< པྲཀཱཤིཏཾ 16 >
1 ཏཏཿ པརཾ མནྡིརཱཏ྄ ཏཱན྄ སཔྟདཱུཏཱན྄ སམྦྷཱཥམཱཎ ཨེཥ མཧཱརཝོ མཡཱཤྲཱཝི, ཡཱུཡཾ གཏྭཱ ཏེབྷྱཿ སཔྟཀཾསེབྷྱ ཨཱིཤྭརསྱ ཀྲོདྷཾ པྲྀཐིཝྱཱཾ སྲཱཝཡཏ།
tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata|
2 ཏཏཿ པྲཐམོ དཱུཏོ གཏྭཱ སྭཀཾསེ ཡདྱད྄ ཨཝིདྱཏ ཏཏ྄ པྲྀཐིཝྱཱམ྄ ཨསྲཱཝཡཏ྄ ཏསྨཱཏ྄ པཤོཿ ཀལངྐདྷཱརིཎཱཾ ཏཏྤྲཏིམཱཔཱུཛཀཱནཱཾ མཱནཝཱནཱཾ ཤརཱིརེཥུ ཝྱཐཱཛནཀཱ དུཥྚཝྲཎཱ ཨབྷཝན྄།
tataH prathamO dUtO gatvA svakaMsE yadyad avidyata tat pRthivyAm asrAvayat tasmAt pazOH kalagkadhAriNAM tatpratimApUjakAnAM mAnavAnAM zarIrESu vyathAjanakA duSTavraNA abhavan|
3 ཏཏཿ པརཾ དྭིཏཱིཡོ དཱུཏཿ སྭཀཾསེ ཡདྱད྄ ཨཝིདྱཏ ཏཏ྄ སམུདྲེ ྅སྲཱཝཡཏ྄ ཏེན ས ཀུཎཔསྠཤོཎིཏརཱུཔྱབྷཝཏ྄ སམུདྲེ སྠིཏཱཤྩ སཪྻྭེ པྲཱཎིནོ མྲྀཏྱུཾ གཏཱཿ།
tataH paraM dvitIyO dUtaH svakaMsE yadyad avidyata tat samudrE 'srAvayat tEna sa kuNapasthazONitarUpyabhavat samudrE sthitAzca sarvvE prANinO mRtyuM gatAH|
4 ཨཔརཾ ཏྲྀཏཱིཡོ དཱུཏཿ སྭཀཾསེ ཡདྱད྄ ཨཝིདྱཏ ཏཏ྄ སཪྻྭཾ ནདཱིཥུ ཛལཔྲསྲཝཎེཥུ ཙཱསྲཱཝཡཏ྄ ཏཏསྟཱནི རཀྟམཡཱནྱབྷཝན྄། ཨཔརཾ ཏོཡཱནཱམ྄ ཨདྷིཔསྱ དཱུཏསྱ ཝཱགིཡཾ མཡཱ ཤྲུཏཱ།
aparaM tRtIyO dUtaH svakaMsE yadyad avidyata tat sarvvaM nadISu jalaprasravaNESu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM tOyAnAm adhipasya dUtasya vAgiyaM mayA zrutA|
5 ཝརྟྟམཱནཤྩ བྷཱུཏཤྩ བྷཝིཥྱཾཤྩ པརམེཤྭརཿ། ཏྭམེཝ ནྱཱཡྻཀཱརཱི ཡད྄ ཨེཏཱདྲྀཀ྄ ཏྭཾ ཝྱཙཱརཡཿ།
varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH|
6 བྷཝིཥྱདྭཱདིསཱདྷཱུནཱཾ རཀྟཾ ཏཻརེཝ པཱཏིཏཾ། ཤོཎིཏཾ ཏྭནྟུ ཏེབྷྱོ ྅དཱསྟཏྤཱནཾ ཏེཥུ ཡུཛྱཏེ༎
bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||
7 ཨནནྟརཾ ཝེདཱིཏོ བྷཱཥམཱཎསྱ ཀསྱཙིད྄ ཨཡཾ རཝོ མཡཱ ཤྲུཏཿ, ཧེ པརཤྭར སཏྱཾ ཏཏ྄ ཧེ སཪྻྭཤཀྟིམན྄ པྲབྷོ། སཏྱཱ ནྱཱཡྻཱཤྩ སཪྻྭཱ ཧི ཝིཙཱརཱཛྙཱསྟྭདཱིཡཀཱཿ༎
anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayA zrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyA nyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH||
8 ཨནནྟརཾ ཙཏུརྠོ དཱུཏཿ སྭཀཾསེ ཡདྱད྄ ཨཝིདྱཏ ཏཏ྄ སཪྻྭཾ སཱུཪྻྱེ ྅སྲཱཝཡཏ྄ ཏསྨཻ ཙ ཝཧྣིནཱ མཱནཝཱན྄ དགྡྷུཾ སཱམརྠྱམ྄ ཨདཱཡི།
anantaraM caturthO dUtaH svakaMsE yadyad avidyata tat sarvvaM sUryyE 'srAvayat tasmai ca vahninA mAnavAn dagdhuM sAmarthyam adAyi|
9 ཏེན མནུཥྱཱ མཧཱཏཱཔེན ཏཱཔིཏཱསྟེཥཱཾ དཎྜཱནཱམ྄ ཨཱདྷིཔཏྱཝིཤིཥྚསྱེཤྭརསྱ ནཱམཱནིནྡན྄ ཏཏྤྲཤཾསཱརྠཉྩ མནཿཔརིཝརྟྟནཾ ནཱཀུཪྻྭན྄།
tEna manuSyA mahAtApEna tApitAstESAM daNPAnAm AdhipatyaviziSTasyEzvarasya nAmAnindan tatprazaMsArthanjca manaHparivarttanaM nAkurvvan|
10 ཏཏཿ པརཾ པཉྩམོ དཱུཏཿ སྭཀཾསེ ཡདྱད྄ ཨཝིདྱཏ ཏཏ྄ སཪྻྭཾ པཤོཿ སིཾཧཱསནེ ྅སྲཱཝཡཏ྄ ཏེན ཏསྱ རཱཥྚྲཾ ཏིམིརཱཙྪནྣམ྄ ཨབྷཝཏ྄ ལོཀཱཤྩ ཝེདནཱཀཱརཎཱཏ྄ སྭརསནཱ ཨདཾདཤྱཏ།
tataH paraM panjcamO dUtaH svakaMsE yadyad avidyata tat sarvvaM pazOH siMhAsanE 'srAvayat tEna tasya rASTraM timirAcchannam abhavat lOkAzca vEdanAkAraNAt svarasanA adaMdazyata|
11 སྭཀཱིཡཝྱཐཱཝྲཎཀཱརཎཱཙྩ སྭརྒསྠམ྄ ཨནིནྡན྄ སྭཀྲིཡཱབྷྱཤྩ མནཱཾསི ན པརཱཝརྟྟཡན྄།
svakIyavyathAvraNakAraNAcca svargastham anindan svakriyAbhyazca manAMsi na parAvarttayan|
12 ཏཏཿ པརཾ ཥཥྛོ དཱུཏཿ སྭཀཾསེ ཡདྱད྄ ཨཝིདྱཏ ཏཏ྄ སཪྻྭཾ ཕརཱཏཱཁྱོ མཧཱནདེ ྅སྲཱཝཡཏ྄ ཏེན སཱུཪྻྱོདཡདིཤ ཨཱགམིཥྱཏཱཾ རཱཛྙཱཾ མཱརྒསུགམཱརྠཾ ཏསྱ ཏོཡཱནི པཪྻྱཤུཥྱན྄།
tataH paraM SaSThO dUtaH svakaMsE yadyad avidyata tat sarvvaM pharAtAkhyO mahAnadE 'srAvayat tEna sUryyOdayadiza AgamiSyatAM rAjnjAM mArgasugamArthaM tasya tOyAni paryyazuSyan|
13 ཨནནྟརཾ ནཱགསྱ ཝདནཱཏ྄ པཤོ ཪྻདནཱཏ྄ མིཐྱཱབྷཝིཥྱདྭཱདིནཤྩ ཝདནཱཏ྄ ནིརྒཙྪནྟསྟྲཡོ ྅ཤུཙཡ ཨཱཏྨཱནོ མཡཱ དྲྀཥྚཱསྟེ མཎྜཱུཀཱཀཱརཱཿ།
anantaraM nAgasya vadanAt pazO rvadanAt mithyAbhaviSyadvAdinazca vadanAt nirgacchantastrayO 'zucaya AtmAnO mayA dRSTAstE maNPUkAkArAH|
