< โยหน: 20 >
1 อนนฺตรํ สปฺตาหสฺย ปฺรถมทิเน 'ติปฺรตฺยูเษ 'นฺธกาเร ติษฺฐติ มคฺทลีนี มริยมฺ ตสฺย ศฺมศานสฺย นิกฏํ คตฺวา ศฺมศานสฺย มุขาตฺ ปฺรสฺตรมปสาริตมฺ อปศฺยตฺฯ
anantaraṁ saptāhasya prathamadine 'tipratyūṣe 'ndhakāre tiṣṭhati magdalīnī mariyam tasya śmaśānasya nikaṭaṁ gatvā śmaśānasya mukhāt prastaramapasāritam apaśyat|
2 ปศฺจาทฺ ธาวิตฺวา ศิโมนฺปิตราย ยีโศ: ปฺริยตมศิษฺยาย เจทมฺ อกถยตฺ, โลกา: ศฺมศานาตฺ ปฺรภุํ นีตฺวา กุตฺราสฺถาปยนฺ ตทฺ วกฺตุํ น ศกฺโนมิฯ
paścād dhāvitvā śimonpitarāya yīśoḥ priyatamaśiṣyāya cedam akathayat, lokāḥ śmaśānāt prabhuṁ nītvā kutrāsthāpayan tad vaktuṁ na śaknomi|
3 อต: ปิตร: โสนฺยศิษฺยศฺจ พรฺหิ รฺภุตฺวา ศฺมศานสฺถานํ คนฺตุมฺ อารเภตำฯ
ataḥ pitaraḥ sonyaśiṣyaśca barhi rbhutvā śmaśānasthānaṁ gantum ārabhetāṁ|
4 อุภโยรฺธาวโต: โสนฺยศิษฺย: ปิตรํ ปศฺจาตฺ ตฺยกฺตฺวา ปูรฺวฺวํ ศฺมศานสฺถาน อุปสฺถิตวานฺฯ
ubhayordhāvatoḥ sonyaśiṣyaḥ pitaraṁ paścāt tyaktvā pūrvvaṁ śmaśānasthāna upasthitavān|
5 ตทา ปฺรหฺวีภูย สฺถาปิตวสฺตฺราณิ ทฺฤษฺฏวานฺ กินฺตุ น ปฺราวิศตฺฯ
tadā prahvībhūya sthāpitavastrāṇi dṛṣṭavān kintu na prāviśat|
6 อปรํ ศิโมนฺปิตร อาคตฺย ศฺมศานสฺถานํ ปฺรวิศฺย
aparaṁ śimonpitara āgatya śmaśānasthānaṁ praviśya
7 สฺถาปิตวสฺตฺราณิ มสฺตกสฺย วสฺตฺรญฺจ ปฺฤถกฺ สฺถานานฺตเร สฺถาปิตํ ทฺฤษฺฏวานฺฯ
sthāpitavastrāṇi mastakasya vastrañca pṛthak sthānāntare sthāpitaṁ dṛṣṭavān|
8 ตต: ศฺมศานสฺถานํ ปูรฺวฺวมฺ อาคโต โยนฺยศิษฺย: โสปิ ปฺรวิศฺย ตาทฺฤศํ ทฺฤษฺฏา วฺยศฺวสีตฺฯ
tataḥ śmaśānasthānaṁ pūrvvam āgato yonyaśiṣyaḥ sopi praviśya tādṛśaṁ dṛṣṭā vyaśvasīt|
9 ยต: ศฺมศานาตฺ ส อุตฺถาปยิตวฺย เอตสฺย ธรฺมฺมปุสฺตกวจนสฺย ภาวํ เต ตทา โวทฺธุํ นาศนฺกุวนฺฯ
yataḥ śmaśānāt sa utthāpayitavya etasya dharmmapustakavacanasya bhāvaṁ te tadā voddhuṁ nāśankuvan|
10 อนนฺตรํ เตา เทฺวา ศิเษฺยา สฺวํ สฺวํ คฺฤหํ ปราวฺฤตฺยาคจฺฉตามฺฯ
anantaraṁ tau dvau śiṣyau svaṁ svaṁ gṛhaṁ parāvṛtyāgacchatām|
11 ตต: ปรํ มริยมฺ ศฺมศานทฺวารสฺย พหิ: สฺถิตฺวา โรทิตุมฺ อารภต ตโต รุทตี ปฺรหฺวีภูย ศฺมศานํ วิโลกฺย
tataḥ paraṁ mariyam śmaśānadvārasya bahiḥ sthitvā roditum ārabhata tato rudatī prahvībhūya śmaśānaṁ vilokya
12 ยีโศ: ศยนสฺถานสฺย ศิร: สฺถาเน ปทตเล จ ทฺวโย รฺทิโศ เทฺวา สฺวรฺคียทูตาวุปวิษฺเฏา สมปศฺยตฺฯ
yīśoḥ śayanasthānasya śiraḥsthāne padatale ca dvayo rdiśo dvau svargīyadūtāvupaviṣṭau samapaśyat|
13 เตา ปฺฤษฺฏวนฺเตา เห นาริ กุโต โรทิษิ? สาวทตฺ โลกา มม ปฺรภุํ นีตฺวา กุตฺราสฺถาปยนฺ อิติ น ชานามิฯ
