< ཡོཧནཿ 8 >
1 པྲཏྱཱུཥེ ཡཱིཤུཿ པནརྨནྡིརམ྄ ཨཱགཙྪཏ྄
pratyUSE yIzuH panarmandiram Agacchat
2 ཏཏཿ སཪྻྭེཥུ ལོཀེཥུ ཏསྱ སམཱིཔ ཨཱགཏེཥུ ས ཨུཔཝིཤྱ ཏཱན྄ ཨུཔདེཥྚུམ྄ ཨཱརབྷཏ།
tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAn upadESTum Arabhata|
3 ཏདཱ ཨདྷྱཱཔཀཱཿ ཕིརཱུཤིནཉྩ ཝྱབྷིཙཱརཀརྨྨཎི དྷྲྀཏཾ སྟྲིཡམེཀཱམ྄ ཨཱནིཡ སཪྻྭེཥཱཾ མདྷྱེ སྠཱཔཡིཏྭཱ ཝྱཱཧརན྄
tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan
4 ཧེ གུརོ ཡོཥིཏམ྄ ཨིམཱཾ ཝྱབྷིཙཱརཀརྨྨ ཀུཪྻྭཱཎཱཾ ལོཀཱ དྷྲྀཏཝནྟཿ།
hE gurO yOSitam imAM vyabhicArakarmma kurvvANAM lOkA dhRtavantaH|
5 ཨེཏཱདྲྀཤལོཀཱཿ པཱཥཱཎཱགྷཱཏེན ཧནྟཝྱཱ ཨིཏི ཝིདྷིརྨཱུསཱཝྱཝསྠཱགྲནྠེ ལིཁིཏོསྟི ཀིནྟུ བྷཝཱན྄ ཀིམཱདིཤཏི?
EtAdRzalOkAH pASANAghAtEna hantavyA iti vidhirmUsAvyavasthAgranthE likhitOsti kintu bhavAn kimAdizati?
6 ཏེ ཏམཔཝདིཏུཾ པརཱིཀྵཱབྷིཔྲཱཡེཎ ཝཱཀྱམིདམ྄ ཨཔྲྀཙྪན྄ ཀིནྟུ ས པྲཧྭཱིབྷཱུཡ བྷཱུམཱཝངྒལྱཱ ལེཁིཏུམ྄ ཨཱརབྷཏ།
tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|
7 ཏཏསྟཻཿ པུནཿ པུནཿ པྲྀཥྚ ཨུཏྠཱཡ ཀཐིཏཝཱན྄ ཡུཥྨཱཀཾ མདྷྱེ ཡོ ཛནོ ནིརཔརཱདྷཱི སཨེཝ པྲཐམམ྄ ཨེནཱཾ པཱཥཱཎེནཱཧནྟུ།
tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|
8 པཤྩཱཏ྄ ས པུནཤྩ པྲཧྭཱིབྷཱུཡ བྷཱུམཽ ལེཁིཏུམ྄ ཨཱརབྷཏ།
pazcAt sa punazca prahvIbhUya bhUmau lEkhitum Arabhata|
9 ཏཱཾ ཀཐཾ ཤྲུཏྭཱ ཏེ སྭསྭམནསི པྲབོདྷཾ པྲཱཔྱ ཛྱེཥྛཱནུཀྲམཾ ཨེཀཻཀཤཿ སཪྻྭེ བཧིརགཙྪན྄ ཏཏོ ཡཱིཤུརེཀཱཀཱི ཏཡཀྟྟོབྷཝཏ྄ མདྷྱསྠཱནེ དཎྜཱཡམཱནཱ སཱ ཡོཥཱ ཙ སྠིཏཱ།
tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|
10 ཏཏྤཤྩཱད྄ ཡཱིཤུརུཏྠཱཡ ཏཱཾ ཝནིཏཱཾ ཝིནཱ ཀམཔྱཔརཾ ན ཝིལོཀྱ པྲྀཥྚཝཱན྄ ཧེ ཝཱམེ ཏཝཱཔཝཱདཀཱཿ ཀུཏྲ? ཀོཔི ཏྭཱཾ ཀིཾ ན དཎྜཡཏི?
tatpazcAd yIzurutthAya tAM vanitAM vinA kamapyaparaM na vilOkya pRSTavAn hE vAmE tavApavAdakAH kutra? kOpi tvAM kiM na daNPayati?
