< โรมิณ: 1 >

1 อีศฺวโร นิชปุตฺรมธิ ยํ สุสํวาทํ ภวิษฺยทฺวาทิภิ รฺธรฺมฺมคฺรนฺเถ ปฺรติศฺรุตวานฺ ตํ สุสํวาทํ ปฺรจารยิตุํ ปฺฤถกฺกฺฤต อาหูต: เปฺรริตศฺจ ปฺรโภ รฺยีศุขฺรีษฺฏสฺย เสวโก ย: เปาล:
īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ
2 ส โรมานครสฺถานฺ อีศฺวรปฺริยานฺ อาหูตำศฺจ ปวิตฺรโลกานฺ ปฺรติ ปตฺรํ ลิขติฯ
sa romānagarasthān īśvarapriyān āhūtāṁśca pavitralokān prati patraṁ likhati|
3 อสฺมากํ ส ปฺรภุ รฺยีศุ: ขฺรีษฺฏ: ศารีริกสมฺพนฺเธน ทายูโท วํโศทฺภว:
asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhena dāyūdo vaṁśodbhavaḥ
4 ปวิตฺรสฺยาตฺมน: สมฺพนฺเธน เจศฺวรสฺย ปฺรภาววานฺ ปุตฺร อิติ ศฺมศานาตฺ ตโสฺยตฺถาเนน ปฺรติปนฺนํฯ
pavitrasyātmanaḥ sambandhena ceśvarasya prabhāvavān putra iti śmaśānāt tasyotthānena pratipannaṁ|
5 อปรํ เยษำ มเธฺย ยีศุนา ขฺรีษฺเฏน ยูยมปฺยาหูตาเสฺต 'นฺยเทศียโลกาสฺตสฺย นามฺนิ วิศฺวสฺย นิเทศคฺราหิโณ ยถา ภวนฺติ
aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti
6 ตทภิปฺราเยณ วยํ ตสฺมาทฺ อนุคฺรหํ เปฺรริตตฺวปทญฺจ ปฺราปฺตา: ฯ
tadabhiprāyeṇa vayaṁ tasmād anugrahaṁ preritatvapadañca prāptāḥ|
7 ตาเตนาสฺมากมฺ อีศฺวเรณ ปฺรภุณา ยีศุขฺรีษฺเฏน จ ยุษฺมภฺยมฺ อนุคฺรห: ศานฺติศฺจ ปฺรทีเยตำฯ
tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|
8 ปฺรถมต: สรฺวฺวสฺมินฺ ชคติ ยุษฺมากํ วิศฺวาสสฺย ปฺรกาศิตตฺวาทฺ อหํ ยุษฺมากํ สรฺเวฺวษำ นิมิตฺตํ ยีศุขฺรีษฺฏสฺย นาม คฺฤหฺลนฺ อีศฺวรสฺย ธนฺยวาทํ กโรมิฯ
prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvveṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gṛhlan īśvarasya dhanyavādaṁ karomi|
9 อปรมฺ อีศฺวรสฺย ปฺรสาทาทฺ พหุกาลาตฺ ปรํ สามฺปฺรตํ ยุษฺมากํ สมีปํ ยาตุํ กถมปิ ยตฺ สุโยคํ ปฺราปฺโนมิ, เอตทรฺถํ นิรนฺตรํ นามานฺยุจฺจารยนฺ นิชาสุ สรฺวฺวปฺรารฺถนาสุ สรฺวฺวทา นิเวทยามิ,
aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyogaṁ prāpnomi, etadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivedayāmi,
10 เอตสฺมินฺ ยมหํ ตตฺปุตฺรียสุสํวาทปฺรจารเณน มนสา ปริจรามิ ส อีศฺวโร มม สากฺษี วิทฺยเตฯ
etasmin yamahaṁ tatputrīyasusaṁvādapracāraṇena manasā paricarāmi sa īśvaro mama sākṣī vidyate|
11 ยโต ยุษฺมากํ มม จ วิศฺวาเสน วยมฺ อุภเย ยถา ศานฺติยุกฺตา ภวาม อิติ การณาทฺ
yato yuṣmākaṁ mama ca viśvāsena vayam ubhaye yathā śāntiyuktā bhavāma iti kāraṇād
12 ยุษฺมากํ ไสฺถรฺยฺยกรณารฺถํ ยุษฺมภฺยํ กิญฺจิตฺปรมารฺถทานทานาย ยุษฺมานฺ สากฺษาตฺ กรฺตฺตุํ มทียา วาญฺฉาฯ
yuṣmākaṁ sthairyyakaraṇārthaṁ yuṣmabhyaṁ kiñcitparamārthadānadānāya yuṣmān sākṣāt karttuṁ madīyā vāñchā|
13 เห ภฺราตฺฤคณ ภินฺนเทศียโลกานำ มเธฺย ยทฺวตฺ ตทฺวทฺ ยุษฺมากํ มเธฺยปิ ยถา ผลํ ภุญฺเช ตทภิปฺราเยณ มุหุรฺมุหุ รฺยุษฺมากํ สมีปํ คนฺตุมฺ อุทฺยโต'หํ กินฺตุ ยาวทฺ อทฺย ตสฺมินฺ คมเน มม วิคฺโหฺน ชาต อิติ ยูยํ ยทฺ อชฺญาตาสฺติษฺฐถ ตทหมฺ อุจิตํ น พุเธฺยฯ