tau pṛṣṭavantau he nāri kuto rodiṣi? sāvadat lokā mama prabhuṁ nītvā kutrāsthāpayan iti na jānāmi|
14 อิตฺยุกฺตฺวา มุขํ ปราวฺฤตฺย ยีศุํ ทณฺฑายมานมฺ อปศฺยตฺ กินฺตุ ส ยีศุริติ สา ชฺญาตุํ นาศกฺโนตฺฯ
ityuktvā mukhaṁ parāvṛtya yīśuṁ daṇḍāyamānam apaśyat kintu sa yīśuriti sā jñātuṁ nāśaknot|
15 ตทา ยีศุสฺตามฺ อปฺฤจฺฉตฺ เห นาริ กุโต โรทิษิ? กํ วา มฺฤคยเส? ตต: สา ตมฺ อุทฺยานเสวกํ ชฺญาตฺวา วฺยาหรตฺ, เห มเหจฺฉ ตฺวํ ยทีต: สฺถานาตฺ ตํ นีตวานฺ ตรฺหิ กุตฺราสฺถาปยสฺตทฺ วท ตตฺสฺถานาตฺ ตมฺ อานยามิฯ
tadā yīśustām apṛcchat he nāri kuto rodiṣi? kaṁ vā mṛgayase? tataḥ sā tam udyānasevakaṁ jñātvā vyāharat, he maheccha tvaṁ yadītaḥ sthānāt taṁ nītavān tarhi kutrāsthāpayastad vada tatsthānāt tam ānayāmi|
16 ตทา ยีศุสฺตามฺ อวทตฺ เห มริยมฺฯ ตต: สา ปราวฺฤตฺย ปฺรตฺยวทตฺ เห รพฺพูนี อรฺถาตฺ เห คุโรฯ
tadā yīśustām avadat he mariyam| tataḥ sā parāvṛtya pratyavadat he rabbūnī arthāt he guro|
17 ตทา ยีศุรวทตฺ มำ มา ธร, อิทานีํ ปิตุ: สมีเป อูรฺทฺธฺวคมนํ น กโรมิ กินฺตุ โย มม ยุษฺมากญฺจ ปิตา มม ยุษฺมากญฺเจศฺวรสฺตสฺย นิกฏ อูรฺทฺธฺวคมนํ กรฺตฺตุมฺ อุทฺยโตสฺมิ, อิมำ กถำ ตฺวํ คตฺวา มม ภฺราตฺฤคณํ ชฺญาปยฯ
tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpe ūrddhvagamanaṁ na karomi kintu yo mama yuṣmākañca pitā mama yuṣmākañceśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatosmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātṛgaṇaṁ jñāpaya|
18 ตโต มคฺทลีนีมริยมฺ ตตฺกฺษณาทฺ คตฺวา ปฺรภุสฺตไสฺย ทรฺศนํ ทตฺตฺวา กถา เอตา อกถยทฺ อิติ วารฺตฺตำ ศิเษฺยโภฺย'กถยตฺฯ
tato magdalīnīmariyam tatkṣaṇād gatvā prabhustasyai darśanaṁ dattvā kathā etā akathayad iti vārttāṁ śiṣyebhyo'kathayat|
19 ตต: ปรํ สปฺตาหสฺย ปฺรถมทินสฺย สนฺธฺยาสมเย ศิษฺยา เอกตฺร มิลิตฺวา ยิหูทีเยโภฺย ภิยา ทฺวารรุทฺธมฺ อกุรฺวฺวนฺ, เอตสฺมินฺ กาเล ยีศุเสฺตษำ มธฺยสฺถาเน ติษฺฐนฺ อกถยทฺ ยุษฺมากํ กลฺยาณํ ภูยาตฺฯ
tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamaye śiṣyā ekatra militvā yihūdīyebhyo bhiyā dvāraruddham akurvvan, etasmin kāle yīśusteṣāṁ madhyasthāne tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|
20 อิตฺยุกฺตฺวา นิชหสฺตํ กุกฺษิญฺจ ทรฺศิตวานฺ, ตต: ศิษฺยา: ปฺรภุํ ทฺฤษฺฏฺวา หฺฤษฺฏา อภวนฺฯ
ityuktvā nijahastaṁ kukṣiñca darśitavān, tataḥ śiṣyāḥ prabhuṁ dṛṣṭvā hṛṣṭā abhavan|
