< པྲཀཱཤིཏཾ 12 >
1 ཏཏཿ པརཾ སྭརྒེ མཧཱཙིཏྲཾ དྲྀཥྚཾ ཡོཥིདེཀཱསཱིཏ྄ སཱ པརིཧིཏསཱུཪྻྱཱ ཙནྡྲཤྩ ཏསྱཱཤྩརཎཡོརདྷོ དྭཱདཤཏཱརཱཎཱཾ ཀིརཱིཊཉྩ ཤིརསྱཱསཱིཏ྄།
tataH paraM svargE mahAcitraM dRSTaM yOSidEkAsIt sA parihitasUryyA candrazca tasyAzcaraNayOradhO dvAdazatArANAM kirITanjca zirasyAsIt|
2 སཱ གརྦྷཝཏཱི སཏཱི པྲསཝཝེདནཡཱ ཝྱཐིཏཱརྟྟརཱཝམ྄ ཨཀརོཏ྄།
sA garbhavatI satI prasavavEdanayA vyathitArttarAvam akarOt|
3 ཏཏཿ སྭརྒེ ྅པརམ྄ ཨེཀཾ ཙིཏྲཾ དྲྀཥྚཾ མཧཱནཱག ཨེཀ ཨུཔཱཏིཥྛཏ྄ ས ལོཧིཏཝརྞསྟསྱ སཔྟ ཤིརཱཾསི སཔྟ ཤྲྀངྒཱཎི ཤིརཿསུ ཙ སཔྟ ཀིརཱིཊཱནྱཱསན྄།
tataH svargE 'param EkaM citraM dRSTaM mahAnAga Eka upAtiSThat sa lOhitavarNastasya sapta zirAMsi sapta zRggANi ziraHsu ca sapta kirITAnyAsan|
4 ས སྭལཱངྒཱུལེན གགནསྠནཀྵཏྲཱཎཱཾ ཏྲྀཏཱིཡཱཾཤམ྄ ཨཝམྲྀཛྱ པྲྀཐིཝྱཱཾ ནྱཔཱཏཡཏ྄། ས ཨེཝ ནཱགོ ནཝཛཱཏཾ སནྟཱནཾ གྲསིཏུམ྄ ཨུདྱཏསྟསྱཱཿ པྲསཝིཥྱམཱཎཱཡཱ ཡོཥིཏོ ྅ནྟིཀེ ྅ཏིཥྛཏ྄།
sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat|
5 སཱ ཏུ པུཾསནྟཱནཾ པྲསཱུཏཱ ས ཨེཝ ལཽཧམཡརཱཛདཎྜེན སཪྻྭཛཱཏཱིཤྩཱརཡིཥྱཏི, ཀིཉྩ ཏསྱཱཿ སནྟཱན ཨཱིཤྭརསྱ སམཱིཔཾ ཏདཱིཡསིཾཧཱསནསྱ ཙ སནྣིདྷིམ྄ ཨུདྡྷྲྀཏཿ།
sA tu puMsantAnaM prasUtA sa Eva lauhamayarAjadaNPEna sarvvajAtIzcArayiSyati, kinjca tasyAH santAna Izvarasya samIpaM tadIyasiMhAsanasya ca sannidhim uddhRtaH|
6 སཱ ཙ ཡོཥིཏ྄ པྲཱནྟརཾ པལཱཡིཏཱ ཡཏསྟཏྲེཤྭརེཎ ནིརྨྨིཏ ཨཱཤྲམེ ཥཥྛྱདྷིཀཤཏདྭཡཱདྷིཀསཧསྲདིནཱནི ཏསྱཱཿ པཱལནེན བྷཝིཏཝྱཾ།
sA ca yOSit prAntaraM palAyitA yatastatrEzvarENa nirmmita AzramE SaSThyadhikazatadvayAdhikasahasradinAni tasyAH pAlanEna bhavitavyaM|
7 ཏཏཿ པརཾ སྭརྒེ སཾགྲཱམ ཨུཔཱཔིཥྛཏ྄ མཱིཁཱཡེལསྟསྱ དཱུཏཱཤྩ ཏེན ནཱགེན སཧཱཡུདྷྱན྄ ཏཐཱ ས ནཱགསྟསྱ དཱུཏཱཤྩ སཾགྲཱམམ྄ ཨཀུཪྻྭན྄, ཀིནྟུ པྲབྷཝིཏུཾ ནཱཤཀྣུཝན྄
tataH paraM svargE saMgrAma upApiSThat mIkhAyElastasya dUtAzca tEna nAgEna sahAyudhyan tathA sa nAgastasya dUtAzca saMgrAmam akurvvan, kintu prabhavituM nAzaknuvan
8 ཡཏཿ སྭརྒེ ཏེཥཱཾ སྠཱནཾ པུན རྣཱཝིདྱཏ།
yataH svargE tESAM sthAnaM puna rnAvidyata|
9 ཨཔརཾ ས མཧཱནཱགོ ྅རྠཏོ དིཡཱཝལཿ (ཨཔཝཱདཀཿ) ཤཡཏཱནཤྩ (ཝིཔཀྵཿ) ཨིཏི ནཱམྣཱ ཝིཁྱཱཏོ ཡཿ པུརཱཏནཿ སརྤཿ ཀྲྀཏྶྣཾ ནརལོཀཾ བྷྲཱམཡཏི ས པྲྀཐིཝྱཱཾ ནིཔཱཏིཏསྟེན སཱརྡྡྷཾ ཏསྱ དཱུཏཱ ཨཔི ཏཏྲ ནིཔཱཏིཏཱཿ།
aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|
10 ཏཏཿ པརཾ སྭརྒེ ཨུཙྩཻ རྦྷཱཥམཱཎོ རཝོ ྅ཡཾ མཡཱཤྲཱཝི, ཏྲཱཎཾ ཤཀྟིཤྩ རཱཛཏྭམདྷུནཻཝེཤྭརསྱ ནཿ། ཏཐཱ ཏེནཱབྷིཥིཀྟསྱ ཏྲཱཏུཿ པརཱཀྲམོ ྅བྷཝཏ྄ཾ༎ ཡཏོ ནིཔཱཏིཏོ ྅སྨཱཀཾ བྷྲཱཏྲྀཎཱཾ སོ ྅བྷིཡོཛཀཿ། ཡེནེཤྭརསྱ ནཿ སཱཀྵཱཏ྄ ཏེ ྅དཱུཥྱནྟ དིཝཱནིཤཾ༎
tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||
11 མེཥཝཏྶསྱ རཀྟེན སྭསཱཀྵྱཝཙནེན ཙ། ཏེ ཏུ ནིརྫིཏཝནྟསྟཾ ན ཙ སྣེཧམ྄ ཨཀུཪྻྭཏ། པྲཱཎོཥྭཔི སྭཀཱིཡེཥུ མརཎསྱཻཝ སངྐཊེ།
mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|
12 ཏསྨཱད྄ ཨཱནནྡཏུ སྭརྒོ ཧྲྀཥྱནྟཱཾ ཏནྣིཝཱམིནཿ། ཧཱ བྷཱུམིསཱགརཽ ཏཱཔོ ཡུཝཱམེཝཱཀྲམིཥྱཏི། ཡུཝཡོརཝཏཱིརྞོ ཡཏ྄ ཤཻཏཱནོ ྅ཏཱིཝ ཀཱཔནཿ། ཨལྤོ མེ སམཡོ ྅སྟྱེཏཙྩཱཔི ཏེནཱཝགམྱཏེ༎
tasmAd Anandatu svargO hRSyantAM tannivAminaH| hA bhUmisAgarau tApO yuvAmEvAkramiSyati| yuvayOravatIrNO yat zaitAnO 'tIva kApanaH| alpO mE samayO 'styEtaccApi tEnAvagamyatE||
13 ཨནནྟརཾ ས ནཱགཿ པྲྀཐིཝྱཱཾ སྭཾ ནིཀྵིཔྟཾ ཝིལོཀྱ ཏཱཾ པུཏྲཔྲསཱུཏཱཾ ཡོཥིཏམ྄ ཨུཔཱདྲཝཏ྄།
anantaraM sa nAgaH pRthivyAM svaM nikSiptaM vilOkya tAM putraprasUtAM yOSitam upAdravat|
14 ཏཏཿ སཱ ཡོཥིཏ྄ ཡཏ྄ སྭཀཱིཡཾ པྲཱནྟརསྠཱཤྲམཾ པྲཏྱུཏྤཏིཏུཾ ཤཀྣུཡཱཏ྄ ཏདརྠཾ མཧཱཀུརརསྱ པཀྵདྭཡཾ ཏསྭཻ དཏྟཾ, སཱ ཏུ ཏཏྲ ནཱགཏོ དཱུརེ ཀཱལཻཀཾ ཀཱལདྭཡཾ ཀཱལཱརྡྡྷཉྩ ཡཱཝཏ྄ པཱལྱཏེ།
tataH sA yOSit yat svakIyaM prAntarasthAzramaM pratyutpatituM zaknuyAt tadarthaM mahAkurarasya pakSadvayaM tasvai dattaM, sA tu tatra nAgatO dUrE kAlaikaM kAladvayaM kAlArddhanjca yAvat pAlyatE|
15 ཀིཉྩ ས ནཱགསྟཱཾ ཡོཥིཏཾ སྲོཏསཱ པླཱཝཡིཏུཾ སྭམུཁཱཏ྄ ནདཱིཝཏ྄ ཏོཡཱནི ཏསྱཱཿ པཤྩཱཏ྄ པྲཱཀྵིཔཏ྄།
kinjca sa nAgastAM yOSitaM srOtasA plAvayituM svamukhAt nadIvat tOyAni tasyAH pazcAt prAkSipat|
16 ཀིནྟུ མེདིནཱི ཡོཥིཏམ྄ ཨུཔཀུཪྻྭཏཱི ནིཛཝདནཾ ཝྱཱདཱཡ ནཱགམུཁཱད྄ ཨུདྒཱིརྞཱཾ ནདཱིམ྄ ཨཔིཝཏ྄།
kintu mEdinI yOSitam upakurvvatI nijavadanaM vyAdAya nAgamukhAd udgIrNAM nadIm apivat|
17 ཏཏོ ནཱགོ ཡོཥིཏེ ཀྲུདྡྷྭཱ ཏདྭཾཤསྱཱཝཤིཥྚལོཀཻརརྠཏོ ཡ ཨཱིཤྭརསྱཱཛྙཱཿ པཱལཡནྟི ཡཱིཤོཿ སཱཀྵྱཾ དྷཱརཡནྟི ཙ ཏཻཿ སཧ ཡོདྡྷུཾ ནིརྒཏཝཱན྄།
tatO nAgO yOSitE kruddhvA tadvaMzasyAvaziSTalOkairarthatO ya IzvarasyAjnjAH pAlayanti yIzOH sAkSyaM dhArayanti ca taiH saha yOddhuM nirgatavAn|