< ཡོཧནཿ 14 >
1 མནོདུཿཁིནོ མཱ བྷཱུཏ; ཨཱིཤྭརེ ཝིཤྭསིཏ མཡི ཙ ཝིཤྭསིཏ།
manoduHkhino mA bhUta; Ishvare vishvasita mayi cha vishvasita|
2 མམ པིཏུ གྲྀཧེ བཧཱུནི ཝཱསསྠཱནི སནྟི ནོ ཙེཏ྄ པཱུཪྻྭཾ ཡུཥྨཱན྄ ཨཛྙཱཔཡིཥྱཾ ཡུཥྨདརྠཾ སྠཱནཾ སཛྫཡིཏུཾ གཙྪཱམི།
mama pitu gR^ihe bahUni vAsasthAni santi no chet pUrvvaM yuShmAn aj nApayiShyaM yuShmadarthaM sthAnaM sajjayituM gachChAmi|
3 ཡདི གཏྭཱཧཾ ཡུཥྨནྣིམིཏྟཾ སྠཱནཾ སཛྫཡཱམི ཏརྷི པནརཱགཏྱ ཡུཥྨཱན྄ སྭསམཱིཔཾ ནེཥྱཱམི, ཏཏོ ཡཏྲཱཧཾ ཏིཥྛཱམི ཏཏྲ ཡཱུཡམཔི སྠཱསྱཐ།
yadi gatvAhaM yuShmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuShmAn svasamIpaM neShyAmi, tato yatrAhaM tiShThAmi tatra yUyamapi sthAsyatha|
4 ཨཧཾ ཡཏྶྠཱནཾ བྲཛཱམི ཏཏྶྠཱནཾ ཡཱུཡཾ ཛཱནཱིཐ ཏསྱ པནྠཱནམཔི ཛཱནཱིཐ།
ahaM yatsthAnaM brajAmi tatsthAnaM yUyaM jAnItha tasya panthAnamapi jAnItha|
5 ཏདཱ ཐོམཱ ཨཝདཏ྄, ཧེ པྲབྷོ བྷཝཱན྄ ཀུཏྲ ཡཱཏི ཏདྭཡཾ ན ཛཱནཱིམཿ, ཏརྷི ཀཐཾ པནྠཱནཾ ཛྙཱཏུཾ ཤཀྣུམཿ?
tadA thomA avadat, he prabho bhavAn kutra yAti tadvayaM na jAnImaH, tarhi kathaM panthAnaM j nAtuM shaknumaH?
6 ཡཱིཤུརཀཐཡད྄ ཨཧམེཝ སཏྱཛཱིཝནརཱུཔཔཐོ མཡཱ ན གནྟཱ ཀོཔི པིཏུཿ སམཱིཔཾ གནྟུཾ ན ཤཀྣོཏི།
yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|
7 ཡདི མཱམ྄ ཨཛྙཱསྱཏ ཏརྷི མམ པིཏརམཔྱཛྙཱསྱཏ ཀིནྟྭདྷུནཱཏསྟཾ ཛཱནཱིཐ པཤྱཐ ཙ།
yadi mAm aj nAsyata tarhi mama pitaramapyaj nAsyata kintvadhunAtastaM jAnItha pashyatha cha|
8 ཏདཱ ཕིལིཔཿ ཀཐིཏཝཱན྄, ཧེ པྲབྷོ པིཏརཾ དརྴཡ ཏསྨཱདསྨཱཀཾ ཡཐེཥྚཾ བྷཝིཥྱཏི།
tadA philipaH kathitavAn, he prabho pitaraM darshaya tasmAdasmAkaM yatheShTaM bhaviShyati|
9 ཏཏོ ཡཱིཤུཿ པྲཏྱཱཝཱདཱིཏ྄, ཧེ ཕིལིཔ ཡུཥྨཱབྷིཿ སཱརྡྡྷམ྄ ཨེཏཱཝདྡིནཱནི སྠིཏམཔི མཱཾ ཀིཾ ན པྲཏྱབྷིཛཱནཱསི? ཡོ ཛནོ མཱམ྄ ཨཔཤྱཏ྄ ས པིཏརམཔྱཔཤྱཏ྄ ཏརྷི པིཏརམ྄ ཨསྨཱན྄ དརྴཡེཏི ཀཐཱཾ ཀཐཾ ཀཐཡསི?
tato yIshuH pratyAvAdIt, he philipa yuShmAbhiH sArddham etAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yo jano mAm apashyat sa pitaramapyapashyat tarhi pitaram asmAn darshayeti kathAM kathaM kathayasi?
