَمْ اَمَرَتانْچَ پْرَکاشِتَوانْ۔ | 10 |
किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरता न्च प्रकाशितवान्।
تَسْیَ گھوشَیِتا دُوتَشْچانْیَجاتِییاناں شِکْشَکَشْچاہَں نِیُکْتوسْمِ۔ | 11 |
तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तो. अस्मि।
تَسْماتْ کارَناتْ مَمایَں کْلیشو بھَوَتِ تینَ مَمَ لَجّا نَ جایَتے یَتوہَں یَسْمِنْ وِشْوَسِتَوانْ تَمَوَگَتوسْمِ مَہادِنَں یاوَتْ مَموپَنِدھے رْگوپَنَسْیَ شَکْتِسْتَسْیَ وِدْیَتَ اِتِ نِشْچِتَں جانامِ۔ | 12 |
तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतो. अहं यस्मिन् विश्वसितवान् तमवगतो. अस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
ہِتَدایَکاناں واکْیانامْ آدَرْشَرُوپینَ مَتَّح شْرُتاح کھْرِیشْٹے یِیشَو وِشْواسَپْریمْنوح کَتھا دھارَیَ۔ | 13 |
हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।
اَپَرَمْ اَسْمَدَنْتَرْواسِنا پَوِتْریناتْمَنا تامُتَّمامْ اُپَنِدھِں گوپَیَ۔ | 14 |
अपरम् अस्मदन्तर्वासिना पवित्रेणात्मना तामुत्तमाम् उपनिधिं गोपय।
آشِیادیشِییاح سَرْوّے ماں تْیَکْتَوَنْتَ اِتِ تْوَں جاناسِ تیشاں مَدھْیے پھُوگِلّو ہَرْمَّگِنِشْچَ وِدْییتے۔ | 15 |
आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।
پْرَبھُرَنِیشِپھَرَسْیَ پَرِوارانْ پْرَتِ کرِپاں وِدَدھاتُ یَتَح سَ پُنَح پُنَ رْمامْ آپْیایِتَوانْ | 16 |
प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्
مَمَ شرِنْکھَلینَ نَ تْرَپِتْوا رومانَگَرے اُپَسْتھِتِسَمَیے یَتْنینَ ماں مرِگَیِتْوا مَمودّیشَں پْراپْتَوانْ۔ | 17 |
मम शृ ण्खलेन न त्रपित्वा रोमानगरे उपस्थितिसमये यत्नेन मां मृगयित्वा ममोद्देशं प्राप्तवान्।
اَتو وِچارَدِنے سَ یَتھا پْرَبھوح کرِپابھاجَنَں بھَویتْ تادرِشَں وَرَں پْرَبھُسْتَسْمَے دییاتْ۔ اِپھِشَنَگَرےپِ سَ کَتِ پْرَکارَے رْمامْ اُپَکرِتَوانْ تَتْ تْوَں سَمْیَگْ ویتْسِ۔ | 18 |
अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरे. अपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।