< ۲ تِیمَتھِیَح 1 >

کھْرِیشْٹینَ یِیشُنا یا جِیوَنَسْیَ پْرَتِجْنا تامَدھِیشْوَرَسْییچّھَیا یِیشوح کھْرِیشْٹَسْیَیکَح پْریرِتَح پَولوہَں سْوَکِییَں پْرِیَں دھَرْمَّپُتْرَں تِیمَتھِیَں پْرَتِ پَتْرَں لِکھامِ۔ 1
ख्रीष्टेन यीशुना या जीवनस्य प्रतिज् ना तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलो. अहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि।
تاتَ اِیشْوَروسْماکَں پْرَبھُ رْیِیشُکھْرِیشْٹَشْچَ تْوَیِ پْرَسادَں دَیاں شانْتِنْچَ کْرِیاسْتاں۔ 2
तात ईश्वरो. अस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि प्रसादं दयां शान्ति न्च क्रियास्तां।
اَہَمْ آ پُورْوَّپُرُشاتْ یَمْ اِیشْوَرَں پَوِتْرَمَنَسا سیوے تَں دھَنْیَں وَدَنَں کَتھَیامِ، اَہَمْ اَہوراتْرَں پْرارْتھَناسَمَیے تْواں نِرَنْتَرَں سْمَرامِ۔ 3
अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।
یَشْچَ وِشْواسَح پْرَتھَمے لویِینامِکایاں تَوَ ماتامَہْیامْ اُنِیکِینامِکایاں ماتَرِ چاتِشْٹھَتْ تَوانْتَرےپِ تِشْٹھَتِیتِ مَنْیی 4
यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरे. अपि तिष्ठतीति मन्ये
تَوَ تَں نِشْکَپَٹَں وِشْواسَں مَنَسِ کُرْوَّنْ تَواشْرُپاتَں سْمَرَنْ یَتھانَنْدینَ پْرَپھَلّو بھَوییَں تَدَرْتھَں تَوَ دَرْشَنَمْ آکانْکْشے۔ 5
तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आका ण्क्षे।
اَتو ہیتو رْمَمَ ہَسْتارْپَنینَ لَبْدھو یَ اِیشْوَرَسْیَ وَرَسْتْوَیِ وِدْیَتے تَمْ اُجّوالَیِتُں تْواں سْمارَیامِ۔ 6
अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि।
یَتَ اِیشْوَروسْمَبھْیَں بھَیَجَنَکَمْ آتْمانَمْ اَدَتّوا شَکْتِپْریمَسَتَرْکَتانامْ آکَرَمْ آتْمانَں دَتَّوانْ۔ 7
यत ईश्वरो. अस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
اَتَایواسْماکَں پْرَبھُمَدھِ تَسْیَ وَنْدِداسَں مامَدھِ چَ پْرَمانَں داتُں نَ تْرَپَسْوَ کِنْتْوِیشْوَرِییَشَکْتْیا سُسَںوادَسْیَ کرِتے دُحکھَسْیَ سَہَبھاگِی بھَوَ۔ 8
अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।
سوسْمانْ پَرِتْرانَپاتْرانِ کرِتَوانْ پَوِتْریناہْوانیناہُوتَواںشْچَ؛ اَسْمَتْکَرْمَّہیتُنیتِ نَہِ سْوِییَنِرُوپانَسْیَ پْرَسادَسْیَ چَ کرِتے تَتْ کرِتَوانْ۔ سَ پْرَسادَح سرِشْٹیح پُورْوَّکالے کھْرِیشْٹینَ یِیشُناسْمَبھْیَمْ اَدایِ، (aiōnios g166) 9
सो. अस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि, (aiōnios g166)
کِنْتْوَدھُناسْماکَں پَرِتْراتُ رْیِیشوح کھْرِیشْٹَسْیاگَمَنینَ پْراکاشَتَ۔ کھْرِیشْٹو مرِتْیُں پَراجِتَوانْ سُسَںوادینَ چَ جِیوَنَمْ اَمَرَتانْچَ پْرَکاشِتَوانْ۔ 10
किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरता न्च प्रकाशितवान्।
تَسْیَ گھوشَیِتا دُوتَشْچانْیَجاتِییاناں شِکْشَکَشْچاہَں نِیُکْتوسْمِ۔ 11
तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तो. अस्मि।
تَسْماتْ کارَناتْ مَمایَں کْلیشو بھَوَتِ تینَ مَمَ لَجّا نَ جایَتے یَتوہَں یَسْمِنْ وِشْوَسِتَوانْ تَمَوَگَتوسْمِ مَہادِنَں یاوَتْ مَموپَنِدھے رْگوپَنَسْیَ شَکْتِسْتَسْیَ وِدْیَتَ اِتِ نِشْچِتَں جانامِ۔ 12
तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतो. अहं यस्मिन् विश्वसितवान् तमवगतो. अस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
ہِتَدایَکاناں واکْیانامْ آدَرْشَرُوپینَ مَتَّح شْرُتاح کھْرِیشْٹے یِیشَو وِشْواسَپْریمْنوح کَتھا دھارَیَ۔ 13
हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।
اَپَرَمْ اَسْمَدَنْتَرْواسِنا پَوِتْریناتْمَنا تامُتَّمامْ اُپَنِدھِں گوپَیَ۔ 14
अपरम् अस्मदन्तर्वासिना पवित्रेणात्मना तामुत्तमाम् उपनिधिं गोपय।
آشِیادیشِییاح سَرْوّے ماں تْیَکْتَوَنْتَ اِتِ تْوَں جاناسِ تیشاں مَدھْیے پھُوگِلّو ہَرْمَّگِنِشْچَ وِدْییتے۔ 15
आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।
پْرَبھُرَنِیشِپھَرَسْیَ پَرِوارانْ پْرَتِ کرِپاں وِدَدھاتُ یَتَح سَ پُنَح پُنَ رْمامْ آپْیایِتَوانْ 16
प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्
مَمَ شرِنْکھَلینَ نَ تْرَپِتْوا رومانَگَرے اُپَسْتھِتِسَمَیے یَتْنینَ ماں مرِگَیِتْوا مَمودّیشَں پْراپْتَوانْ۔ 17
मम शृ ण्खलेन न त्रपित्वा रोमानगरे उपस्थितिसमये यत्नेन मां मृगयित्वा ममोद्देशं प्राप्तवान्।
اَتو وِچارَدِنے سَ یَتھا پْرَبھوح کرِپابھاجَنَں بھَویتْ تادرِشَں وَرَں پْرَبھُسْتَسْمَے دییاتْ۔ اِپھِشَنَگَرےپِ سَ کَتِ پْرَکارَے رْمامْ اُپَکرِتَوانْ تَتْ تْوَں سَمْیَگْ ویتْسِ۔ 18
अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरे. अपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।

< ۲ تِیمَتھِیَح 1 >