< ۲ کَرِنْتھِنَح 7 >
اَتَایوَ ہے پْرِیَتَماح، ایتادرِشِیح پْرَتِجْناح پْراپْتَیرَسْمابھِح شَرِیراتْمَنوح سَرْوَّمالِنْیَمْ اَپَمرِجْییشْوَرَسْیَ بھَکْتْیا پَوِتْراچارَح سادھْیَتاں۔ | 1 |
ataeva he priyatamāḥ, etādṛśīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanoḥ sarvvamālinyam apamṛjyeśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|
یُویَمْ اَسْمانْ گرِہْلِیتَ۔ اَسْمابھِح کَسْیاپْیَنْیایو نَ کرِتَح کوپِ نَ وَنْچِتَح۔ | 2 |
yūyam asmān gṛhlīta| asmābhiḥ kasyāpyanyāyo na kṛtaḥ ko'pi na vañcitaḥ|
یُشْمانْ دوشِنَح کَرْتَّمَہَں واکْیَمیتَدْ وَدامِیتِ نَہِ یُشْمابھِح سَہَ جِیوَنایَ مَرَنایَ وا وَیَں یُشْمانْ سْوانْتَحکَرَنَے رْدھارَیامَ اِتِ پُورْوَّں مَیوکْتَں۔ | 3 |
yuṣmān doṣiṇaḥ karttamahaṁ vākyametad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayoktaṁ|
یُشْمانْ پْرَتِ مَمَ مَہیتْساہو جایَتے یُشْمانْ اَدھْیَہَں بَہُ شْلاگھے چَ تینَ سَرْوَّکْلیشَسَمَیےہَں سانْتْوَنَیا پُورْنو ہَرْشینَ پْرَپھُلِّتَشْچَ بھَوامِ۔ | 4 |
yuṣmān prati mama mahetsāho jāyate yuṣmān adhyahaṁ bahu ślāghe ca tena sarvvakleśasamaye'haṁ sāntvanayā pūrṇo harṣeṇa praphullitaśca bhavāmi|
اَسْماسُ ماکِدَنِیادیشَمْ آگَتیشْوَسْماکَں شَرِیرَسْیَ کاچِدَپِ شانْتِ رْنابھَوَتْ کِنْتُ سَرْوَّتو بَہِ رْوِرودھینانْتَشْچَ بھِیتْیا وَیَمْ اَپِیڈْیامَہِ۔ | 5 |
asmāsu mākidaniyādeśam āgateṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvato bahi rvirodhenāntaśca bhītyā vayam apīḍyāmahi|
کِنْتُ نَمْراناں سانْتْوَیِتا یَ اِیشْوَرَح سَ تِیتَسْیاگَمَنیناسْمانْ اَسانْتْوَیَتْ۔ | 6 |
kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanenāsmān asāntvayat|
کیوَلَں تَسْیاگَمَنینَ تَنَّہِ کِنْتُ یُشْمَتّو جاتَیا تَسْیَ سانْتْوَنَیاپِ، یَتوسْماسُ یُشْماکَں ہارْدَّوِلاپاسَکْتَتْویشْوَسْماکَں سَمِیپے وَرْنِتیشُ مَمَ مَہانَنْدو جاتَح۔ | 7 |
kevalaṁ tasyāgamanena tannahi kintu yuṣmatto jātayā tasya sāntvanayāpi, yato'smāsu yuṣmākaṁ hārddavilāpāsaktatveṣvasmākaṁ samīpe varṇiteṣu mama mahānando jātaḥ|
اَہَں پَتْرینَ یُشْمانْ شوکَیُکْتانْ کرِتَوانْ اِتْیَسْمادْ اَنْوَتَپْیے کِنْتْوَدھُنا نانُتَپْیے۔ تینَ پَتْرینَ یُویَں کْشَنَماتْرَں شوکَیُکْتِیبھُوتا اِتِ مَیا درِشْیَتے۔ | 8 |
ahaṁ patreṇa yuṣmān śokayuktān kṛtavān ityasmād anvatapye kintvadhunā nānutapye| tena patreṇa yūyaṁ kṣaṇamātraṁ śokayuktībhūtā iti mayā dṛśyate|
اِتْیَسْمِنْ یُشْماکَں شوکیناہَں ہرِشْیامِ تَنَّہِ کِنْتُ مَنَحپَرِوَرْتَّنایَ یُشْماکَں شوکوبھَوَدْ اِتْیَنینَ ہرِشْیامِ یَتوسْمَتّو یُشْماکَں کاپِ ہانِ رْیَنَّ بھَویتْ تَدَرْتھَں یُشْماکَمْ اِیشْوَرِییَح شوکو جاتَح۔ | 9 |