11 སཱཝདཏ྄ ཧེ མཧེཙྪ ཀོཔི ན ཏདཱ ཡཱིཤུརཝོཙཏ྄ ནཱཧམཔི དཎྜཡཱམི ཡཱཧི པུནཿ པཱཔཾ མཱཀཱརྵཱིཿ།
sAvadat hE mahEccha kOpi na tadA yIzuravOcat nAhamapi daNPayAmi yAhi punaH pApaM mAkArSIH|
12 ཏཏོ ཡཱིཤུཿ པུནརཔི ལོཀེབྷྱ ཨིཏྠཾ ཀཐཡིཏུམ྄ ཨཱརབྷཏ ཛགཏོཧཾ ཛྱོཏིཿསྭརཱུཔོ ཡཿ ཀཤྩིན྄ མཏྤཤྩཱད གཙྪཏི ས ཏིམིརེ ན བྷྲམིཏྭཱ ཛཱིཝནརཱུཔཱཾ དཱིཔྟིཾ པྲཱཔྶྱཏི།
tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|
13 ཏཏཿ ཕིརཱུཤིནོ྅ཝཱདིཥུསྟྭཾ སྭཱརྠེ སྭཡཾ སཱཀྵྱཾ དདཱསི ཏསྨཱཏ྄ ཏཝ སཱཀྵྱཾ གྲཱཧྱཾ ན བྷཝཏི།
tataH phirUzinO'vAdiSustvaM svArthE svayaM sAkSyaM dadAsi tasmAt tava sAkSyaM grAhyaM na bhavati|
14 ཏདཱ ཡཱིཤུཿ པྲཏྱུདིཏཝཱན྄ ཡདྱཔི སྭཱརྠེ྅ཧཾ སྭཡཾ སཱཀྵྱཾ དདཱམི ཏཐཱཔི མཏ྄ སཱཀྵྱཾ གྲཱཧྱཾ ཡསྨཱད྄ ཨཧཾ ཀུཏ ཨཱགཏོསྨི ཀྭ ཡཱམི ཙ ཏདཧཾ ཛཱནཱམི ཀིནྟུ ཀུཏ ཨཱགཏོསྨི ཀུཏྲ གཙྪཱམི ཙ ཏད྄ ཡཱུཡཾ ན ཛཱནཱིཐ།
tadA yIzuH pratyuditavAn yadyapi svArthE'haM svayaM sAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaM kuta AgatOsmi kva yAmi ca tadahaM jAnAmi kintu kuta AgatOsmi kutra gacchAmi ca tad yUyaM na jAnItha|
15 ཡཱུཡཾ ལཽཀིཀཾ ཝིཙཱརཡཐ ནཱཧཾ ཀིམཔི ཝིཙཱརཡཱམི།
yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi|
16 ཀིནྟུ ཡདི ཝིཙཱརཡཱམི ཏརྷི མམ ཝིཙཱརོ གྲཧཱིཏཝྱོ ཡཏོཧམ྄ ཨེཀཱཀཱི ནཱསྨི པྲེརཡིཏཱ པིཏཱ མཡཱ སཧ ཝིདྱཏེ།
kintu yadi vicArayAmi tarhi mama vicArO grahItavyO yatOham EkAkI nAsmi prErayitA pitA mayA saha vidyatE|
17 དྭཡོ རྫནཡོཿ སཱཀྵྱཾ གྲཧཎཱིཡཾ བྷཝཏཱིཏི ཡུཥྨཱཀཾ ཝྱཝསྠཱགྲནྠེ ལིཁིཏམསྟི།
dvayO rjanayOH sAkSyaM grahaNIyaM bhavatIti yuSmAkaM vyavasthAgranthE likhitamasti|
18 ཨཧཾ སྭཱརྠེ སྭཡཾ སཱཀྵིཏྭཾ དདཱམི ཡཤྩ མམ ཏཱཏོ མཱཾ པྲེརིཏཝཱན྄ སོཔི མདརྠེ སཱཀྵྱཾ དདཱཏི།