10 ཨཧཾ པིཏརི ཏིཥྛཱམི པིཏཱ མཡི ཏིཥྛཏཱིཏི ཀིཾ ཏྭཾ ན པྲཏྱཥི? ཨཧཾ ཡདྭཱཀྱཾ ཝདཱམི ཏཏ྄ སྭཏོ ན ཝདཱམི ཀིནྟུ ཡཿ པིཏཱ མཡི ཝིརཱཛཏེ ས ཨེཝ སཪྻྭཀརྨྨཱཎི ཀརཱཏི།
ahaM pitari tiShThAmi pitA mayi tiShThatIti kiM tvaM na pratyaShi? ahaM yadvAkyaM vadAmi tat svato na vadAmi kintu yaH pitA mayi virAjate sa eva sarvvakarmmANi karAti|
11 ཨཏཨེཝ པིཏཪྻྱཧཾ ཏིཥྛཱམི པིཏཱ ཙ མཡི ཏིཥྛཏི མམཱསྱཱཾ ཀཐཱཡཱཾ པྲཏྱཡཾ ཀུརུཏ, ནོ ཙེཏ྄ ཀརྨྨཧེཏོཿ པྲཏྱཡཾ ཀུརུཏ།
ataeva pitaryyahaM tiShThAmi pitA cha mayi tiShThati mamAsyAM kathAyAM pratyayaM kuruta, no chet karmmahetoH pratyayaM kuruta|
12 ཨཧཾ ཡུཥྨཱནཏིཡཐཱརྠཾ ཝདཱམི, ཡོ ཛནོ མཡི ཝིཤྭསིཏི སོཧམིཝ ཀརྨྨཱཎི ཀརིཥྱཏི ཝརཾ ཏཏོཔི མཧཱཀརྨྨཱཎི ཀརིཥྱཏི ཡཏོ ཧེཏོརཧཾ པིཏུཿ སམཱིཔཾ གཙྪཱམི།
ahaM yuShmAnatiyathArthaM vadAmi, yo jano mayi vishvasiti sohamiva karmmANi kariShyati varaM tatopi mahAkarmmANi kariShyati yato hetorahaM pituH samIpaM gachChAmi|
13 ཡཐཱ པུཏྲེཎ པིཏུ རྨཧིམཱ པྲཀཱཤཏེ ཏདརྠཾ མམ ནཱམ པྲོཙྱ ཡཏ྄ པྲཱརྠཡིཥྱདྷྭེ ཏཏ྄ སཕལཾ ཀརིཥྱཱམི།
yathA putreNa pitu rmahimA prakAshate tadarthaM mama nAma prochya yat prArthayiShyadhve tat saphalaM kariShyAmi|
14 ཡདི མམ ནཱམྣཱ ཡཏ྄ ཀིཉྩིད྄ ཡཱཙདྷྭེ ཏརྷི ཏདཧཾ སཱདྷཡིཥྱཱམི།
yadi mama nAmnA yat ki nchid yAchadhve tarhi tadahaM sAdhayiShyAmi|
15 ཡདི མཡི པྲཱིཡདྷྭེ ཏརྷི མམཱཛྙཱཿ སམཱཙརཏ།
yadi mayi prIyadhve tarhi mamAj nAH samAcharata|
16 ཏཏོ མཡཱ པིཏུཿ སམཱིཔེ པྲཱརྠིཏེ པིཏཱ ནིརནྟརཾ ཡུཥྨཱབྷིཿ སཱརྡྡྷཾ སྠཱཏུམ྄ ཨིཏརམེཀཾ སཧཱཡམ྄ ཨརྠཱཏ྄ སཏྱམཡམ྄ ཨཱཏྨཱནཾ ཡུཥྨཱཀཾ ནིཀཊཾ པྲེཥཡིཥྱཏི། (aiōn )
tato mayA pituH samIpe prArthite pitA nirantaraM yuShmAbhiH sArddhaM sthAtum itaramekaM sahAyam arthAt satyamayam AtmAnaM yuShmAkaM nikaTaM preShayiShyati| (aiōn )
17 ཨེཏཛྫགཏོ ལོཀཱསྟཾ གྲཧཱིཏུཾ ན ཤཀྣུཝནྟི ཡཏསྟེ ཏཾ ནཱཔཤྱན྄ ནཱཛནཾཤྩ ཀིནྟུ ཡཱུཡཾ ཛཱནཱིཐ ཡཏོ ཧེཏོཿ ས ཡུཥྨཱཀམནྟ རྣིཝསཏི ཡུཥྨཱཀཾ མདྷྱེ སྠཱསྱཏི ཙ།
etajjagato lokAstaM grahItuM na shaknuvanti yataste taM nApashyan nAjanaMshcha kintu yUyaM jAnItha yato hetoH sa yuShmAkamanta rnivasati yuShmAkaM madhye sthAsyati cha|
