< ༡ ཀརིནྠིནཿ 9 >

1 ཨཧཾ ཀིམ྄ ཨེཀཿ པྲེརིཏོ ནཱསྨི? ཀིམཧཾ སྭཏནྟྲོ ནཱསྨི? ཨསྨཱཀཾ པྲབྷུ ཪྻཱིཤུཿ ཁྲཱིཥྚཿ ཀིཾ མཡཱ ནཱདརྴི? ཡཱུཡམཔི ཀིཾ པྲབྷུནཱ མདཱིཡཤྲམཕལསྭརཱུཔཱ ན བྷཝཐ?
ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?
2 ཨནྱལོཀཱནཱཾ ཀྲྀཏེ ཡདྱཔྱཧཾ པྲེརིཏོ ན བྷཝེཡཾ ཏཐཱཙ ཡུཥྨཏྐྲྀཏེ པྲེརིཏོ྅སྨི ཡཏཿ པྲབྷུནཱ མམ པྲེརིཏཏྭཔདསྱ མུདྲཱསྭརཱུཔཱ ཡཱུཡམེཝཱདྷྭེ།
anyalOkAnAM kRtE yadyapyahaM prEritO na bhavEyaM tathAca yuSmatkRtE prEritO'smi yataH prabhunA mama prEritatvapadasya mudrAsvarUpA yUyamEvAdhvE|
3 ཡེ ལོཀཱ མཡི དོཥམཱརོཔཡནྟི ཏཱན྄ པྲཏི མམ པྲཏྱུཏྟརམེཏཏ྄།
yE lOkA mayi dOSamArOpayanti tAn prati mama pratyuttaramEtat|
4 བྷོཛནཔཱནཡོཿ ཀིམསྨཱཀཾ ཀྵམཏཱ ནཱསྟི?
bhOjanapAnayOH kimasmAkaM kSamatA nAsti?
5 ཨནྱེ པྲེརིཏཱཿ པྲབྷོ རྦྷྲཱཏརཽ ཀཻཕཱཤྩ ཡཏ྄ ཀུཪྻྭནྟི ཏདྭཏ྄ ཀཱཉྩིཏ྄ དྷརྨྨབྷགིནཱིཾ ཝྱཱུཧྱ ཏཡཱ སཱརྡྡྷཾ པཪྻྱཊིཏུཾ ཝཡཾ ཀིཾ ན ཤཀྣུམཿ?
anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?
6 སཱཾསཱརིཀཤྲམསྱ པརིཏྱཱགཱཏ྄ ཀིཾ ཀེཝལམཧཾ བརྞབྦཱཤྩ ནིཝཱརིཏཽ?
sAMsArikazramasya parityAgAt kiM kEvalamahaM barNabbAzca nivAritau?
7 ནིཛདྷནཝྱཡེན ཀཿ སཾགྲཱམཾ ཀརོཏི? ཀོ ཝཱ དྲཱཀྵཱཀྵེཏྲཾ ཀྲྀཏྭཱ ཏཏྥལཱནི ན བྷུངྐྟེ? ཀོ ཝཱ པཤུཝྲཛཾ པཱལཡན྄ ཏཏྤཡོ ན པིཝཏི?
nijadhanavyayEna kaH saMgrAmaM karOti? kO vA drAkSAkSEtraM kRtvA tatphalAni na bhugktE? kO vA pazuvrajaM pAlayan tatpayO na pivati?
8 ཀིམཧཾ ཀེཝལཱཾ མཱནུཥིཀཱཾ ཝཱཙཾ ཝདཱམི? ཝྱཝསྠཱཡཱཾ ཀིམེཏཱདྲྀཤཾ ཝཙནཾ ན ཝིདྱཏེ?
kimahaM kEvalAM mAnuSikAM vAcaM vadAmi? vyavasthAyAM kimEtAdRzaM vacanaM na vidyatE?
9 མཱུསཱཝྱཝསྠཱགྲནྠེ ལིཁིཏམཱསྟེ, ཏྭཾ ཤསྱམརྡྡཀཝྲྀཥསྱཱསྱཾ ན བྷཾཏྶྱསཱིཏི། ཨཱིཤྭརེཎ བལཱིཝརྡྡཱནཱམེཝ ཙིནྟཱ ཀིཾ ཀྲིཡཏེ?
mUsAvyavasthAgranthE likhitamAstE, tvaM zasyamarddakavRSasyAsyaM na bhaMtsyasIti| IzvarENa balIvarddAnAmEva cintA kiM kriyatE?