ahaM svArthE svayaM sAkSitvaM dadAmi yazca mama tAtO mAM prEritavAn sOpi madarthE sAkSyaM dadAti|
19 ཏདཱ ཏེ྅པྲྀཙྪན྄ ཏཝ ཏཱཏཿ ཀུཏྲ? ཏཏོ ཡཱིཤུཿ པྲཏྱཝཱདཱིད྄ ཡཱུཡཾ མཱཾ ན ཛཱནཱིཐ མཏྤིཏརཉྩ ན ཛཱནཱིཐ ཡདི མཱམ྄ ཨཀྵཱསྱཏ ཏརྷི མམ ཏཱཏམཔྱཀྵཱསྱཏ།
tadA tE'pRcchan tava tAtaH kutra? tatO yIzuH pratyavAdId yUyaM mAM na jAnItha matpitaranjca na jAnItha yadi mAm akSAsyata tarhi mama tAtamapyakSAsyata|
20 ཡཱིཤུ རྨནྡིར ཨུཔདིཤྱ བྷཎྜཱགཱརེ ཀཐཱ ཨེཏཱ ཨཀཐཡཏ྄ ཏཐཱཔི ཏཾ པྲཏི ཀོཔི ཀརཾ ནོདཏོལཡཏ྄།
yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|
21 ཏཏཿ པརཾ ཡཱིཤུཿ པུནརུདིཏཝཱན྄ ཨདྷུནཱཧཾ གཙྪཱམི ཡཱུཡཾ མཱཾ གཝེཥཡིཥྱཐ ཀིནྟུ ནིཛཻཿ པཱཔཻ རྨརིཥྱཐ ཡཏ྄ སྠཱནམ྄ ཨཧཾ ཡཱསྱཱམི ཏཏ྄ སྠཱནམ྄ ཡཱུཡཾ ཡཱཏུཾ ན ཤཀྵྱཐ།
tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|
22 ཏདཱ ཡིཧཱུདཱིཡཱཿ པྲཱཝོཙན྄ ཀིམཡམ྄ ཨཱཏྨགྷཱཏཾ ཀརིཥྱཏི? ཡཏོ ཡཏ྄ སྠཱནམ྄ ཨཧཾ ཡཱསྱཱམི ཏཏ྄ སྠཱནམ྄ ཡཱུཡཾ ཡཱཏུཾ ན ཤཀྵྱཐ ཨིཏི ཝཱཀྱཾ བྲཝཱིཏི།
tadA yihUdIyAH prAvOcan kimayam AtmaghAtaM kariSyati? yatO yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha iti vAkyaM bravIti|
23 ཏཏོ ཡཱིཤུསྟེབྷྱཿ ཀཐིཏཝཱན྄ ཡཱུཡམ྄ ཨདྷཿསྠཱནཱིཡཱ ལོཀཱ ཨཧམ྄ ཨཱུརྡྭྭསྠཱནཱིཡཿ ཡཱུཡམ྄ ཨེཏཛྫགཏྶམྦནྡྷཱིཡཱ ཨཧམ྄ ཨེཏཛྫགཏྶམྦནྡྷཱིཡོ ན།
tatO yIzustEbhyaH kathitavAn yUyam adhaHsthAnIyA lOkA aham UrdvvasthAnIyaH yUyam EtajjagatsambandhIyA aham EtajjagatsambandhIyO na|
24 ཏསྨཱཏ྄ ཀཐིཏཝཱན྄ ཡཱུཡཾ ནིཛཻཿ པཱཔཻ རྨརིཥྱཐ ཡཏོཧཾ ས པུམཱན྄ ཨིཏི ཡདི ན ཝིཤྭསིཐ ཏརྷི ནིཛཻཿ པཱཔཻ རྨརིཥྱཐ།
tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatOhaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|
25 ཏདཱ ཏེ ྅པྲྀཙྪན྄ ཀསྟྭཾ? ཏཏོ ཡཱིཤུཿ ཀཐིཏཝཱན྄ ཡུཥྨཱཀཾ སནྣིདྷཽ ཡསྱ པྲསྟཱཝམ྄ ཨཱ པྲཐམཱཏ྄ ཀརོམི སཨེཝ པུརུཥོཧཾ།