18 ཨཧཾ ཡུཥྨཱན྄ ཨནཱཐཱན྄ ཀྲྀཏྭཱ ན ཡཱསྱཱམི པུནརཔི ཡུཥྨཱཀཾ སམཱིཔམ྄ ཨཱགམིཥྱཱམི།
ahaM yuShmAn anAthAn kR^itvA na yAsyAmi punarapi yuShmAkaM samIpam AgamiShyAmi|
19 ཀིཡཏྐཱལརཏ྄ པརམ྄ ཨསྱ ཛགཏོ ལོཀཱ མཱཾ པུན རྣ དྲཀྵྱནྟི ཀིནྟུ ཡཱུཡཾ དྲཀྵྱཐ; ཨཧཾ ཛཱིཝིཥྱཱམི ཏསྨཱཏ྄ ཀཱརཎཱད྄ ཡཱུཡམཔི ཛཱིཝིཥྱཐ།
kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha; ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|
20 པིཏཪྻྱཧམསྨི མཡི ཙ ཡཱུཡཾ སྠ, ཏཐཱཧཾ ཡུཥྨཱསྭསྨི ཏདཔི ཏདཱ ཛྙཱསྱཐ།
pitaryyahamasmi mayi cha yUyaM stha, tathAhaM yuShmAsvasmi tadapi tadA j nAsyatha|
21 ཡོ ཛནོ མམཱཛྙཱ གྲྀཧཱིཏྭཱ ཏཱ ཨཱཙརཏི སཨེཝ མཡི པྲཱིཡཏེ; ཡོ ཛནཤྩ མཡི པྲཱིཡཏེ སཨེཝ མམ པིཏུཿ པྲིཡཔཱཏྲཾ བྷཝིཥྱཏི, ཏཐཱཧམཔི ཏསྨིན྄ པྲཱིཏྭཱ ཏསྨཻ སྭཾ པྲཀཱཤཡིཥྱཱམི།
yo jano mamAj nA gR^ihItvA tA Acharati saeva mayi prIyate; yo janashcha mayi prIyate saeva mama pituH priyapAtraM bhaviShyati, tathAhamapi tasmin prItvA tasmai svaM prakAshayiShyAmi|
22 ཏདཱ ཨཱིཥྐརིཡོཏཱིཡཱད྄ ཨནྱོ ཡིཧཱུདཱསྟམཝདཏ྄, ཧེ པྲབྷོ བྷཝཱན྄ ཛགཏོ ལོཀཱནཱཾ སནྣིདྷཽ པྲཀཱཤིཏོ ན བྷཱུཏྭཱསྨཱཀཾ སནྣིདྷཽ ཀུཏཿ པྲཀཱཤིཏོ བྷཝིཥྱཏི?
tadA IShkariyotIyAd anyo yihUdAstamavadat, he prabho bhavAn jagato lokAnAM sannidhau prakAshito na bhUtvAsmAkaM sannidhau kutaH prakAshito bhaviShyati?
23 ཏཏོ ཡཱིཤུཿ པྲཏྱུདིཏཝཱན྄, ཡོ ཛནོ མཡི པྲཱིཡཏེ ས མམཱཛྙཱ ཨཔི གྲྀཧླཱཏི, ཏེན མམ པིཏཱཔི ཏསྨིན྄ པྲེཥྱཏེ, ཨཱཝཱཉྩ ཏནྣིཀཊམཱགཏྱ ཏེན སཧ ནིཝཏྶྱཱཝཿ།
tato yIshuH pratyuditavAn, yo jano mayi prIyate sa mamAj nA api gR^ihlAti, tena mama pitApi tasmin preShyate, AvA ncha tannikaTamAgatya tena saha nivatsyAvaH|
24 ཡོ ཛནོ མཡི ན པྲཱིཡཏེ ས མམ ཀཐཱ ཨཔི ན གྲྀཧླཱཏི པུནཤྩ ཡཱམིམཱཾ ཀཐཱཾ ཡཱུཡཾ ཤྲྀཎུཐ སཱ ཀཐཱ ཀེཝལསྱ མམ ན ཀིནྟུ མམ པྲེརཀོ ཡཿ པིཏཱ ཏསྱཱཔི ཀཐཱ།
yo jano mayi na prIyate sa mama kathA api na gR^ihlAti punashcha yAmimAM kathAM yUyaM shR^iNutha sA kathA kevalasya mama na kintu mama prerako yaH pitA tasyApi kathA|
25 ཨིདཱནཱིཾ ཡུཥྨཱཀཾ ནིཀཊེ ཝིདྱམཱནོཧམ྄ ཨེཏཱཿ སཀལཱཿ ཀཐཱཿ ཀཐཡཱམི།
