< པྲཀཱཤིཏཾ 21 >
1 ཨནནྟརཾ ནཝཱིནམ྄ ཨཱཀཱཤམཎྜལཾ ནཝཱིནཱ པྲྀཐིཝཱི ཙ མཡཱ དྲྀཥྚེ ཡཏཿ པྲཐམམ྄ ཨཱཀཱཤམཎྜལཾ པྲཐམཱ པྲྀཐིཝཱི ཙ ལོཔཾ གཏེ སམུདྲོ ྅པི ཏཏཿ པརཾ ན ཝིདྱཏེ།
anantaraM navInam AkAzamaNPalaM navInA pRthivI ca mayA dRSTE yataH prathamam AkAzamaNPalaM prathamA pRthivI ca lOpaM gatE samudrO 'pi tataH paraM na vidyatE|
2 ཨཔརཾ སྭརྒཱད྄ ཨཝརོཧནྟཱི པཝིཏྲཱ ནགརཱི, ཨརྠཏོ ནཝཱིནཱ ཡིརཱུཤཱལམཔུརཱི མཡཱ དྲྀཥྚཱ, སཱ ཝརཱཡ ཝིབྷཱུཥིཏཱ ཀནྱེཝ སུསཛྫིཏཱསཱིཏ྄།
aparaM svargAd avarOhantI pavitrA nagarI, arthatO navInA yirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyEva susajjitAsIt|
3 ཨནནྟརཾ སྭརྒཱད྄ ཨེཥ མཧཱརཝོ མཡཱ ཤྲུཏཿ པཤྱཱཡཾ མཱནཝཻཿ སཱརྡྡྷམ྄ ཨཱིཤྭརསྱཱཝཱསཿ, ས ཏཻཿ སཱརྡྡྷཾ ཝཏྶྱཏི ཏེ ཙ ཏསྱ པྲཛཱ བྷཝིཥྱནྟི, ཨཱིཤྭརཤྩ སྭཡཾ ཏེཥཱམ྄ ཨཱིཤྭརོ བྷཱུཏྭཱ ཏཻཿ སཱརྡྡྷཾ སྠཱསྱཏི།
anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati|
4 ཏེཥཱཾ ནེཏྲེབྷྱཤྩཱཤྲཱུཎི སཪྻྭཱཎཱིཤྭརེཎ པྲམཱརྐྵྱནྟེ མྲྀཏྱུརཔི པུན རྣ བྷཝིཥྱཏི ཤོཀཝིལཱཔཀླེཤཱ ཨཔི པུན རྣ བྷཝིཥྱནྟི, ཡཏཿ པྲཐམཱནི སཪྻྭཱཎི ཝྱཏཱིཏིནི།
tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|
5 ཨཔརཾ སིཾཧཱསནོཔཝིཥྚོ ཛནོ྅ཝདཏ྄ པཤྱཱཧཾ སཪྻྭཱཎི ནཱུཏནཱིཀརོམི། པུནརཝདཏ྄ ལིཁ ཡཏ ཨིམཱནི ཝཱཀྱཱནི སཏྱཱནི ཝིཤྭཱསྱཱནི ཙ སནྟི།
aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi|
6 པན རྨཱམ྄ ཨཝདཏ྄ སམཱཔྟཾ, ཨཧཾ ཀཿ ཀྵཤྩ, ཨཧམ྄ ཨཱདིརནྟཤྩ ཡཿ པིཔཱསཏི ཏསྨཱ ཨཧཾ ཛཱིཝནདཱཡིཔྲསྲཝཎསྱ ཏོཡཾ ཝིནཱམཱུལྱཾ དཱསྱཱམི།
pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi|
7 ཡོ ཛཡཏི ས སཪྻྭེཥཱམ྄ ཨདྷིཀཱརཱི བྷཝིཥྱཏི, ཨཧཉྩ ཏསྱེཤྭརོ བྷཝིཥྱཱམི ས ཙ མམ པུཏྲོ བྷཝིཥྱཏི།
yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|