tadA tE 'pRcchan kastvaM? tatO yIzuH kathitavAn yuSmAkaM sannidhau yasya prastAvam A prathamAt karOmi saEva puruSOhaM|
26 ཡུཥྨཱསུ མཡཱ བཧུཝཱཀྱཾ ཝཀྟྟཝྱཾ ཝིཙཱརཡིཏཝྱཉྩ ཀིནྟུ མཏྤྲེརཡིཏཱ སཏྱཝཱདཱི ཏསྱ སམཱིཔེ ཡདཧཾ ཤྲུཏཝཱན྄ ཏདེཝ ཛགཏེ ཀཐཡཱམི།
yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyanjca kintu matprErayitA satyavAdI tasya samIpE yadahaM zrutavAn tadEva jagatE kathayAmi|
27 ཀིནྟུ ས ཛནཀེ ཝཱཀྱམིདཾ པྲོཀྟྟཝཱན྄ ཨིཏི ཏེ ནཱབུདྷྱནྟ།
kintu sa janakE vAkyamidaM prOkttavAn iti tE nAbudhyanta|
28 ཏཏོ ཡཱིཤུརཀཐཡད྄ ཡདཱ མནུཥྱཔུཏྲམ྄ ཨཱུརྡྭྭ ཨུཏྠཱཔཡིཥྱཐ ཏདཱཧཾ ས པུམཱན྄ ཀེཝལཿ སྭཡཾ ཀིམཔི ཀརྨྨ ན ཀརོམི ཀིནྟུ ཏཱཏོ ཡཐཱ ཤིཀྵཡཏི ཏདནུསཱརེཎ ཝཱཀྱམིདཾ ཝདཱམཱིཏི ཙ ཡཱུཡཾ ཛྙཱཏུཾ ཤཀྵྱཐ།
tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|
29 མཏྤྲེརཡིཏཱ པིཏཱ མཱམ྄ ཨེཀཱཀིནཾ ན ཏྱཛཏི ས མཡཱ སཱརྡྡྷཾ ཏིཥྛཏི ཡཏོཧཾ ཏདབྷིམཏཾ ཀརྨྨ སདཱ ཀརོམི།
matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|
30 ཏདཱ ཏསྱཻཏཱནི ཝཱཀྱཱནི ཤྲུཏྭཱ བཧུཝསྟཱསྨིན྄ ཝྱཤྭསན྄།
tadA tasyaitAni vAkyAni zrutvA bahuvastAsmin vyazvasan|
31 ཡེ ཡིཧཱུདཱིཡཱ ཝྱཤྭསན྄ ཡཱིཤུསྟེབྷྱོ྅ཀཐཡཏ྄
yE yihUdIyA vyazvasan yIzustEbhyO'kathayat
32 མམ ཝཱཀྱེ ཡདི ཡཱུཡམ྄ ཨཱསྠཱཾ ཀུརུཐ ཏརྷི མམ ཤིཥྱཱ བྷཱུཏྭཱ སཏྱཏྭཾ ཛྙཱསྱཐ ཏཏཿ སཏྱཏཡཱ ཡུཥྨཱཀཾ མོཀྵོ བྷཝིཥྱཏི།
mama vAkyE yadi yUyam AsthAM kurutha tarhi mama ziSyA bhUtvA satyatvaM jnjAsyatha tataH satyatayA yuSmAkaM mOkSO bhaviSyati|
33 ཏདཱ ཏེ པྲཏྱཝཱདིཥུཿ ཝཡམ྄ ཨིབྲཱཧཱིམོ ཝཾཤཿ ཀདཱཔི ཀསྱཱཔི དཱསཱ ན ཛཱཏཱསྟརྷི ཡུཥྨཱཀཾ མུཀྟྟི རྦྷཝིཥྱཏཱིཏི ཝཱཀྱཾ ཀཐཾ བྲཝཱིཥི?
tadA tE pratyavAdiSuH vayam ibrAhImO vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?