he bhrātṛgaṇa bhinnadeśīyalokānāṁ madhye yadvat tadvad yuṣmākaṁ madhyepi yathā phalaṁ bhuñje tadabhiprāyeṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyato'haṁ kintu yāvad adya tasmin gamane mama vighno jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhye|
14 อหํ สภฺยาสภฺยานำ วิทฺวทวิทฺวตาญฺจ สรฺเวฺวษามฺ ฤณี วิเทฺยฯ
ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|
15 อเตอว โรมานิวาสินำ ยุษฺมากํ สมีเป'ปิ ยถาศกฺติ สุสํวาทํ ปฺรจารยิตุมฺ อหมฺ อุทฺยโตสฺมิฯ
ataeva romānivāsināṁ yuṣmākaṁ samīpe'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatosmi|
16 ยต: ขฺรีษฺฏสฺย สุสํวาโท มม ลชฺชาสฺปทํ นหิ ส อีศฺวรสฺย ศกฺติสฺวรูป: สนฺ อา ยิหูทีเยโภฺย 'นฺยชาตียานฺ ยาวตฺ สรฺวฺวชาตียานำ มเธฺย ย: กศฺจิทฺ ตตฺร วิศฺวสิติ ตไสฺยว ตฺราณํ ชนยติฯ
yataḥ khrīṣṭasya susaṁvādo mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyebhyo 'nyajātīyān yāvat sarvvajātīyānāṁ madhye yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|
17 ยต: ปฺรตฺยยสฺย สมปริมาณมฺ อีศฺวรทตฺตํ ปุณฺยํ ตตฺสุสํวาเท ปฺรกาศเตฯ ตทธิ ธรฺมฺมปุสฺตเกปิ ลิขิตมิทํ "ปุณฺยวานฺ ชโน วิศฺวาเสน ชีวิษฺยติ"ฯ
yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvāde prakāśate| tadadhi dharmmapustakepi likhitamidaṁ "puṇyavān jano viśvāsena jīviṣyati"|
18 อเตอว เย มานวา: ปาปกรฺมฺมณา สตฺยตำ รุนฺธนฺติ เตษำ สรฺวฺวสฺย ทุราจรณสฺยาธรฺมฺมสฺย จ วิรุทฺธํ สฺวรฺคาทฺ อีศฺวรสฺย โกป: ปฺรกาศเตฯ
ataeva ye mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti teṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kopaḥ prakāśate|
19 ยต อีศฺวรมธิ ยทฺยทฺ เชฺญยํ ตทฺ อีศฺวร: สฺวยํ ตานฺ ปฺรติ ปฺรกาศิตวานฺ ตสฺมาตฺ เตษามฺ อโคจรํ นหิฯ
yata īśvaramadhi yadyad jñeyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt teṣām agocaraṁ nahi|
20 ผลตสฺตสฺยานนฺตศกฺตีศฺวรตฺวาทีนฺยทฺฤศฺยานฺยปิ สฺฤษฺฏิกาลมฺ อารภฺย กรฺมฺมสุ ปฺรกาศมานานิ ทฺฤศฺยนฺเต ตสฺมาตฺ เตษำ โทษปฺรกฺษาลนสฺย ปนฺถา นาสฺติฯ (aïdios g126)
phalatastasyānantaśaktīśvaratvādīnyadṛśyānyapi sṛṣṭikālam ārabhya karmmasu prakāśamānāni dṛśyante tasmāt teṣāṁ doṣaprakṣālanasya panthā nāsti| (aïdios g126)
21 อปรมฺ อีศฺวรํ ชฺญาตฺวาปิ เต ตมฺ อีศฺวรชฺญาเนน นาทฺริยนฺต กฺฤตชฺญา วา น ชาตา: ; ตสฺมาตฺ เตษำ สรฺเวฺว ตรฺกา วิผลีภูตา: , อปรญฺจ เตษำ วิเวกศูนฺยานิ มนำสิ ติมิเร มคฺนานิฯ
aparam īśvaraṁ jñātvāpi te tam īśvarajñānena nādriyanta kṛtajñā vā na jātāḥ; tasmāt teṣāṁ sarvve tarkā viphalībhūtāḥ, aparañca teṣāṁ vivekaśūnyāni manāṁsi timire magnāni|
22 เต สฺวานฺ ชฺญานิโน ชฺญาตฺวา ชฺญานหีนา อภวนฺ
te svān jñānino jñātvā jñānahīnā abhavan