10 ཀིཾ ཝཱ སཪྻྭཐཱསྨཱཀཾ ཀྲྀཏེ ཏདྭཙནཾ ཏེནོཀྟཾ? ཨསྨཱཀམེཝ ཀྲྀཏེ ཏལླིཁིཏཾ། ཡཿ ཀྵེཏྲཾ ཀརྵཏི ཏེན པྲཏྱཱཤཱཡུཀྟེན ཀརྵྚཝྱཾ, ཡཤྩ ཤསྱཱནི མརྡྡཡཏི ཏེན ལཱབྷཔྲཏྱཱཤཱཡུཀྟེན མརྡྡིཏཝྱཾ།
kiM vA sarvvathAsmAkaM kRtE tadvacanaM tEnOktaM? asmAkamEva kRtE tallikhitaM| yaH kSEtraM karSati tEna pratyAzAyuktEna karSTavyaM, yazca zasyAni marddayati tEna lAbhapratyAzAyuktEna mardditavyaM|
11 ཡུཥྨཏྐྲྀཏེ྅སྨཱབྷིཿ པཱརཏྲིཀཱཎི བཱིཛཱནི རོཔིཏཱནི, ཨཏོ ཡུཥྨཱཀམཻཧིཀཕལཱནཱཾ ཝཡམ྄ ཨཾཤིནོ བྷཝིཥྱཱམཿ ཀིམེཏཏ྄ མཧཏ྄ ཀརྨྨ?
yuSmatkRtE'smAbhiH pAratrikANi bIjAni rOpitAni, atO yuSmAkamaihikaphalAnAM vayam aMzinO bhaviSyAmaH kimEtat mahat karmma?
12 ཡུཥྨཱསུ ཡོ྅དྷིཀཱརསྟསྱ བྷཱགིནོ ཡདྱནྱེ བྷཝེཡུསྟརྷྱསྨཱབྷིསྟཏོ྅དྷིཀཾ ཀིཾ ཏསྱ བྷཱགིབྷི རྣ བྷཝིཏཝྱཾ? ཨདྷིཀནྟུ ཝཡཾ ཏེནཱདྷིཀཱརེཎ ན ཝྱཝཧྲྀཏཝནྟཿ ཀིནྟུ ཁྲཱིཥྚཱིཡསུསཾཝཱདསྱ ཀོ྅པི ཝྱཱགྷཱཏོ྅སྨཱབྷིཪྻནྣ ཛཱཡེཏ ཏདརྠཾ སཪྻྭཾ སཧཱམཧེ།
yuSmAsu yO'dhikArastasya bhAginO yadyanyE bhavEyustarhyasmAbhistatO'dhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tEnAdhikArENa na vyavahRtavantaH kintu khrISTIyasusaMvAdasya kO'pi vyAghAtO'smAbhiryanna jAyEta tadarthaM sarvvaM sahAmahE|
13 ཨཔརཾ ཡེ པཝིཏྲཝསྟཱུནཱཾ པརིཙཪྻྱཱཾ ཀུཪྻྭནྟི ཏེ པཝིཏྲཝསྟུཏོ བྷཀྵྱཱཎི ལབྷནྟེ, ཡེ ཙ ཝེདྱཱཿ པརིཙཪྻྱཱཾ ཀུཪྻྭནྟི ཏེ ཝེདིསྠཝསྟཱུནཱམ྄ ཨཾཤིནོ བྷཝནྟྱེཏད྄ ཡཱུཡཾ ཀིཾ ན ཝིད?
aparaM yE pavitravastUnAM paricaryyAM kurvvanti tE pavitravastutO bhakSyANi labhantE, yE ca vEdyAH paricaryyAM kurvvanti tE vEdisthavastUnAm aMzinO bhavantyEtad yUyaM kiM na vida?