34 ཏདཱ ཡཱིཤུཿ པྲཏྱཝདད྄ ཡུཥྨཱནཧཾ ཡཐཱརྠཏརཾ ཝདཱམི ཡཿ པཱཔཾ ཀརོཏི ས པཱཔསྱ དཱསཿ།
tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karOti sa pApasya dAsaH|
35 དཱསཤྩ ནིརནྟརཾ ནིཝེཤནེ ན ཏིཥྛཏི ཀིནྟུ པུཏྲོ ནིརནྟརཾ ཏིཥྛཏི། (aiōn )
dAsazca nirantaraM nivEzanE na tiSThati kintu putrO nirantaraM tiSThati| (aiōn )
36 ཨཏཿ པུཏྲོ ཡདི ཡུཥྨཱན྄ མོཙཡཏི ཏརྷི ནིཏཱནྟམེཝ མུཀྟྟཱ བྷཝིཥྱཐ།
ataH putrO yadi yuSmAn mOcayati tarhi nitAntamEva mukttA bhaviSyatha|
37 ཡུཡམ྄ ཨིབྲཱཧཱིམོ ཝཾཤ ཨིཏྱཧཾ ཛཱནཱམི ཀིནྟུ མམ ཀཐཱ ཡུཥྨཱཀམ྄ ཨནྟཿཀརཎེཥུ སྠཱནཾ ན པྲཱཔྣུཝནྟི ཏསྨཱདྡྷེཏོ རྨཱཾ ཧནྟུམ྄ ཨཱིཧདྷྭེ།
yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNESu sthAnaM na prApnuvanti tasmAddhEtO rmAM hantum IhadhvE|
38 ཨཧཾ སྭཔིཏུཿ སམཱིཔེ ཡདཔཤྱཾ ཏདེཝ ཀཐཡཱམི ཏཐཱ ཡཱུཡམཔི སྭཔིཏུཿ སམཱིཔེ ཡདཔཤྱཏ ཏདེཝ ཀུརུདྷྭེ།
ahaM svapituH samIpE yadapazyaM tadEva kathayAmi tathA yUyamapi svapituH samIpE yadapazyata tadEva kurudhvE|
39 ཏདཱ ཏེ པྲཏྱཝོཙན྄ ཨིབྲཱཧཱིམ྄ ཨསྨཱཀཾ པིཏཱ ཏཏོ ཡཱིཤུརཀཐཡད྄ ཡདི ཡཱུཡམ྄ ཨིབྲཱཧཱིམཿ སནྟཱནཱ ཨབྷཝིཥྱཏ ཏརྷི ཨིབྲཱཧཱིམ ཨཱཙཱརཎཝད྄ ཨཱཙརིཥྱཏ།
tadA tE pratyavOcan ibrAhIm asmAkaM pitA tatO yIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhi ibrAhIma AcAraNavad AcariSyata|
40 ཨཱིཤྭརསྱ མུཁཱཏ྄ སཏྱཾ ཝཱཀྱཾ ཤྲུཏྭཱ ཡུཥྨཱན྄ ཛྙཱཔཡཱམི ཡོཧཾ ཏཾ མཱཾ ཧནྟུཾ ཙེཥྚདྷྭེ ཨིབྲཱཧཱིམ྄ ཨེཏཱདྲྀཤཾ ཀརྨྨ ན ཙཀཱར།
Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jnjApayAmi yOhaM taM mAM hantuM cESTadhvE ibrAhIm EtAdRzaM karmma na cakAra|
41 ཡཱུཡཾ སྭསྭཔིཏུཿ ཀརྨྨཱཎི ཀུརུཐ ཏདཱ ཏཻརུཀྟྟཾ ན ཝཡཾ ཛཱརཛཱཏཱ ཨསྨཱཀམ྄ ཨེཀཨེཝ པིཏཱསྟི ས ཨེཝེཤྭརཿ
yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam EkaEva pitAsti sa EvEzvaraH
42 ཏཏོ ཡཱིཤུནཱ ཀཐིཏམ྄ ཨཱིཤྭརོ ཡདི ཡུཥྨཱཀཾ ཏཱཏོབྷཝིཥྱཏ྄ ཏརྷི ཡཱུཡཾ མཡི པྲེམཱཀརིཥྱཏ ཡཏོཧམ྄ ཨཱིཤྭརཱནྣིརྒཏྱཱགཏོསྨི སྭཏོ ནཱགཏོཧཾ ས མཱཾ པྲཱཧིཎོཏ྄།
tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyat tarhi yUyaM mayi prEmAkariSyata yatOham IzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|
43 ཡཱུཡཾ མམ ཝཱཀྱམིདཾ ན བུདྷྱདྷྭེ ཀུཏཿ? ཡཏོ ཡཱུཡཾ མམོཔདེཤཾ སོཌྷུཾ ན ཤཀྣུཐ།