8 ཀིནྟུ བྷཱིཏཱནཱམ྄ ཨཝིཤྭཱསིནཱཾ གྷྲྀཎྱཱནཱཾ ནརཧནྟྲྀཎཱཾ ཝེཤྱཱགཱམིནཱཾ མོཧཀཱནཱཾ དེཝཔཱུཛཀཱནཱཾ སཪྻྭེཥཱམ྄ ཨནྲྀཏཝཱདིནཱཉྩཱཾཤོ ཝཧྣིགནྡྷཀཛྭལིཏཧྲདེ བྷཝིཥྱཏི, ཨེཥ ཨེཝ དྭིཏཱིཡོ མྲྀཏྱུཿ། (Limnē Pyr )
kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH| (Limnē Pyr )
9 ཨནནྟརཾ ཤེཥསཔྟདཎྜཻཿ པརིཔཱུརྞཱཿ སཔྟ ཀཾསཱ ཡེཥཱཾ སཔྟདཱུཏཱནཱཾ ཀརེཥྭཱསན྄ ཏེཥཱམེཀ ཨཱགཏྱ མཱཾ སམྦྷཱཥྱཱཝདཏ྄, ཨཱགཙྪཱཧཾ ཏཱཾ ཀནྱཱམ྄ ཨརྠཏོ མེཥཤཱཝཀསྱ བྷཱཝིབྷཱཪྻྱཱཾ ཏྭཱཾ དརྴཡཱམི།
anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi|
10 ཏཏཿ ས ཨཱཏྨཱཝིཥྚཾ མཱམ྄ ཨཏྱུཙྩཾ མཧཱཔཪྻྭཏམེཾཀ ནཱིཏྭེཤྭརསྱ སནྣིདྷིཏཿ སྭརྒཱད྄ ཨཝརོཧནྟཱིཾ ཡིརཱུཤཱལམཱཁྱཱཾ པཝིཏྲཱཾ ནགརཱིཾ དརྴིཏཝཱན྄།
tataH sa AtmAviSTaM mAm atyuccaM mahAparvvatamEMka nItvEzvarasya sannidhitaH svargAd avarOhantIM yirUzAlamAkhyAM pavitrAM nagarIM darzitavAn|
11 སཱ ཨཱིཤྭརཱིཡཔྲཏཱཔཝིཤིཥྚཱ ཏསྱཱསྟེཛོ མཧཱརྒྷརཏྣཝད྄ ཨརྠཏཿ སཱུཪྻྱཀཱནྟམཎིཏེཛསྟུལྱཾ།
sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavad arthataH sUryyakAntamaNitEjastulyaM|
12 ཏསྱཱཿ པྲཱཙཱིརཾ བྲྀཧད྄ ཨུཙྩཉྩ ཏཏྲ དྭཱདཤ གོཔུརཱཎི སནྟི ཏདྒོཔུརོཔརི དྭཱདཤ སྭརྒདཱུཏཱ ཝིདྱནྟེ ཏཏྲ ཙ དྭཱདཤ ནཱམཱནྱརྠཏ ཨིསྲཱཡེལཱིཡཱནཱཾ དྭཱདཤཝཾཤཱནཱཾ ནཱམཱནི ལིཁིཏཱནི།
tasyAH prAcIraM bRhad uccanjca tatra dvAdaza gOpurANi santi tadgOpurOpari dvAdaza svargadUtA vidyantE tatra ca dvAdaza nAmAnyarthata isrAyElIyAnAM dvAdazavaMzAnAM nAmAni likhitAni|
13 པཱུཪྻྭདིཤི ཏྲཱིཎི གོཔུརཱཎི ཨུཏྟརདིཤི ཏྲཱིཎི གོཔུརཱཎི དཀྵིཎདིཥི ཏྲཱིཎི གོཔུརཱཎི པཤྩཱིམདིཤི ཙ ཏྲཱིཎི གོཔུརཱཎི སནྟི།
pUrvvadizi trINi gOpurANi uttaradizi trINi gOpurANi dakSiNadiSi trINi gOpurANi pazcImadizi ca trINi gOpurANi santi|
14 ནགཪྻྱཱཿ པྲཱཙཱིརསྱ དྭཱདཤ མཱུལཱནི སནྟི ཏཏྲ མེཥཱཤཱཝཱཀསྱ དྭཱདཤཔྲེརིཏཱནཱཾ དྭཱདཤ ནཱམཱནི ལིཁིཏཱནི།
