< ལཱུཀཿ 21 >

1 ཨཐ དྷནིལོཀཱ བྷཱཎྜཱགཱརེ དྷནཾ ནིཀྵིཔནྟི ས ཏདེཝ པཤྱཏི,
atha dhanilOkA bhANPAgArE dhanaM nikSipanti sa tadEva pazyati,
2 ཨེཏརྷི ཀཱཙིདྡཱིནཱ ཝིདྷཝཱ པཎདྭཡཾ ནིཀྵིཔཏི ཏད྄ དདརྴ།
Etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza|
3 ཏཏོ ཡཱིཤུརུཝཱཙ ཡུཥྨཱནཧཾ ཡཐཱརྠཾ ཝདཱམི, དརིདྲེཡཾ ཝིདྷཝཱ སཪྻྭེབྷྱོདྷིཀཾ ནྱཀྵེཔྶཱིཏ྄,
tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt,
4 ཡཏོནྱེ སྭཔྲཱཛྱདྷནེབྷྱ ཨཱིཤྭརཱཡ ཀིཉྩིཏ྄ ནྱཀྵེཔྶུཿ, ཀིནྟུ དརིདྲེཡཾ ཝིདྷཝཱ དིནཡཱཔནཱརྠཾ སྭསྱ ཡཏ྄ ཀིཉྩིཏ྄ སྠིཏཾ ཏཏ྄ སཪྻྭཾ ནྱཀྵེཔྶཱིཏ྄།
yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|
5 ཨཔརཉྩ ཨུཏྟམཔྲསྟརཻརུཏྶྲྀཥྚཝྱཻཤྩ མནྡིརཾ སུཤོབྷཏེཏརཱཾ ཀཻཤྩིདིཏྱུཀྟེ ས པྲཏྱུཝཱཙ
aparanjca uttamaprastarairutsRSTavyaizca mandiraM suzObhatEtarAM kaizcidityuktE sa pratyuvAca
6 ཡཱུཡཾ ཡདིདཾ ནིཙཡནཾ པཤྱཐ, ཨསྱ པཱཥཱཎཻཀོཔྱནྱཔཱཥཱཎོཔརི ན སྠཱསྱཏི, སཪྻྭེ བྷཱུསཱདྦྷཝིཥྱནྟི ཀཱལོཡམཱཡཱཏི།
yUyaM yadidaM nicayanaM pazyatha, asya pASANaikOpyanyapASANOpari na sthAsyati, sarvvE bhUsAdbhaviSyanti kAlOyamAyAti|
7 ཏདཱ ཏེ པཔྲཙྪུཿ, ཧེ གུརོ གྷཊནེདྲྀཤཱི ཀདཱ བྷཝིཥྱཏི? གྷཊནཱཡཱ ཨེཏསྱསཤྩིཧྣཾ ཝཱ ཀིཾ བྷཝིཥྱཏི?
tadA tE papracchuH, hE gurO ghaTanEdRzI kadA bhaviSyati? ghaTanAyA EtasyasazcihnaM vA kiM bhaviSyati?
8 ཏདཱ ས ཛགཱད, སཱཝདྷཱནཱ བྷཝཏ ཡཐཱ ཡུཥྨཱཀཾ བྷྲམཾ ཀོཔི ན ཛནཡཏི, ཁཱིཥྚོཧམིཏྱུཀྟྭཱ མམ ནཱམྲཱ བཧཝ ཨུཔསྠཱསྱནྟི ས ཀཱལཿ པྲཱཡེཎོཔསྠིཏཿ, ཏེཥཱཾ པཤྩཱནྨཱ གཙྪཏ།
tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|
9 ཡུདྡྷསྱོཔཔླཝསྱ ཙ ཝཱརྟྟཱཾ ཤྲུཏྭཱ མཱ ཤངྐདྷྭཾ, ཡཏཿ པྲཐམམ྄ ཨེཏཱ གྷཊནཱ ཨཝཤྱཾ བྷཝིཥྱནྟི ཀིནྟུ ནཱཔཱཏེ ཡུགཱནྟོ བྷཝིཥྱཏི།
yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati|
10 ཨཔརཉྩ ཀཐཡཱམཱས, ཏདཱ དེཤསྱ ཝིཔཀྵཏྭེན དེཤོ རཱཛྱསྱ ཝིཔཀྵཏྭེན རཱཛྱམ྄ ཨུཏྠཱསྱཏི,
aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati,
11 ནཱནཱསྠཱནེཥུ མཧཱབྷཱུཀམྤོ དུརྦྷིཀྵཾ མཱརཱི ཙ བྷཝིཥྱནྟི, ཏཐཱ ཝྱོམམཎྜལསྱ བྷཡངྐརདརྴནཱནྱཤྩཪྻྱལཀྵཎཱནི ཙ པྲཀཱཤཡིཥྱནྟེ།
nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|
12 ཀིནྟུ སཪྻྭཱསཱམེཏཱསཱཾ གྷཊནཱནཱཾ པཱུཪྻྭཾ ལོཀཱ ཡུཥྨཱན྄ དྷྲྀཏྭཱ ཏཱཌཡིཥྱནྟི, བྷཛནཱལཡེ ཀཱརཱཡཱཉྩ སམརྤཡིཥྱནྟི མམ ནཱམཀཱརཎཱད྄ ཡུཥྨཱན྄ བྷཱུཔཱནཱཾ ཤཱསཀཱནཱཉྩ སམྨུཁཾ ནེཥྱནྟི ཙ།
kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|
13 སཱཀྵྱཱརྠམ྄ ཨེཏཱནི ཡུཥྨཱན྄ པྲཏི གྷཊིཥྱནྟེ།
sAkSyArtham EtAni yuSmAn prati ghaTiSyantE|
14 ཏདཱ ཀིམུཏྟརཾ ཝཀྟཝྱམ྄ ཨེཏཏ྄ ན ཙིནྟཡིཥྱཱམ ཨིཏི མནཿསུ ནིཤྩིཏནུཏ།
tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta|
15 ཝིཔཀྵཱ ཡསྨཱཏ྄ ཀིམཔྱུཏྟརམ྄ ཨཱཔཏྟིཉྩ ཀརྟྟུཾ ན ཤཀྵྱནྟི ཏཱདྲྀཤཾ ཝཱཀྤཊུཏྭཾ ཛྙཱནཉྩ ཡུཥྨབྷྱཾ དཱསྱཱམི།
vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|
16 ཀིཉྩ ཡཱུཡཾ པིཏྲཱ མཱཏྲཱ བྷྲཱཏྲཱ བནྡྷུནཱ ཛྙཱཏྱཱ ཀུཊུམྦེན ཙ པརཀརེཥུ སམརྤཡིཥྱདྷྭེ; ཏཏསྟེ ཡུཥྨཱཀཾ ཀཉྩན ཀཉྩན གྷཱཏཡིཥྱནྟི།
kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|
17 མམ ནཱམྣཿ ཀཱརཎཱཏ྄ སཪྻྭཻ རྨནུཥྱཻ ཪྻཱུཡམ྄ ཨྲྀཏཱིཡིཥྱདྷྭེ།
mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhvE|
18 ཀིནྟུ ཡུཥྨཱཀཾ ཤིརཿཀེཤཻཀོཔི ན ཝིནཾཀྵྱཏི,
kintu yuSmAkaM ziraHkEzaikOpi na vinaMkSyati,
19 ཏསྨཱདེཝ དྷཻཪྻྱམཝལམྦྱ སྭསྭཔྲཱཎཱན྄ རཀྵཏ།
tasmAdEva dhairyyamavalambya svasvaprANAn rakSata|
20 ཨཔརཉྩ ཡིརཱུཤཱལམྤུརཾ སཻནྱཝེཥྚིཏཾ ཝིལོཀྱ ཏསྱོཙྪིནྣཏཱཡཱཿ སམཡཿ སམཱིཔ ཨིཏྱཝགམིཥྱཐ།
aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|
21 ཏདཱ ཡིཧཱུདཱདེཤསྠཱ ལོཀཱཿ པཪྻྭཏཾ པལཱཡནྟཱཾ, ཡེ ཙ ནགརེ ཏིཥྛནྟི ཏེ དེཤཱནྟརཾ པལཱཡནྟཱ, ཡེ ཙ གྲཱམེ ཏིཥྛནྟི ཏེ ནགརཾ ན པྲཝིཤནྟུ,
tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu,
22 ཡཏསྟདཱ སམུཙིཏདཎྜནཱཡ དྷརྨྨཔུསྟཀེ ཡཱནི སཪྻྭཱཎི ལིཁིཏཱནི ཏཱནི སཕལཱནི བྷཝིཥྱནྟི།
yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|
23 ཀིནྟུ ཡཱ ཡཱསྟདཱ གརྦྷཝཏྱཿ སྟནྱདཱཝྱཤྩ ཏཱམཱཾ དུརྒཏི རྦྷཝིཥྱཏི, ཡཏ ཨེཏཱལློཀཱན྄ པྲཏི ཀོཔོ དེཤེ ཙ ཝིཥམདུརྒཏི རྒྷཊིཥྱཏེ།
kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|
24 ཝསྟུཏསྟུ ཏེ ཁངྒདྷཱརཔརིཝྺངྒཾ ལཔྶྱནྟེ བདྡྷཱཿ སནྟཿ སཪྻྭདེཤེཥུ ནཱཡིཥྱནྟེ ཙ ཀིཉྩཱནྱདེཤཱིཡཱནཱཾ སམཡོཔསྠིཏིཔཪྻྱནྟཾ ཡིརཱུཤཱལམྤུརཾ ཏཻཿ པདཏལཻ རྡལཡིཥྱཏེ།
vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE|
25 སཱུཪྻྱཙནྡྲནཀྵཏྲེཥུ ལཀྵཎཱདི བྷཝིཥྱནྟི, བྷུཝི སཪྻྭདེཤཱིཡཱནཱཾ དུཿཁཾ ཙིནྟཱ ཙ སིནྡྷཽ ཝཱིཙཱིནཱཾ ཏརྫནཾ གརྫནཉྩ བྷཝིཥྱནྟི།
sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|
