< ཡཱཀཱུབཿ 1 >

1 ཨཱིཤྭརསྱ པྲབྷོ ཪྻཱིཤུཁྲཱིཥྚསྱ ཙ དཱསོ ཡཱཀཱུབ྄ ཝིཀཱིརྞཱིབྷཱུཏཱན྄ དྭཱདཤཾ ཝཾཤཱན྄ པྲཏི ནམསྐྲྀཏྱ པཏྲཾ ལིཁཏི།
Izvarasya prabhO ryIzukhrISTasya ca dAsO yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|
2 ཧེ མམ བྷྲཱཏརཿ, ཡཱུཡཾ ཡདཱ བཧུཝིདྷཔརཱིཀྵཱཥུ ནིཔཏཏ ཏདཱ ཏཏ྄ པཱུརྞཱནནྡསྱ ཀཱརཎཾ མནྱདྷྭཾ།
hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|
3 ཡཏོ ཡུཥྨཱཀཾ ཝིཤྭཱསསྱ པརཱིཀྵིཏཏྭེན དྷཻཪྻྱཾ སམྤཱདྱཏ ཨིཏི ཛཱནཱིཐ།
yatO yuSmAkaM vizvAsasya parIkSitatvEna dhairyyaM sampAdyata iti jAnItha|
4 ཏཙྩ དྷཻཪྻྱཾ སིདྡྷཕལཾ བྷཝཏུ ཏེན ཡཱུཡཾ སིདྡྷཱཿ སམྤཱུརྞཱཤྩ བྷཝིཥྱཐ ཀསྱཱཔི གུཎསྱཱབྷཱཝཤྩ ཡུཥྨཱཀཾ ན བྷཝིཥྱཏི།
tacca dhairyyaM siddhaphalaM bhavatu tEna yUyaM siddhAH sampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaM na bhaviSyati|
5 ཡུཥྨཱཀཾ ཀསྱཱཔི ཛྙཱནཱབྷཱཝོ ཡདི བྷཝེཏ྄ ཏརྷི ཡ ཨཱིཤྭརཿ སརལབྷཱཝེན ཏིརསྐཱརཉྩ ཝིནཱ སཪྻྭེབྷྱོ དདཱཏི ཏཏཿ ས ཡཱཙཏཱཾ ཏཏསྟསྨཻ དཱཡིཥྱཏེ།
yuSmAkaM kasyApi jnjAnAbhAvO yadi bhavEt tarhi ya IzvaraH saralabhAvEna tiraskAranjca vinA sarvvEbhyO dadAti tataH sa yAcatAM tatastasmai dAyiSyatE|
6 ཀིནྟུ ས ནིཿསནྡེཧཿ སན྄ ཝིཤྭཱསེན ཡཱཙཏཱཾ ཡཏཿ སནྡིགྡྷོ མཱནཝོ ཝཱཡུནཱ ཙཱལིཏསྱོཏྤླཝམཱནསྱ ཙ སམུདྲཏརངྒསྱ སདྲྀཤོ བྷཝཏི།
kintu sa niHsandEhaH san vizvAsEna yAcatAM yataH sandigdhO mAnavO vAyunA cAlitasyOtplavamAnasya ca samudrataraggasya sadRzO bhavati|
7 ཏཱདྲྀཤོ མཱནཝཿ པྲབྷོཿ ཀིཉྩིཏ྄ པྲཱཔྶྱཏཱིཏི ན མནྱཏཱཾ།
tAdRzO mAnavaH prabhOH kinjcit prApsyatIti na manyatAM|
8 དྭིམནཱ ལོཀཿ སཪྻྭགཏིཥུ ཙཉྩལོ བྷཝཏི།
dvimanA lOkaH sarvvagatiSu canjcalO bhavati|
9 ཡོ བྷྲཱཏཱ ནམྲཿ ས ནིཛོནྣཏྱཱ ཤླཱགྷཏཱཾ།
yO bhrAtA namraH sa nijOnnatyA zlAghatAM|
10 ཡཤྩ དྷནཝཱན྄ ས ནིཛནམྲཏཡཱ ཤླཱགྷཏཱཾཡཏཿ ས ཏྲྀཎཔུཥྤཝཏ྄ ཀྵཡཾ གམིཥྱཏི།