nagaryyAH prAcIrasya dvAdaza mUlAni santi tatra mESAzAvAkasya dvAdazaprEritAnAM dvAdaza nAmAni likhitAni|
15 ཨནརཾ ནགཪྻྱཱསྟདཱིཡགོཔུརཱཎཱཾ ཏཏྤྲཱཙཱིརསྱ ཙ མཱཔནཱརྠཾ མཡཱ སམྦྷཱཥམཱཎསྱ དཱུཏསྱ ཀརེ སྭརྞམཡ ཨེཀཿ པརིམཱཎདཎྜ ཨཱསཱིཏ྄།
anaraM nagaryyAstadIyagOpurANAM tatprAcIrasya ca mApanArthaM mayA sambhASamANasya dUtasya karE svarNamaya EkaH parimANadaNPa AsIt|
16 ནགཪྻྱཱ ཨཱཀྲྀཏིཤྩཏུརསྲཱ ཏསྱཱ དཻརྒྷྱཔྲསྠེ སམེ། ཏཏཿ པརཾ ས ཏེག པརིམཱཎདཎྜེན ཏཱཾ ནགརཱིཾ པརིམིཏཝཱན྄ ཏསྱཱཿ པརིམཱཎཾ དྭཱདཤསཧསྲནལྭཱཿ། ཏསྱཱ དཻརྒྷྱཾ པྲསྠམ྄ ཨུཙྩཏྭཉྩ སམཱནཱནི།
nagaryyA AkRtizcaturasrA tasyA dairghyaprasthE samE| tataH paraM sa tEga parimANadaNPEna tAM nagarIM parimitavAn tasyAH parimANaM dvAdazasahasranalvAH| tasyA dairghyaM prastham uccatvanjca samAnAni|
17 ཨཔརཾ ས ཏསྱཱཿ པྲཱཙཱིརཾ པརིམིཏཝཱན྄ ཏསྱ མཱནཝཱསྱཱརྠཏོ དཱུཏསྱ པརིམཱཎཱནུསཱརཏསྟཏ྄ ཙཏུཤྩཏྭཱརིཾཤདདྷིཀཱཤཏཧསྟཔརིམིཏཾ །
aparaM sa tasyAH prAcIraM parimitavAn tasya mAnavAsyArthatO dUtasya parimANAnusAratastat catuzcatvAriMzadadhikAzatahastaparimitaM |
18 ཏསྱ པྲཱཙཱིརསྱ ནིརྨྨིཏིཿ སཱུཪྻྱཀཱནྟམཎིབྷི རྣགརཱི ཙ ནིརྨྨལཀཱཙཏུལྱེན ཤུདྡྷསུཝརྞེན ནིརྨྨིཏཱ།
tasya prAcIrasya nirmmitiH sUryyakAntamaNibhi rnagarI ca nirmmalakAcatulyEna zuddhasuvarNEna nirmmitA|
19 ནགཪྻྱཱཿ པྲཱཙཱིརསྱ མཱུལཱནི ཙ སཪྻྭཝིདྷམཧཱརྒྷམཎིབྷི རྦྷཱུཥིཏཱནི། ཏེཥཱཾ པྲཐམཾ བྷིཏྟིམཱུལཾ སཱུཪྻྱཀཱནྟསྱ, དྭིཏཱིཡཾ ནཱིལསྱ, ཏྲྀཏཱིཡཾ ཏཱམྲམཎེཿ, ཙཏུརྠཾ མརཀཏསྱ,
nagaryyAH prAcIrasya mUlAni ca sarvvavidhamahArghamaNibhi rbhUSitAni| tESAM prathamaM bhittimUlaM sUryyakAntasya, dvitIyaM nIlasya, tRtIyaM tAmramaNEH, caturthaM marakatasya,
20 པཉྩམཾ ཝཻདཱུཪྻྱསྱ, ཥཥྛཾ ཤོཎརཏྣསྱ, སཔྟམཾ ཙནྡྲཀཱནྟསྱ, ཨཥྚམཾ གོམེདསྱ, ནཝམཾ པདྨརཱགསྱ, དཤམཾ ལཤཱུནཱིཡསྱ, ཨེཀཱདཤཾ ཥེརོཛསྱ, དྭཱདཤཾ མརྚཱིཥྨཎེཤྩཱསྟི།