14 ཏདྭད྄ ཡེ སུསཾཝཱདཾ གྷོཥཡནྟི ཏཻཿ སུསཾཝཱདེན ཛཱིཝིཏཝྱམིཏི པྲབྷུནཱདིཥྚཾ།
tadvad yE susaMvAdaM ghOSayanti taiH susaMvAdEna jIvitavyamiti prabhunAdiSTaM|
15 ཨཧམེཏེཥཱཾ སཪྻྭེཥཱཾ ཀིམཔི ནཱཤྲིཏཝཱན྄ མཱཾ པྲཏི ཏདནུསཱརཱཏ྄ ཨཱཙརིཏཝྱམིཏྱཱཤཡེནཱཔི པཏྲམིདཾ མཡཱ ན ལིཁྱཏེ ཡཏཿ ཀེནཱཔི ཛནེན མམ ཡཤསོ མུདྷཱཀརཎཱཏ྄ མམ མརཎཾ ཝརཾ།
ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|
16 སུསཾཝཱདགྷེཥཎཱཏ྄ མམ ཡཤོ ན ཛཱཡཏེ ཡཏསྟདྒྷོཥཎཾ མམཱཝཤྱཀཾ ཡདྱཧཾ སུསཾཝཱདཾ ན གྷོཥཡེཡཾ ཏརྷི མཱཾ དྷིཀ྄།
susaMvAdaghESaNAt mama yazO na jAyatE yatastadghOSaNaM mamAvazyakaM yadyahaM susaMvAdaM na ghOSayEyaM tarhi mAM dhik|
17 ཨིཙྪུཀེན ཏཏ྄ ཀུཪྻྭཏཱ མཡཱ ཕལཾ ལཔྶྱཏེ ཀིནྟྭནིཙྪུཀེ྅པི མཡི ཏཏྐརྨྨཎོ བྷཱརོ྅རྤིཏོ྅སྟི།
icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pi mayi tatkarmmaNO bhArO'rpitO'sti|
18 ཨེཏེན མཡཱ ལབྷྱཾ ཕལཾ ཀིཾ? སུསཾཝཱདེན མམ ཡོ྅དྷིཀཱར ཨཱསྟེ ཏཾ ཡདབྷདྲབྷཱཝེན ནཱཙརེཡཾ ཏདརྠཾ སུསཾཝཱདགྷོཥཎསམཡེ ཏསྱ ཁྲཱིཥྚཱིཡསུསཾཝཱདསྱ ནིཪྻྱཡཱིཀརཎམེཝ མམ ཕལཾ།
EtEna mayA labhyaM phalaM kiM? susaMvAdEna mama yO'dhikAra AstE taM yadabhadrabhAvEna nAcarEyaM tadarthaM susaMvAdaghOSaNasamayE tasya khrISTIyasusaMvAdasya nirvyayIkaraNamEva mama phalaM|
19 སཪྻྭེཥཱམ྄ ཨནཱཡཏྟོ྅ཧཾ ཡད྄ བྷཱུརིཤོ ལོཀཱན྄ པྲཏིཔདྱེ ཏདརྠཾ སཪྻྭེཥཱཾ དཱསཏྭམངྒཱིཀྲྀཏཝཱན྄།
sarvvESAm anAyattO'haM yad bhUrizO lOkAn pratipadyE tadarthaM sarvvESAM dAsatvamaggIkRtavAn|
20 ཡིཧཱུདཱིཡཱན྄ ཡཏ྄ པྲཏིཔདྱེ ཏདརྠཾ ཡིཧཱུདཱིཡཱནཱཾ ཀྲྀཏེ ཡིཧཱུདཱིཡཨིཝཱབྷཝཾ། ཡེ ཙ ཝྱཝསྠཱཡཏྟཱསྟཱན྄ ཡཏ྄ པྲཏིཔདྱེ ཏདརྠཾ ཝྱཝསྠཱནཱཡཏྟོ ཡོ྅ཧཾ སོ྅ཧཾ ཝྱཝསྠཱཡཏྟཱནཱཾ ཀྲྀཏེ ཝྱཝསྠཱཡཏྟཨིཝཱབྷཝཾ།
yihUdIyAn yat pratipadyE tadarthaM yihUdIyAnAM kRtE yihUdIyaivAbhavaM| yE ca vyavasthAyattAstAn yat pratipadyE tadarthaM vyavasthAnAyattO yO'haM sO'haM vyavasthAyattAnAM kRtE vyavasthAyattaivAbhavaM|