yazca dhanavAn sa nijanamratayA zlAghatAMyataH sa tRNapuSpavat kSayaM gamiSyati|
11 ཡཏཿ སཏཱཔེན སཱུཪྻྱེཎོདིཏྱ ཏྲྀཎཾ ཤོཥྱཏེ ཏཏྤུཥྤཉྩ བྷྲཤྱཏི ཏེན ཏསྱ རཱུཔསྱ སཽནྡཪྻྱཾ ནཤྱཏི ཏདྭད྄ དྷནིལོཀོ྅པི སྭཱིཡམཱུཌྷཏཡཱ མླཱསྱཏི།
yataH satApEna sUryyENOditya tRNaM zOSyatE tatpuSpanjca bhrazyati tEna tasya rUpasya saundaryyaM nazyati tadvad dhanilOkO'pi svIyamUPhatayA mlAsyati|
12 ཡོ ཛནཿ པརཱིཀྵཱཾ སཧཏེ ས ཨེཝ དྷནྱཿ, ཡཏཿ པརཱིཀྵིཏཏྭཾ པྲཱཔྱ ས པྲབྷུནཱ སྭཔྲེམཀཱརིབྷྱཿ པྲཏིཛྙཱཏཾ ཛཱིཝནམུཀུཊཾ ལཔྶྱཏེ།
yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|
13 ཨཱིཤྭརོ མཱཾ པརཱིཀྵཏ ཨིཏི པརཱིཀྵཱསམཡེ ཀོ྅པི ན ཝདཏུ ཡཏཿ པཱཔཱཡེཤྭརསྱ པརཱིཀྵཱ ན བྷཝཏི ས ཙ ཀམཔི ན པརཱིཀྵཏེ།
IzvarO mAM parIkSata iti parIkSAsamayE kO'pi na vadatu yataH pApAyEzvarasya parIkSA na bhavati sa ca kamapi na parIkSatE|
14 ཀིནྟུ ཡཿ ཀཤྩིཏ྄ སྭཱིཡམནོཝཱཉྪཡཱཀྲྀཥྱཏེ ལོབྷྱཏེ ཙ ཏསྱཻཝ པརཱིཀྵཱ བྷཝཏི།
kintu yaH kazcit svIyamanOvAnjchayAkRSyatE lObhyatE ca tasyaiva parIkSA bhavati|
15 ཏསྨཱཏ྄ སཱ མནོཝཱཉྪཱ སགརྦྷཱ བྷཱུཏྭཱ དུཥྐྲྀཏིཾ པྲསཱུཏེ དུཥྐྲྀཏིཤྩ པརིཎཱམཾ གཏྭཱ མྲྀཏྱུཾ ཛནཡཏི།
tasmAt sA manOvAnjchA sagarbhA bhUtvA duSkRtiM prasUtE duSkRtizca pariNAmaM gatvA mRtyuM janayati|
16 ཧེ མམ པྲིཡབྷྲཱཏརཿ, ཡཱུཡཾ ན བྷྲཱམྱཏ།
hE mama priyabhrAtaraH, yUyaM na bhrAmyata|
17 ཡཏ྄ ཀིཉྩིད྄ ཨུཏྟམཾ དཱནཾ པཱུརྞོ ཝརཤྩ ཏཏ྄ སཪྻྭམ྄ ཨཱུརྡྡྷྭཱད྄ ཨརྠཏོ ཡསྨིན྄ དཤཱནྟརཾ པརིཝརྟྟནཛཱཏཙྪཱཡཱ ཝཱ ནཱསྟི ཏསྨཱད྄ དཱིཔྟྱཱཀརཱཏ྄ པིཏུརཝརོཧཏི།
yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|
18 ཏསྱ སྲྀཥྚཝསྟཱུནཱཾ མདྷྱེ ཝཡཾ ཡཏ྄ པྲཐམཕལསྭརཱུཔཱ བྷཝཱམསྟདརྠཾ ས སྭེཙྪཱཏཿ སཏྱམཏསྱ ཝཱཀྱེནཱསྨཱན྄ ཛནཡཱམཱས།
tasya sRSTavastUnAM madhyE vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svEcchAtaH satyamatasya vAkyEnAsmAn janayAmAsa|