panjcamaM vaidUryyasya, SaSThaM zONaratnasya, saptamaM candrakAntasya, aSTamaM gOmEdasya, navamaM padmarAgasya, dazamaM lazUnIyasya, EkAdazaM SErOjasya, dvAdazaM marTISmaNEzcAsti|
21 དྭཱདཤགོཔུརཱཎི དྭཱདཤམུཀྟཱབྷི རྣིརྨྨིཏཱནི, ཨེཀཻཀཾ གོཔུརམ྄ ཨེཀཻཀཡཱ མུཀྟཡཱ ཀྲྀཏཾ ནགཪྻྱཱ མཧཱམཱརྒཤྩཱཙྪཀཱཙཝཏ྄ ནིརྨྨལསུཝརྞེན ནིརྨྨིཏཾ།
dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaM gOpuram EkaikayA muktayA kRtaM nagaryyA mahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM|
22 ཏསྱཱ ཨནྟར ཨེཀམཔི མནྡིརཾ མཡཱ ན དྲྀཥྚཾ སཏཿ སཪྻྭཤཀྟིམཱན྄ པྲབྷུཿ པརམེཤྭརོ མེཥཤཱཝཀཤྩ སྭཡཾ ཏསྱ མནྡིརཾ།
tasyA antara Ekamapi mandiraM mayA na dRSTaM sataH sarvvazaktimAn prabhuH paramEzvarO mESazAvakazca svayaM tasya mandiraM|
23 ཏསྱཻ ནགཪྻྱཻ དཱིཔྟིདཱནཱརྠཾ སཱུཪྻྱཱཙནྡྲམསོཿ པྲཡོཛནཾ ནཱསྟི ཡཏ ཨཱིཤྭརསྱ པྲཏཱཔསྟཱཾ དཱིཔཡཏི མེཥཤཱཝཀཤྩ ཏསྱཱ ཛྱོཏིརསྟི།
tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|
24 པརིཏྲཱཎཔྲཱཔྟལོཀནིཝཧཱཤྩ ཏསྱཱ ཨཱལོཀེ གམནཱགམནེ ཀུཪྻྭནྟི པྲྀཐིཝྱཱ རཱཛཱནཤྩ སྭཀཱིཡཾ པྲཏཱཔཾ གཽརཝཉྩ ཏནྨདྷྱམ྄ ཨཱནཡནྟི།
paritrANaprAptalOkanivahAzca tasyA AlOkE gamanAgamanE kurvvanti pRthivyA rAjAnazca svakIyaM pratApaM gauravanjca tanmadhyam Anayanti|
25 ཏསྱཱ དྭཱརཱཎི དིཝཱ ཀདཱཔི ན རོཏྶྱནྟེ ནིཤཱཔི ཏཏྲ ན བྷཝིཥྱཏི།
tasyA dvArANi divA kadApi na rOtsyantE nizApi tatra na bhaviSyati|
26 སཪྻྭཛཱཏཱིནཱཾ གཽརཝཔྲཏཱཔཽ ཏནྨདྷྱམ྄ ཨཱནེཥྱེཏེ།
sarvvajAtInAM gauravapratApau tanmadhyam AnESyEtE|
27 པརནྟྭཔཝིཏྲཾ གྷྲྀཎྱཀྲྀད྄ ཨནྲྀཏཀྲྀད྄ ཝཱ ཀིམཔི ཏནྨདྷྱཾ ན པྲཝེཀྵྱཏི མེཥཤཱཝཀསྱ ཛཱིཝནཔུསྟཀེ ཡེཥཱཾ ནཱམཱནི ལིཁིཏཱནི ཀེཝལཾ ཏ ཨེཝ པྲཝེཀྵྱནྟི།
parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|