21 ཡེ ཙཱལབྡྷཝྱཝསྠཱསྟཱན྄ ཡཏ྄ པྲཏིཔདྱེ ཏདརྠམ྄ ཨཱིཤྭརསྱ སཱཀྵཱད྄ ཨལབྡྷཝྱཝསྠོ ན བྷཱུཏྭཱ ཁྲཱིཥྚེན ལབྡྷཝྱཝསྠོ ཡོ྅ཧཾ སོ྅ཧམ྄ ཨལབྡྷཝྱཝསྠཱནཱཾ ཀྲྀཏེ྅ལབྡྷཝྱཝསྠ ཨིཝཱབྷཝཾ།
yE cAlabdhavyavasthAstAn yat pratipadyE tadartham Izvarasya sAkSAd alabdhavyavasthO na bhUtvA khrISTEna labdhavyavasthO yO'haM sO'ham alabdhavyavasthAnAM kRtE'labdhavyavastha ivAbhavaM|
22 དུརྦྦལཱན྄ ཡཏ྄ པྲཏིཔདྱེ ཏདརྠམཧཾ དུརྦྦལཱནཱཾ ཀྲྀཏེ དུརྦྦལཨིཝཱབྷཝཾ། ཨིཏྠཾ ཀེནཱཔི པྲཀཱརེཎ ཀཏིཔཡཱ ལོཀཱ ཡནྨཡཱ པརིཏྲཱཎཾ པྲཱཔྣུཡུསྟདརྠཾ ཡོ ཡཱདྲྀཤ ཨཱསཱིཏ྄ ཏསྱ ཀྲྀཏེ ྅ཧཾ ཏཱདྲྀཤཨིཝཱབྷཝཾ།
durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbalaivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRzaivAbhavaM|
23 ཨིདྲྀཤ ཨཱཙཱརཿ སུསཾཝཱདཱརྠཾ མཡཱ ཀྲིཡཏེ ཡཏོ྅ཧཾ ཏསྱ ཕལཱནཱཾ སཧབྷཱགཱི བྷཝིཏུམིཙྪཱམི།
idRza AcAraH susaMvAdArthaM mayA kriyatE yatO'haM tasya phalAnAM sahabhAgI bhavitumicchAmi|
24 པཎྱལཱབྷཱརྠཾ ཡེ དྷཱཝནྟི དྷཱཝཏཱཾ ཏེཥཱཾ སཪྻྭེཥཱཾ ཀེཝལ ཨེཀཿ པཎྱཾ ལབྷཏེ ཡུཥྨཱབྷིཿ ཀིམེཏནྣ ཛྙཱཡཏེ? ཨཏོ ཡཱུཡཾ ཡཐཱ པཎྱཾ ལཔྶྱདྷྭེ ཏཐཻཝ དྷཱཝཏ།
paNyalAbhArthaM yE dhAvanti dhAvatAM tESAM sarvvESAM kEvala EkaH paNyaM labhatE yuSmAbhiH kimEtanna jnjAyatE? atO yUyaM yathA paNyaM lapsyadhvE tathaiva dhAvata|
25 མལླཱ ཨཔི སཪྻྭབྷོགེ པརིམིཏབྷོགིནོ བྷཝནྟི ཏེ ཏུ མླཱནཱཾ སྲཛཾ ལིཔྶནྟེ ཀིནྟུ ཝཡམ྄ ཨམླཱནཱཾ ལིཔྶཱམཧེ།
mallA api sarvvabhOgE parimitabhOginO bhavanti tE tu mlAnAM srajaM lipsantE kintu vayam amlAnAM lipsAmahE|
26 ཏསྨཱད྄ ཨཧམཔི དྷཱཝཱམི ཀིནྟུ ལཀྵྱམནུདྡིཤྱ དྷཱཝཱམི ཏནྣཧི། ཨཧཾ མལླཨིཝ ཡུདྷྱཱམི ཙ ཀིནྟུ ཚཱཡཱམཱགྷཱཏཡནྣིཝ ཡུདྷྱཱམི ཏནྣཧི།
tasmAd ahamapi dhAvAmi kintu lakSyamanuddizya dhAvAmi tannahi| ahaM mallaiva yudhyAmi ca kintu chAyAmAghAtayanniva yudhyAmi tannahi|
27 ཨིཏརཱན྄ པྲཏི སུསཾཝཱདཾ གྷོཥཡིཏྭཱཧཾ ཡཏ྄ སྭཡམགྲཱཧྱོ ན བྷཝཱམི ཏདརྠཾ དེཧམ྄ ཨཱཧནྨི ཝཤཱིཀུཪྻྭེ ཙ།
itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|

< ༡ ཀརིནྠིནཿ 9 >