14 ཏ ཨཱཤྩཪྻྱཀརྨྨཀཱརིཎོ བྷཱུཏཱནཱམ྄ ཨཱཏྨཱནཿ སནྟི སཪྻྭཤཀྟིམཏ ཨཱིཤྭརསྱ མཧཱདིནེ ཡེན ཡུདྡྷེན བྷཝིཏཝྱཾ ཏཏྐྲྀཏེ ཀྲྀཏྶྲཛགཏོ རཱཛྙཱཿ སཾགྲཧཱིཏུཾ ཏེཥཱཾ སནྣིདྷིཾ ནིརྒཙྪནྟི།
ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti|
15 ཨཔརམ྄ ཨིབྲིབྷཱཥཡཱ ཧརྨྨགིདྡོནཱམཀསྠནེ ཏེ སངྒྲྀཧཱིཏཱཿ།
aparam ibribhASayA harmmagiddOnAmakasthanE tE saggRhItAH|
16 པཤྱཱཧཾ ཙཻརཝད྄ ཨཱགཙྪཱམི ཡོ ཛནཿ པྲབུདྡྷསྟིཥྛཏི ཡཐཱ ཙ ནགྣཿ སན྄ ན པཪྻྱཊཏི ཏསྱ ལཛྫཱ ཙ ཡཐཱ དྲྀཤྱཱ ན བྷཝཏི ཏཐཱ སྭཝཱསཱཾསི རཀྵཏི ས དྷནྱཿ།
pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|
17 ཏཏཿ པརཾ སཔྟམོ དཱུཏཿ སྭཀཾསེ ཡདྱད྄ ཨཝིདྱཏ ཏཏ྄ སཪྻྭམ྄ ཨཱཀཱཤེ ྅སྲཱཝཡཏ྄ ཏེན སྭརྒཱིཡམནྡིརམདྷྱསྠསིཾཧཱསནཱཏ྄ མཧཱརཝོ ྅ཡཾ ནིརྒཏཿ སམཱཔྟིརབྷཝདིཏི།
tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|
18 ཏདནནྟརཾ ཏཌིཏོ རཝཱཿ སྟནིཏཱནི ཙཱབྷཝན྄, ཡསྨིན྄ ཀཱལེ ཙ པྲྀཐིཝྱཱཾ མནུཥྱཱཿ སྲྀཥྚཱསྟམ྄ ཨཱརབྷྱ ཡཱདྲྀངྨཧཱབྷཱུམིཀམྤཿ ཀདཱཔི ནཱབྷཝཏ྄ ཏཱདྲྀག྄ བྷཱུཀམྤོ ྅བྷཝཏ྄།
tadanantaraM taPitO ravAH stanitAni cAbhavan, yasmin kAlE ca pRthivyAM manuSyAH sRSTAstam Arabhya yAdRgmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampO 'bhavat|
19 ཏདཱནཱིཾ མཧཱནགརཱི ཏྲིཁཎྜཱ ཛཱཏཱ བྷིནྣཛཱཏཱིཡཱནཱཾ ནགརཱཎི ཙ ནྱཔཏན྄ མཧཱབཱབིལ྄ ཙེཤྭརེཎ སྭཀཱིཡཔྲཙཎྜཀོཔམདིརཱཔཱཏྲདཱནཱརྠཾ སཾསྨྲྀཏཱ།
tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cEzvarENa svakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA|
20 དྭཱིཔཱཤྩ པལཱཡིཏཱ གིརཡཤྩཱནྟཧིཏཱཿ།
dvIpAzca palAyitA girayazcAntahitAH|
21 གགནམཎྜལཱཙྩ མནུཥྱཱཎཱམ྄ ཨུཔཪྻྱེཀཻཀདྲོཎཔརིམིཏཤིལཱནཱཾ མཧཱཝྲྀཥྚིརབྷཝཏ྄ ཏཙྪིལཱཝྲྀཥྚེཿ ཀླེཤཱཏ྄ མནུཥྱཱ ཨཱིཤྭརམ྄ ཨནིནྡམ྄ ཡཏསྟཛྫཱཏཿ ཀླེཤོ ྅ཏཱིཝ མཧཱན྄།
gaganamaNPalAcca manuSyANAm uparyyEkaikadrONaparimitazilAnAM mahAvRSTirabhavat tacchilAvRSTEH klEzAt manuSyA Izvaram anindam yatastajjAtaH klEzO 'tIva mahAn|