idAnIM yuShmAkaM nikaTe vidyamAnoham etAH sakalAH kathAH kathayAmi|
26 ཀིནྟྭིཏཿ པརཾ པིཏྲཱ ཡཿ སཧཱཡོ྅རྠཱཏ྄ པཝིཏྲ ཨཱཏྨཱ མམ ནཱམྣི པྲེརཡིཥྱཏི ས སཪྻྭཾ ཤིཀྵཡིཏྭཱ མཡོཀྟཱཿ སམསྟཱཿ ཀཐཱ ཡུཥྨཱན྄ སྨཱརཡིཥྱཏི།
kintvitaH paraM pitrA yaH sahAyo. arthAt pavitra AtmA mama nAmni prerayiShyati sa sarvvaM shikShayitvA mayoktAH samastAH kathA yuShmAn smArayiShyati|
27 ཨཧཾ ཡུཥྨཱཀཾ ནིཀཊེ ཤཱནྟིཾ སྠཱཔཡིཏྭཱ ཡཱམི, ནིཛཱཾ ཤཱནྟིཾ ཡུཥྨབྷྱཾ དདཱམི, ཛགཏོ ལོཀཱ ཡཐཱ དདཱཏི ཏཐཱཧཾ ན དདཱམི; ཡུཥྨཱཀམ྄ ཨནྟཿཀརཎཱནི དུཿཁིཏཱནི བྷཱིཏཱནི ཙ ན བྷཝནྟུ།
ahaM yuShmAkaM nikaTe shAntiM sthApayitvA yAmi, nijAM shAntiM yuShmabhyaM dadAmi, jagato lokA yathA dadAti tathAhaM na dadAmi; yuShmAkam antaHkaraNAni duHkhitAni bhItAni cha na bhavantu|
28 ཨཧཾ གཏྭཱ པུནརཔི ཡུཥྨཱཀཾ སམཱིཔམ྄ ཨཱགམིཥྱཱམི མཡོཀྟཾ ཝཱཀྱམིདཾ ཡཱུཡམ྄ ཨཤྲཽཥྚ; ཡདི མཡྻཔྲེཥྱདྷྭཾ ཏརྷྱཧཾ པིཏུཿ སམཱིཔཾ གཙྪཱམི མམཱསྱཱཾ ཀཐཱཡཱཾ ཡཱུཡམ྄ ཨཧླཱདིཥྱདྷྭཾ ཡཏོ མམ པིཏཱ མཏྟོཔི མཧཱན྄།
ahaM gatvA punarapi yuShmAkaM samIpam AgamiShyAmi mayoktaM vAkyamidaM yUyam ashrauShTa; yadi mayyapreShyadhvaM tarhyahaM pituH samIpaM gachChAmi mamAsyAM kathAyAM yUyam ahlAdiShyadhvaM yato mama pitA mattopi mahAn|
29 ཏསྱཱ གྷཊནཱཡཱཿ སམཡེ ཡཐཱ ཡུཥྨཱཀཾ ཤྲདྡྷཱ ཛཱཡཏེ ཏདརྠམ྄ ཨཧཾ ཏསྱཱ གྷཊནཱཡཱཿ པཱུཪྻྭམ྄ ཨིདཱནཱིཾ ཡུཥྨཱན྄ ཨེཏཱཾ ཝཱརྟྟཱཾ ཝདཱམི།
tasyA ghaTanAyAH samaye yathA yuShmAkaM shraddhA jAyate tadartham ahaM tasyA ghaTanAyAH pUrvvam idAnIM yuShmAn etAM vArttAM vadAmi|
30 ཨིཏཿ པརཾ ཡུཥྨཱབྷིཿ སཧ མམ བཧཝ ཨཱལཱཔཱ ན བྷཝིཥྱནྟི ཡཏཿ ཀཱརཎཱད྄ ཨེཏསྱ ཛགཏཿ པཏིརཱགཙྪཏི ཀིནྟུ མཡཱ སཧ ཏསྱ ཀོཔི སམྦནྡྷོ ནཱསྟི།
itaH paraM yuShmAbhiH saha mama bahava AlApA na bhaviShyanti yataH kAraNAd etasya jagataH patirAgachChati kintu mayA saha tasya kopi sambandho nAsti|
31 ཨཧཾ པིཏརི པྲེམ ཀརོམི ཏཐཱ པིཏུ ཪྻིདྷིཝཏ྄ ཀརྨྨཱཎི ཀརོམཱིཏི ཡེན ཛགཏོ ལོཀཱ ཛཱནནྟི ཏདརྠམ྄ ཨུཏྟིཥྛཏ ཝཡཾ སྠཱནཱདསྨཱད྄ གཙྪཱམ།
ahaM pitari prema karomi tathA pitu rvidhivat karmmANi karomIti yena jagato lokA jAnanti tadartham uttiShThata vayaM sthAnAdasmAd gachChAma|