26 བྷཱུབྷཽ བྷཱཝིགྷཊནཱཾ ཙིནྟཡིཏྭཱ མནུཛཱ བྷིཡཱམྲྀཏཀལྤཱ བྷཝིཥྱནྟི, ཡཏོ ཝྱོམམཎྜལེ ཏེཛསྭིནོ དོལཱཡམཱནཱ བྷཝིཥྱནྟི།
bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti|
27 ཏདཱ པརཱཀྲམེཎཱ མཧཱཏེཛསཱ ཙ མེགྷཱརཱུཌྷཾ མནུཥྱཔུཏྲམ྄ ཨཱཡཱནྟཾ དྲཀྵྱནྟི།
tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|
28 ཀིནྟྭེཏཱསཱཾ གྷཊནཱནཱམཱརམྦྷེ སཏི ཡཱུཡཾ མསྟཀཱནྱུཏྟོལྱ ཨཱུརྡདྷྭཾ དྲཀྵྱཐ, ཡཏོ ཡུཥྨཱཀཾ མུཀྟེཿ ཀཱལཿ སཝིདྷོ བྷཝིཥྱཏི།
kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|
29 ཏཏསྟེནཻཏདྲྀཥྚཱནྟཀཐཱ ཀཐིཏཱ, པཤྱཏ ཨུཌུམྦརཱདིཝྲྀཀྵཱཎཱཾ
tatastEnaitadRSTAntakathA kathitA, pazyata uPumbarAdivRkSANAM
30 ནཝཱིནཔཏྲཱཎི ཛཱཏཱནཱིཏི དྲྀཥྚྭཱ ནིདཱཝཀཱལ ཨུཔསྠིཏ ཨིཏི ཡཐཱ ཡཱུཡཾ ཛྙཱཏུཾ ཤཀྣུཐ,
navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jnjAtuM zaknutha,
31 ཏཐཱ སཪྻྭཱསཱམཱསཱཾ གྷཊནཱནཱམ྄ ཨཱརམྦྷེ དྲྀཥྚེ སཏཱིཤྭརསྱ རཱཛཏྭཾ ནིཀཊམ྄ ཨིཏྱཔི ཛྙཱསྱཐ།
tathA sarvvAsAmAsAM ghaTanAnAm ArambhE dRSTE satIzvarasya rAjatvaM nikaTam ityapi jnjAsyatha|
32 ཡུཥྨཱནཧཾ ཡཐཱརྠཾ ཝདཱམི, ཝིདྱམཱནལོཀཱནཱམེཥཱཾ གམནཱཏ྄ པཱུཪྻྭམ྄ ཨེཏཱནི གྷཊིཥྱནྟེ།
yuSmAnahaM yathArthaM vadAmi, vidyamAnalOkAnAmESAM gamanAt pUrvvam EtAni ghaTiSyantE|
33 ནབྷོབྷུཝོརློཔོ བྷཝིཥྱཏི མམ ཝཱཀ྄ ཏུ ཀདཱཔི ལུཔྟཱ ན བྷཝིཥྱཏི།
nabhObhuvOrlOpO bhaviSyati mama vAk tu kadApi luptA na bhaviSyati|
34 ཨཏཨེཝ ཝིཥམཱཤནེན པཱནེན ཙ སཱཾམཱརིཀཙིནྟཱབྷིཤྩ ཡུཥྨཱཀཾ ཙིཏྟེཥུ མཏྟེཥུ ཏདྡིནམ྄ ཨཀསྨཱད྄ ཡུཥྨཱན྄ པྲཏི ཡཐཱ ནོཔཏིཥྛཏི ཏདརྠཾ སྭེཥུ སཱཝདྷཱནཱསྟིཥྛཏ།
ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|
35 པྲྀཐིཝཱིསྠསཪྻྭལོཀཱན྄ པྲཏི ཏདྡིནམ྄ ཨུནྨཱཐ ཨིཝ ཨུཔསྠཱསྱཏི།
pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati|
36 ཡཐཱ ཡཱུཡམ྄ ཨེཏདྦྷཱཝིགྷཊནཱ ཨུཏྟརྟྟུཾ མནུཛསུཏསྱ སམྨུཁེ སཾསྠཱཏུཉྩ ཡོགྱཱ བྷཝཐ ཀཱརཎཱདསྨཱཏ྄ སཱཝདྷཱནཱཿ སནྟོ ནིརནྟརཾ པྲཱརྠཡདྷྭཾ།
yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|
37 ཨཔརཉྩ ས དིཝཱ མནྡིར ཨུཔདིཤྱ རཱཙཻ ཛཻཏུནཱདྲིཾ གཏྭཱཏིཥྛཏ྄།
aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|
38 ཏཏཿ པྲཏྱཱུཥེ ལཱཀཱསྟཏྐཐཱཾ ཤྲོཏུཾ མནྡིརེ ཏདནྟིཀམ྄ ཨཱགཙྪན྄།
tataH pratyUSE lAkAstatkathAM zrOtuM mandirE tadantikam Agacchan|

< ལཱུཀཿ 21 >