yUyaM mama vAkyamidaM na budhyadhvE kutaH? yatO yUyaM mamOpadEzaM sOPhuM na zaknutha|
44 ཡཱུཡཾ ཤཻཏཱན྄ པིཏུཿ སནྟཱནཱ ཨེཏསྨཱད྄ ཡུཥྨཱཀཾ པིཏུརབྷིལཱཥཾ པཱུརཡཐ ས ཨཱ པྲཐམཱཏ྄ ནརགྷཱཏཱི ཏདནྟཿ སཏྱཏྭསྱ ལེཤོཔི ནཱསྟི ཀཱརཎཱདཏཿ ས སཏྱཏཱཡཱཾ ནཱཏིཥྛཏ྄ ས ཡདཱ མྲྀཥཱ ཀཐཡཏི ཏདཱ ནིཛསྭབྷཱཝཱནུསཱརེཎཻཝ ཀཐཡཏི ཡཏོ ས མྲྀཥཱབྷཱཥཱི མྲྀཥོཏྤཱདཀཤྩ།
yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|
45 ཨཧཾ ཏཐྱཝཱཀྱཾ ཝདཱམི ཀཱརཎཱདསྨཱད྄ ཡཱུཡཾ མཱཾ ན པྲཏཱིཐ།
ahaM tathyavAkyaM vadAmi kAraNAdasmAd yUyaM mAM na pratItha|
46 མཡི པཱཔམསྟཱིཏི པྲམཱཎཾ ཡུཥྨཱཀཾ ཀོ དཱཏུཾ ཤཀྣོཏི? ཡདྱཧཾ ཏཐྱཝཱཀྱཾ ཝདཱམི ཏརྷི ཀུཏོ མཱཾ ན པྲཏིཐ?
mayi pApamastIti pramANaM yuSmAkaM kO dAtuM zaknOti? yadyahaM tathyavAkyaM vadAmi tarhi kutO mAM na pratitha?
47 ཡཿ ཀཤྩན ཨཱིཤྭརཱིཡོ ལོཀཿ ས ཨཱིཤྭརཱིཡཀཐཱཡཱཾ མནོ ནིདྷཏྟེ ཡཱུཡམ྄ ཨཱིཤྭརཱིཡལོཀཱ ན བྷཝཐ ཏནྣིདཱནཱཏ྄ ཏཏྲ ན མནཱཾསི ནིདྷདྭེ།
yaH kazcana IzvarIyO lOkaH sa IzvarIyakathAyAM manO nidhattE yUyam IzvarIyalOkA na bhavatha tannidAnAt tatra na manAMsi nidhadvE|
48 ཏདཱ ཡིཧཱུདཱིཡཱཿ པྲཏྱཝཱདིཥུཿ ཏྭམེཀཿ ཤོམིརོཎཱིཡོ བྷཱུཏགྲསྟཤྩ ཝཡཾ ཀིམིདཾ བྷདྲཾ ནཱཝཱདིཥྨ?
tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?
49 ཏཏོ ཡཱིཤུཿ པྲཏྱཝཱདཱིཏ྄ ནཱཧཾ བྷཱུཏགྲསྟཿ ཀིནྟུ ནིཛཏཱཏཾ སམྨནྱེ ཏསྨཱད྄ ཡཱུཡཾ མཱམ྄ ཨཔམནྱདྷྭེ།
tatO yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanyE tasmAd yUyaM mAm apamanyadhvE|
50 ཨཧཾ སྭསུཁྱཱཏིཾ ན ཙེཥྚེ ཀིནྟུ ཙེཥྚིཏཱ ཝིཙཱརཡིཏཱ ཙཱཔར ཨེཀ ཨཱསྟེ།
ahaM svasukhyAtiM na cESTE kintu cESTitA vicArayitA cApara Eka AstE|
51 ཨཧཾ ཡུཥྨབྷྱམ྄ ཨཏཱིཝ ཡཐཱརྠཾ ཀཐཡཱམི ཡོ ནརོ མདཱིཡཾ ཝཱཙཾ མནྱཏེ ས ཀདཱཙན ནིདྷནཾ ན དྲཀྵྱཏི། (aiōn )
ahaM yuSmabhyam atIva yathArthaM kathayAmi yO narO madIyaM vAcaM manyatE sa kadAcana nidhanaM na drakSyati| (aiōn )
52 ཡིཧཱུདཱིཡཱསྟམཝདན྄ ཏྭཾ བྷཱུཏགྲསྟ ཨིཏཱིདཱནཱིམ྄ ཨཝཻཥྨ། ཨིབྲཱཧཱིམ྄ བྷཝིཥྱདྭཱདིནཉྩ སཪྻྭེ མྲྀཏཱཿ ཀིནྟུ ཏྭཾ བྷཱཥསེ ཡོ ནརོ མམ བྷཱརཏཱིཾ གྲྀཧླཱཏི ས ཛཱཏུ ནིདྷཱནཱསྭཱདཾ ན ལཔྶྱཏེ། (aiōn )
yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE| (aiōn )
53 ཏརྷི ཏྭཾ ཀིམ྄ ཨསྨཱཀཾ པཱུཪྻྭཔུརུཥཱད྄ ཨིབྲཱཧཱིམོཔི མཧཱན྄? ཡསྨཱཏ྄ སོཔི མྲྀཏཿ བྷཝིཥྱདྭཱདིནོཔི མྲྀཏཱཿ ཏྭཾ སྭཾ ཀཾ པུམཱཾསཾ མནུཥེ?
tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImOpi mahAn? yasmAt sOpi mRtaH bhaviSyadvAdinOpi mRtAH tvaM svaM kaM pumAMsaM manuSE?
54 ཡཱིཤུཿ པྲཏྱཝོཙད྄ ཡདྱཧཾ སྭཾ སྭཡཾ སམྨནྱེ ཏརྷི མམ ཏཏ྄ སམྨནནཾ ཀིམཔི ན ཀིནྟུ མམ ཏཱཏོ ཡཾ ཡཱུཡཾ སྭཱིཡམ྄ ཨཱིཤྭརཾ བྷཱཥདྷྭེ སཨེཝ མཱཾ སམྨནུཏེ།
yIzuH pratyavOcad yadyahaM svaM svayaM sammanyE tarhi mama tat sammananaM kimapi na kintu mama tAtO yaM yUyaM svIyam IzvaraM bhASadhvE saEva mAM sammanutE|
55 ཡཱུཡཾ ཏཾ ནཱཝགཙྪཐ ཀིནྟྭཧཾ ཏམཝགཙྪཱམི ཏཾ ནཱཝགཙྪཱམཱིཏི ཝཱཀྱཾ ཡདི ཝདཱམི ཏརྷི ཡཱུཡམིཝ མྲྀཥཱབྷཱཥཱི བྷཝཱམི ཀིནྟྭཧཾ ཏམཝགཙྪཱམི ཏདཱཀྵཱམཔི གྲྀཧླཱམི།
yUyaM taM nAvagacchatha kintvahaM tamavagacchAmi taM nAvagacchAmIti vAkyaM yadi vadAmi tarhi yUyamiva mRSAbhASI bhavAmi kintvahaM tamavagacchAmi tadAkSAmapi gRhlAmi|
56 ཡུཥྨཱཀཾ པཱུཪྻྭཔུརུཥ ཨིབྲཱཧཱིམ྄ མམ སམཡཾ དྲཥྚུམ྄ ཨཏཱིཝཱཝཱཉྪཏ྄ ཏནྣིརཱིཀྵྱཱནནྡཙྩ།
yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca|
57 ཏདཱ ཡིཧཱུདཱིཡཱ ཨཔྲྀཙྪན྄ ཏཝ ཝཡཿ པཉྩཱཤདྭཏྶརཱ ན ཏྭཾ ཀིམ྄ ཨིབྲཱཧཱིམམ྄ ཨདྲཱཀྵཱིཿ?
tadA yihUdIyA apRcchan tava vayaH panjcAzadvatsarA na tvaM kim ibrAhImam adrAkSIH?
58 ཡཱིཤུཿ པྲཏྱཝཱདཱིད྄ ཡུཥྨཱནཧཾ ཡཐཱརྠཏརཾ ཝདཱམི ཨིབྲཱཧཱིམོ ཛནྨནཿ པཱུཪྻྭཀཱལམཱརབྷྱཱཧཾ ཝིདྱེ།
yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmi ibrAhImO janmanaH pUrvvakAlamArabhyAhaM vidyE|
59 ཏདཱ ཏེ པཱཥཱཎཱན྄ ཨུཏྟོལྱ ཏམཱཧནྟུམ྄ ཨུདཡཙྪན྄ ཀིནྟུ ཡཱིཤུ རྒུཔྟོ མནྟིརཱད྄ བཧིརྒཏྱ ཏེཥཱཾ མདྷྱེན པྲསྠིཏཝཱན྄།
tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|