< ۲ کَرِنْتھِنَح 7 >

اَتَایوَ ہے پْرِیَتَماح، ایتادرِشِیح پْرَتِجْناح پْراپْتَیرَسْمابھِح شَرِیراتْمَنوح سَرْوَّمالِنْیَمْ اَپَمرِجْییشْوَرَسْیَ بھَکْتْیا پَوِتْراچارَح سادھْیَتاں۔ 1
ataeva he priyatamāḥ, etādṛśīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanoḥ sarvvamālinyam apamṛjyeśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|
یُویَمْ اَسْمانْ گرِہْلِیتَ۔ اَسْمابھِح کَسْیاپْیَنْیایو نَ کرِتَح کوپِ نَ وَنْچِتَح۔ 2
yūyam asmān gṛhlīta| asmābhiḥ kasyāpyanyāyo na kṛtaḥ ko'pi na vañcitaḥ|
یُشْمانْ دوشِنَح کَرْتَّمَہَں واکْیَمیتَدْ وَدامِیتِ نَہِ یُشْمابھِح سَہَ جِیوَنایَ مَرَنایَ وا وَیَں یُشْمانْ سْوانْتَحکَرَنَے رْدھارَیامَ اِتِ پُورْوَّں مَیوکْتَں۔ 3
yuṣmān doṣiṇaḥ karttamahaṁ vākyametad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayoktaṁ|
یُشْمانْ پْرَتِ مَمَ مَہیتْساہو جایَتے یُشْمانْ اَدھْیَہَں بَہُ شْلاگھے چَ تینَ سَرْوَّکْلیشَسَمَیےہَں سانْتْوَنَیا پُورْنو ہَرْشینَ پْرَپھُلِّتَشْچَ بھَوامِ۔ 4
yuṣmān prati mama mahetsāho jāyate yuṣmān adhyahaṁ bahu ślāghe ca tena sarvvakleśasamaye'haṁ sāntvanayā pūrṇo harṣeṇa praphullitaśca bhavāmi|
اَسْماسُ ماکِدَنِیادیشَمْ آگَتیشْوَسْماکَں شَرِیرَسْیَ کاچِدَپِ شانْتِ رْنابھَوَتْ کِنْتُ سَرْوَّتو بَہِ رْوِرودھینانْتَشْچَ بھِیتْیا وَیَمْ اَپِیڈْیامَہِ۔ 5
asmāsu mākidaniyādeśam āgateṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvato bahi rvirodhenāntaśca bhītyā vayam apīḍyāmahi|
کِنْتُ نَمْراناں سانْتْوَیِتا یَ اِیشْوَرَح سَ تِیتَسْیاگَمَنیناسْمانْ اَسانْتْوَیَتْ۔ 6
kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanenāsmān asāntvayat|
کیوَلَں تَسْیاگَمَنینَ تَنَّہِ کِنْتُ یُشْمَتّو جاتَیا تَسْیَ سانْتْوَنَیاپِ، یَتوسْماسُ یُشْماکَں ہارْدَّوِلاپاسَکْتَتْویشْوَسْماکَں سَمِیپے وَرْنِتیشُ مَمَ مَہانَنْدو جاتَح۔ 7
kevalaṁ tasyāgamanena tannahi kintu yuṣmatto jātayā tasya sāntvanayāpi, yato'smāsu yuṣmākaṁ hārddavilāpāsaktatveṣvasmākaṁ samīpe varṇiteṣu mama mahānando jātaḥ|
اَہَں پَتْرینَ یُشْمانْ شوکَیُکْتانْ کرِتَوانْ اِتْیَسْمادْ اَنْوَتَپْیے کِنْتْوَدھُنا نانُتَپْیے۔ تینَ پَتْرینَ یُویَں کْشَنَماتْرَں شوکَیُکْتِیبھُوتا اِتِ مَیا درِشْیَتے۔ 8
ahaṁ patreṇa yuṣmān śokayuktān kṛtavān ityasmād anvatapye kintvadhunā nānutapye| tena patreṇa yūyaṁ kṣaṇamātraṁ śokayuktībhūtā iti mayā dṛśyate|
اِتْیَسْمِنْ یُشْماکَں شوکیناہَں ہرِشْیامِ تَنَّہِ کِنْتُ مَنَحپَرِوَرْتَّنایَ یُشْماکَں شوکوبھَوَدْ اِتْیَنینَ ہرِشْیامِ یَتوسْمَتّو یُشْماکَں کاپِ ہانِ رْیَنَّ بھَویتْ تَدَرْتھَں یُشْماکَمْ اِیشْوَرِییَح شوکو جاتَح۔ 9