23 อนศฺวรเสฺยศฺวรสฺย เคารวํ วิหาย นศฺวรมนุษฺยปศุปกฺษฺยุโรคามิปฺรภฺฤเตรากฺฤติวิศิษฺฏปฺรติมาไสฺตราศฺริตา: ฯ
anaśvarasyeśvarasya gauravaṁ vihāya naśvaramanuṣyapaśupakṣyurogāmiprabhṛterākṛtiviśiṣṭapratimāstairāśritāḥ|
24 อิตฺถํ ต อีศฺวรสฺย สตฺยตำ วิหาย มฺฤษามตมฺ อาศฺริตวนฺต: สจฺจิทานนฺทํ สฺฤษฺฏิกรฺตฺตารํ ตฺยกฺตฺวา สฺฤษฺฏวสฺตุน: ปูชำ เสวาญฺจ กฺฤตวนฺต: ; (aiōn g165)
itthaṁ ta īśvarasya satyatāṁ vihāya mṛṣāmatam āśritavantaḥ saccidānandaṁ sṛṣṭikarttāraṁ tyaktvā sṛṣṭavastunaḥ pūjāṁ sevāñca kṛtavantaḥ; (aiōn g165)
25 อิติ เหโตรีศฺวรสฺตานฺ กุกฺริยายำ สมรฺปฺย นิชนิชกุจินฺตาภิลาษาภฺยำ สฺวํ สฺวํ ศรีรํ ปรสฺปรมฺ อปมานิตํ กรฺตฺตุมฺ อททาตฺฯ
iti hetorīśvarastān kukriyāyāṁ samarpya nijanijakucintābhilāṣābhyāṁ svaṁ svaṁ śarīraṁ parasparam apamānitaṁ karttum adadāt|
26 อีศฺวเรณ เตษุ กฺวภิลาเษ สมรฺปิเตษุ เตษำ โยษิต: สฺวาภาวิกาจรณมฺ อปหาย วิปรีตกฺฤเตฺย ปฺราวรฺตฺตนฺต;
īśvareṇa teṣu kvabhilāṣe samarpiteṣu teṣāṁ yoṣitaḥ svābhāvikācaraṇam apahāya viparītakṛtye prāvarttanta;
27 ตถา ปุรุษา อปิ สฺวาภาวิกโยษิตฺสงฺคมํ วิหาย ปรสฺปรํ กามกฺฤศานุนา ทคฺธา: สนฺต: ปุมำส: ปุํภิ: สากํ กุกฺฤเตฺย สมาสชฺย นิชนิชภฺรานฺเต: สมุจิตํ ผลมฺ อลภนฺตฯ
tathā puruṣā api svābhāvikayoṣitsaṅgamaṁ vihāya parasparaṁ kāmakṛśānunā dagdhāḥ santaḥ pumāṁsaḥ puṁbhiḥ sākaṁ kukṛtye samāsajya nijanijabhrānteḥ samucitaṁ phalam alabhanta|
28 เต เสฺวษำ มน: สฺวีศฺวราย สฺถานํ ทาตุมฺ อนิจฺฉุกาสฺตโต เหโตรีศฺวรสฺตานฺ ปฺรติ ทุษฺฏมนสฺกตฺวมฺ อวิหิตกฺริยตฺวญฺจ ทตฺตวานฺฯ
te sveṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstato hetorīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|
29 อเตอว เต สรฺเวฺว 'นฺยาโย วฺยภิจาโร ทุษฺฏตฺวํ โลโภ ชิฆำสา อีรฺษฺยา วโธ วิวาทศฺจาตุรี กุมติริตฺยาทิภิ รฺทุษฺกรฺมฺมภิ: ปริปูรฺณา: สนฺต:
ataeva te sarvve 'nyāyo vyabhicāro duṣṭatvaṁ lobho jighāṁsā īrṣyā vadho vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ
30 กรฺเณชปา อปวาทิน อีศฺวรเทฺวษกา หึสกา อหงฺการิณ อาตฺมศฺลาฆิน: กุกรฺมฺโมตฺปาทกา: ปิโตฺรราชฺญาลงฺฆกา
karṇejapā apavādina īśvaradveṣakā hiṁsakā ahaṅkāriṇa ātmaślāghinaḥ kukarmmotpādakāḥ pitrorājñālaṅghakā
31 อวิจารกา นิยมลงฺฆิน: เสฺนหรหิตา อติเทฺวษิโณ นิรฺทยาศฺจ ชาตา: ฯ
avicārakā niyamalaṅghinaḥ sneharahitā atidveṣiṇo nirdayāśca jātāḥ|
32 เย ชนา เอตาทฺฤศํ กรฺมฺม กุรฺวฺวนฺติ เตอว มฺฤติโยคฺยา อีศฺวรสฺย วิจารมีทฺฤศํ ชฺญาตฺวาปิ ต เอตาทฺฤศํ กรฺมฺม สฺวยํ กุรฺวฺวนฺติ เกวลมิติ นหิ กินฺตุ ตาทฺฤศกรฺมฺมการิษุ โลเกษฺวปิ ปฺรียนฺเตฯ
ye janā etādṛśaṁ karmma kurvvanti taeva mṛtiyogyā īśvarasya vicāramīdṛśaṁ jñātvāpi ta etādṛśaṁ karmma svayaṁ kurvvanti kevalamiti nahi kintu tādṛśakarmmakāriṣu lokeṣvapi prīyante|

< โรมิณ: 1 >