19 ཨཏཨེཝ ཧེ མམ པྲིཡབྷྲཱཏརཿ, ཡུཥྨཱཀམ྄ ཨེཀཻཀོ ཛནཿ ཤྲཝཎེ ཏྭརིཏཿ ཀཐནེ དྷཱིརཿ ཀྲོདྷེ྅པི དྷཱིརོ བྷཝཏུ།
ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|
20 ཡཏོ མཱནཝསྱ ཀྲོདྷ ཨཱིཤྭརཱིཡདྷརྨྨཾ ན སཱདྷཡཏི།
yatO mAnavasya krOdha IzvarIyadharmmaM na sAdhayati|
21 ཨཏོ ཧེཏོ ཪྻཱུཡཾ སཪྻྭཱམ྄ ཨཤུཙིཀྲིཡཱཾ དུཥྚཏཱབཱཧུལྱཉྩ ནིཀྵིཔྱ ཡུཥྨནྨནསཱཾ པརིཏྲཱཎེ སམརྠཾ རོཔིཏཾ ཝཱཀྱཾ ནམྲབྷཱཝེན གྲྀཧླཱིཏ།
atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta|
22 ཨཔརཉྩ ཡཱུཡཾ ཀེཝལམ྄ ཨཱཏྨཝཉྩཡིཏཱརོ ཝཱཀྱསྱ ཤྲོཏཱརོ ན བྷཝཏ ཀིནྟུ ཝཱཀྱསྱ ཀརྨྨཀཱརིཎོ བྷཝཏ།
aparanjca yUyaM kEvalam AtmavanjcayitArO vAkyasya zrOtArO na bhavata kintu vAkyasya karmmakAriNO bhavata|
23 ཡཏོ ཡཿ ཀཤྩིད྄ ཝཱཀྱསྱ ཀརྨྨཀཱརཱི ན བྷཱུཏྭཱ ཀེཝལཾ ཏསྱ ཤྲོཏཱ བྷཝཏི ས དརྤཎེ སྭཱིཡཤཱརཱིརིཀཝདནཾ ནིརཱིཀྵམཱཎསྱ མནུཛསྱ སདྲྀཤཿ།
yatO yaH kazcid vAkyasya karmmakArI na bhUtvA kEvalaM tasya zrOtA bhavati sa darpaNE svIyazArIrikavadanaM nirIkSamANasya manujasya sadRzaH|
24 ཨཱཏྨཱཀཱརེ དྲྀཥྚེ ས པྲསྠཱཡ ཀཱིདྲྀཤ ཨཱསཱིཏ྄ ཏཏ྄ ཏཏྐྵཎཱད྄ ཝིསྨརཏི།
AtmAkArE dRSTE sa prasthAya kIdRza AsIt tat tatkSaNAd vismarati|
25 ཀིནྟུ ཡཿ ཀཤྩིཏ྄ ནཏྭཱ མུཀྟེཿ སིདྡྷཱཾ ཝྱཝསྠཱམ྄ ཨཱལོཀྱ ཏིཥྛཏི ས ཝིསྨྲྀཏིཡུཀྟཿ ཤྲོཏཱ ན བྷཱུཏྭཱ ཀརྨྨཀརྟྟཻཝ སན྄ སྭཀཱཪྻྱེ དྷནྱོ བྷཝིཥྱཏི།
kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkya tiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva san svakAryyE dhanyO bhaviSyati|
26 ཨནཱཡཏྟརསནཿ སན྄ ཡཿ ཀཤྩིཏ྄ སྭམནོ ཝཉྩཡིཏྭཱ སྭཾ བྷཀྟཾ མནྱཏེ ཏསྱ བྷཀྟི རྨུདྷཱ བྷཝཏི།
anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati|
27 ཀླེཤཀཱལེ པིཏྲྀཧཱིནཱནཱཾ ཝིདྷཝཱནཱཉྩ ཡད྄ ཨཝེཀྵཎཾ སཾསཱརཱཙྩ ནིཥྐལངྐེན ཡད྄ ཨཱཏྨརཀྵཎཾ ཏདེཝ པིཏུརཱིཤྭརསྱ སཱཀྵཱཏ྄ ཤུཙི རྣིརྨྨལཱ ཙ བྷཀྟིཿ།
klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|

< ཡཱཀཱུབཿ 1 >