< ۲ یوہَنَح 1 >
ہے اَبھِرُچِتے کُرِیے، تْواں تَوَ پُتْراںشْچَ پْرَتِ پْراچِینوہَں پَتْرَں لِکھامِ۔ | 1 |
हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनो. अहं पत्रं लिखामि।
سَتْیَمَتادْ یُشْماسُ مَمَ پْریماسْتِ کیوَلَں مَمَ نَہِ کِنْتُ سَتْیَمَتَجْناناں سَرْوّیشامیوَ۔ یَتَح سَتْیَمَتَمْ اَسْماسُ تِشْٹھَتْیَنَنْتَکالَں یاوَچّاسْماسُ سْتھاسْیَتِ۔ (aiōn ) | 2 |
सत्यमताद् युष्मासु मम प्रेमास्ति केवलं मम नहि किन्तु सत्यमतज् नानां सर्व्वेषामेव। यतः सत्यमतम् अस्मासु तिष्ठत्यनन्तकालं यावच्चास्मासु स्थास्यति। (aiōn )
پِتُرِیشْوَراتْ تَتْپِتُح پُتْراتْ پْرَبھو رْیِیشُکھْرِیشْٹاچَّ پْراپْیو نُگْرَہَح کرِپا شانْتِشْچَ سَتْیَتاپْریمَبھْیاں سارْدّھَں یُشْمانْ اَدھِتِشْٹھَتُ۔ | 3 |
पितुरीश्वरात् तत्पितुः पुत्रात् प्रभो र्यीशुख्रीष्टाच्च प्राप्यो. अनुग्रहः कृपा शान्तिश्च सत्यताप्रेमभ्यां सार्द्धं युष्मान् अधितिष्ठतु।
وَیَں پِترِتو یامْ آجْناں پْراپْتَوَنْتَسْتَدَنُسارینَ تَوَ کیچِدْ آتْمَجاح سَتْیَمَتَمْ آچَرَنْتْییتَسْیَ پْرَمانَں پْراپْیاہَں بھرِشَمْ آنَنْدِتَوانْ۔ | 4 |
वयं पितृतो याम् आज् नां प्राप्तवन्तस्तदनुसारेण तव केचिद् आत्मजाः सत्यमतम् आचरन्त्येतस्य प्रमाणं प्राप्याहं भृशम् आनन्दितवान्।
سامْپْرَتَنْچَ ہے کُرِیے، نَوِیناں کانْچِدْ آجْناں نَ لِکھَنَّہَمْ آدِتو لَبْدھامْ آجْناں لِکھَنْ تْوامْ اِدَں وِنَیے یَدْ اَسْمابھِح پَرَسْپَرَں پْریمَ کَرْتَّوْیَں۔ | 5 |
साम्प्रत न्च हे कुरिये, नवीनां का न्चिद् आज् नां न लिखन्नहम् आदितो लब्धाम् आज् नां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।
اَپَرَں پْریمَیتینَ پْرَکاشَتے یَدْ وَیَں تَسْیاجْنا آچَریمَ۔ آدِتو یُشْمابھِ رْیا شْرُتا سییَمْ آجْنا سا چَ یُشْمابھِراچَرِتَوْیا۔ | 6 |
अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज् ना आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज् ना सा च युष्माभिराचरितव्या।
یَتو بَہَوَح پْرَوَنْچَکا جَگَتْ پْرَوِشْیَ یِیشُکھْرِیشْٹو نَراوَتارو بھُوتْواگَتَ ایتَتْ نانْگِیکُرْوَّنْتِ سَ ایوَ پْرَوَنْچَکَح کھْرِیشْٹارِشْچاسْتِ۔ | 7 |
यतो बहवः प्रव न्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् ना ण्गीकुर्व्वन्ति स एव प्रव न्चकः ख्रीष्टारिश्चास्ति।
اَسْماکَں شْرَمو یَتْ پَنْڈَشْرَمو نَ بھَویتْ کِنْتُ سَمْپُورْنَں ویتَنَمَسْمابھِ رْلَبھْییتَ تَدَرْتھَں سْوانَدھِ ساوَدھانا بھَوَتَح۔ | 8 |
अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।
یَح کَشْچِدْ وِپَتھَگامِی بھُوتْوا کھْرِیشْٹَسْیَ شِکْشایاں نَ تِشْٹھَتِ سَ اِیشْوَرَں نَ دھارَیَتِ کھْرِیشْٹَسْیَ شِجْنایاں یَسْتِشْٹھَتِ سَ پِتَرَں پُتْرَنْچَ دھارَیَتِ۔ | 9 |
यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज् नायां यस्तिष्ठति स पितरं पुत्र न्च धारयति।
یَح کَشْچِدْ یُشْمَتْسَنِّدھِماگَچّھَنْ شِکْشامیناں نانَیَتِ سَ یُشْمابھِح سْوَویشْمَنِ نَ گرِہْیَتاں تَوَ مَنْگَلَں بھُویادِتِ واگَپِ تَسْمَے نَ کَتھْیَتاں۔ | 10 |
यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव म ण्गलं भूयादिति वागपि तस्मै न कथ्यतां।
یَتَسْتَوَ مَنْگَلَں بھُویادِتِ واچَں یَح کَشْچِتْ تَسْمَے کَتھَیَتِ سَ تَسْیَ دُشْکَرْمَّنامْ اَںشِی بھَوَتِ۔ | 11 |
यतस्तव म ण्गलं भूयादिति वाचं यः कश्चित् तस्मै कथयति स तस्य दुष्कर्म्मणाम् अंशी भवति।
یُشْمانْ پْرَتِ مَیا بَہُونِ لیکھِتَوْیانِ کِنْتُ پَتْرَمَسِیبھْیاں تَتْ کَرْتُّں نیچّھامِ، یَتو سْماکَمْ آنَنْدو یَتھا سَمْپُورْنو بھَوِشْیَتِ تَتھا یُشْمَتْسَمِیپَمُپَسْتھایاہَں سَمُّکھِیبھُویَ یُشْمابھِح سَمْبھاشِشْیَ اِتِ پْرَتْیاشا مَماسْتے۔ | 12 |
युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो. अस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते।
تَوابھِرُچِتایا بھَگِنْیا بالَکاسْتْواں نَمَسْکارَں جْناپَیَنْتِ۔ آمینْ۔ | 13 |
तवाभिरुचिताया भगिन्या बालकास्त्वां नमस्कारं j नापयन्ति। Amen।