ityasmin yuṣmākaṁ śokenāhaṁ hṛṣyāmi tannahi kintu manaḥparivarttanāya yuṣmākaṁ śoko'bhavad ityanena hṛṣyāmi yato'smatto yuṣmākaṁ kāpi hāni ryanna bhavet tadarthaṁ yuṣmākam īśvarīyaḥ śoko jātaḥ|
سَ اِیشْوَرِییَح شوکَح پَرِتْرانَجَنَکَں نِرَنُتاپَں مَنَحپَرِوَرْتَّنَں سادھَیَتِ کِنْتُ ساںسارِکَح شوکو مرِتْیُں سادھَیَتِ۔ | 10 |
sa īśvarīyaḥ śokaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śoko mṛtyuṁ sādhayati|
پَشْیَتَ تینیشْوَرِییینَ شوکینَ یُشْماکَں کِں نَ سادھِتَں؟ یَتْنو دوشَپْرَکْشالَنَمْ اَسَنْتُشْٹَتْوَں ہارْدَّمْ آسَکْتَتْوَں پھَلَدانَنْچَیتانِ سَرْوّانِ۔ تَسْمِنْ کَرْمَّنِ یُویَں نِرْمَّلا اِتِ پْرَمانَں سَرْوّینَ پْرَکارینَ یُشْمابھِ رْدَتَّں۔ | 11 |
paśyata teneśvarīyeṇa śokena yuṣmākaṁ kiṁ na sādhitaṁ? yatno doṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvveṇa prakāreṇa yuṣmābhi rdattaṁ|
ییناپَرادّھَں تَسْیَ کرِتے کِںوا یَسْیاپَرادّھَں تَسْیَ کرِتے مَیا پَتْرَمْ اَلیکھِ تَنَّہِ کِنْتُ یُشْمانَدھْیَسْماکَں یَتْنو یَدْ اِیشْوَرَسْیَ ساکْشادْ یُشْمَتْسَمِیپے پْرَکاشیتَ تَدَرْتھَمیوَ۔ | 12 |
yenāparāddhaṁ tasya kṛte kiṁvā yasyāparāddhaṁ tasya kṛte mayā patram alekhi tannahi kintu yuṣmānadhyasmākaṁ yatno yad īśvarasya sākṣād yuṣmatsamīpe prakāśeta tadarthameva|
اُکْتَکارَنادْ وَیَں سانْتْوَناں پْراپْتاح؛ تانْچَ سانْتْوَناں وِناوَرو مَہاہْلادَسْتِیتَسْیاہْلادادَسْمابھِ رْلَبْدھَح، یَتَسْتَسْیاتْما سَرْوَّے رْیُشْمابھِسْترِپْتَح۔ | 13 |
uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvaro mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistṛptaḥ|
پُورْوَّں تَسْیَ سَمِیپےہَں یُشْمابھِرْیَدْ اَشْلاگھے تینَ نالَجّے کِنْتُ وَیَں یَدْوَدْ یُشْمانْ پْرَتِ سَتْیَبھاوینَ سَکَلَمْ اَبھاشامَہِ تَدْوَتْ تِیتَسْیَ سَمِیپےسْماکَں شْلاگھَنَمَپِ سَتْیَں جاتَں۔ | 14 |
pūrvvaṁ tasya samīpe'haṁ yuṣmābhiryad aślāghe tena nālajje kintu vayaṁ yadvad yuṣmān prati satyabhāvena sakalam abhāṣāmahi tadvat tītasya samīpe'smākaṁ ślāghanamapi satyaṁ jātaṁ|
یُویَں کِیدرِکْ تَسْیاجْنا اَپالَیَتَ بھَیَکَمْپابھْیاں تَں گرِہِیتَوَنْتَشْچَیتَسْیَ سْمَرَنادْ یُشْماسُ تَسْیَ سْنیہو باہُلْیینَ وَرْتَّتے۔ | 15 |
yūyaṁ kīdṛk tasyājñā apālayata bhayakampābhyāṁ taṁ gṛhītavantaścaitasya smaraṇād yuṣmāsu tasya sneho bāhulyena varttate|
یُشْماسْوَہَں سَرْوَّماشَںسے، اِتْیَسْمِنْ مَماہْلادو جایَتے۔ | 16 |
yuṣmāsvahaṁ sarvvamāśaṁse, ityasmin mamāhlādo jāyate|