ityasmin yuṣmākaṁ śokenāhaṁ hṛṣyāmi tannahi kintu manaḥparivarttanāya yuṣmākaṁ śoko'bhavad ityanena hṛṣyāmi yato'smatto yuṣmākaṁ kāpi hāni ryanna bhavet tadarthaṁ yuṣmākam īśvarīyaḥ śoko jātaḥ|
سَ اِیشْوَرِییَح شوکَح پَرِتْرانَجَنَکَں نِرَنُتاپَں مَنَحپَرِوَرْتَّنَں سادھَیَتِ کِنْتُ ساںسارِکَح شوکو مرِتْیُں سادھَیَتِ۔ 10
sa īśvarīyaḥ śokaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śoko mṛtyuṁ sādhayati|
پَشْیَتَ تینیشْوَرِییینَ شوکینَ یُشْماکَں کِں نَ سادھِتَں؟ یَتْنو دوشَپْرَکْشالَنَمْ اَسَنْتُشْٹَتْوَں ہارْدَّمْ آسَکْتَتْوَں پھَلَدانَنْچَیتانِ سَرْوّانِ۔ تَسْمِنْ کَرْمَّنِ یُویَں نِرْمَّلا اِتِ پْرَمانَں سَرْوّینَ پْرَکارینَ یُشْمابھِ رْدَتَّں۔ 11
paśyata teneśvarīyeṇa śokena yuṣmākaṁ kiṁ na sādhitaṁ? yatno doṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvveṇa prakāreṇa yuṣmābhi rdattaṁ|
ییناپَرادّھَں تَسْیَ کرِتے کِںوا یَسْیاپَرادّھَں تَسْیَ کرِتے مَیا پَتْرَمْ اَلیکھِ تَنَّہِ کِنْتُ یُشْمانَدھْیَسْماکَں یَتْنو یَدْ اِیشْوَرَسْیَ ساکْشادْ یُشْمَتْسَمِیپے پْرَکاشیتَ تَدَرْتھَمیوَ۔ 12
yenāparāddhaṁ tasya kṛte kiṁvā yasyāparāddhaṁ tasya kṛte mayā patram alekhi tannahi kintu yuṣmānadhyasmākaṁ yatno yad īśvarasya sākṣād yuṣmatsamīpe prakāśeta tadarthameva|
اُکْتَکارَنادْ وَیَں سانْتْوَناں پْراپْتاح؛ تانْچَ سانْتْوَناں وِناوَرو مَہاہْلادَسْتِیتَسْیاہْلادادَسْمابھِ رْلَبْدھَح، یَتَسْتَسْیاتْما سَرْوَّے رْیُشْمابھِسْترِپْتَح۔ 13
uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvaro mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistṛptaḥ|
پُورْوَّں تَسْیَ سَمِیپےہَں یُشْمابھِرْیَدْ اَشْلاگھے تینَ نالَجّے کِنْتُ وَیَں یَدْوَدْ یُشْمانْ پْرَتِ سَتْیَبھاوینَ سَکَلَمْ اَبھاشامَہِ تَدْوَتْ تِیتَسْیَ سَمِیپےسْماکَں شْلاگھَنَمَپِ سَتْیَں جاتَں۔ 14
pūrvvaṁ tasya samīpe'haṁ yuṣmābhiryad aślāghe tena nālajje kintu vayaṁ yadvad yuṣmān prati satyabhāvena sakalam abhāṣāmahi tadvat tītasya samīpe'smākaṁ ślāghanamapi satyaṁ jātaṁ|
یُویَں کِیدرِکْ تَسْیاجْنا اَپالَیَتَ بھَیَکَمْپابھْیاں تَں گرِہِیتَوَنْتَشْچَیتَسْیَ سْمَرَنادْ یُشْماسُ تَسْیَ سْنیہو باہُلْیینَ وَرْتَّتے۔ 15
yūyaṁ kīdṛk tasyājñā apālayata bhayakampābhyāṁ taṁ gṛhītavantaścaitasya smaraṇād yuṣmāsu tasya sneho bāhulyena varttate|
یُشْماسْوَہَں سَرْوَّماشَںسے، اِتْیَسْمِنْ مَماہْلادو جایَتے۔ 16
yuṣmāsvahaṁ sarvvamāśaṁse, ityasmin mamāhlādo jāyate|

< ۲ کَرِنْتھِنَح 7 >