21 ยีศุ: ปุนรวททฺ ยุษฺมากํ กลฺยาณํ ภูยาตฺ ปิตา ยถา มำ ไปฺรษยตฺ ตถาหมปิ ยุษฺมานฺ เปฺรษยามิฯ
yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān preṣayāmi|
22 อิตฺยุกฺตฺวา ส เตษามุปริ ทีรฺฆปฺรศฺวาสํ ทตฺตฺวา กถิตวานฺ ปวิตฺรมฺ อาตฺมานํ คฺฤหฺลีตฯ
ityuktvā sa teṣāmupari dīrghapraśvāsaṁ dattvā kathitavān pavitram ātmānaṁ gṛhlīta|
23 ยูยํ เยษำ ปาปานิ โมจยิษฺยถ เต โมจยิษฺยนฺเต เยษาญฺจ ปาปาติ น โมจยิษฺยถ เต น โมจยิษฺยนฺเตฯ
yūyaṁ yeṣāṁ pāpāni mocayiṣyatha te mocayiṣyante yeṣāñca pāpāti na mocayiṣyatha te na mocayiṣyante|
24 ทฺวาทศมเธฺย คณิโต ยมโช โถมานามา ศิโษฺย ยีโศราคมนกาไล ไต: สารฺทฺธํ นาสีตฺฯ
dvādaśamadhye gaṇito yamajo thomānāmā śiṣyo yīśorāgamanakālai taiḥ sārddhaṁ nāsīt|
25 อโต วยํ ปฺรภูมฺ อปศฺยาเมติ วาเกฺย'นฺยศิไษฺยรุกฺเต โสวทตฺ, ตสฺย หสฺตโย เรฺลาหกีลกานำ จิหฺนํ น วิโลกฺย ตจฺจิหฺนมฺ องฺคุลฺยา น สฺปฺฤษฺฏฺวา ตสฺย กุกฺเษา หสฺตํ นาโรปฺย จาหํ น วิศฺวสิษฺยามิฯ
ato vayaṁ prabhūm apaśyāmeti vākye'nyaśiṣyairukte sovadat, tasya hastayo rlauhakīlakānāṁ cihnaṁ na vilokya taccihnam aṅgulyā na spṛṣṭvā tasya kukṣau hastaṁ nāropya cāhaṁ na viśvasiṣyāmi|
26 อปรมฺ อษฺฏเม'หฺนิ คเต สติ โถมาสหิต: ศิษฺยคณ เอกตฺร มิลิตฺวา ทฺวารํ รุทฺธฺวาภฺยนฺตร อาสีตฺ, เอตรฺหิ ยีศุเสฺตษำ มธฺยสฺถาเน ติษฺฐนฺ อกถยตฺ, ยุษฺมากํ กุศลํ ภูยาตฺฯ
aparam aṣṭame'hni gate sati thomāsahitaḥ śiṣyagaṇa ekatra militvā dvāraṁ ruddhvābhyantara āsīt, etarhi yīśusteṣāṁ madhyasthāne tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|
27 ปศฺจาตฺ ถาไม กถิตวานฺ ตฺวมฺ องฺคุลีมฺ อตฺรารฺปยิตฺวา มม กเรา ปศฺย กรํ ปฺรสารฺยฺย มม กุกฺษาวรฺปย นาวิศฺวสฺยฯ
paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|
28 ตทา โถมา อวทตฺ, เห มม ปฺรโภ เห มทีศฺวรฯ
tadā thomā avadat, he mama prabho he madīśvara|
29 ยีศุรกถยตฺ, เห โถมา มำ นิรีกฺษฺย วิศฺวสิษิ เย น ทฺฤษฺฏฺวา วิศฺวสนฺติ เตอว ธนฺยา: ฯ
yīśurakathayat, he thomā māṁ nirīkṣya viśvasiṣi ye na dṛṣṭvā viśvasanti taeva dhanyāḥ|
30 เอตทนฺยานิ ปุสฺตเก'สฺมินฺ อลิขิตานิ พหูนฺยาศฺจรฺยฺยกรฺมฺมาณิ ยีศุ: ศิษฺยาณำ ปุรสฺตาทฺ อกโรตฺฯ
etadanyāni pustake'smin alikhitāni bahūnyāścaryyakarmmāṇi yīśuḥ śiṣyāṇāṁ purastād akarot|
31 กินฺตุ ยีศุรีศฺวรสฺยาภิษิกฺต: สุต เอเวติ ยถา ยูยํ วิศฺวสิถ วิศฺวสฺย จ ตสฺย นามฺนา ปรมายุ: ปฺราปฺนุถ ตทรฺถมฺ เอตานิ สรฺวฺวาณฺยลิขฺยนฺตฯ
kintu yīśurīśvarasyābhiṣiktaḥ suta eveti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham etāni sarvvāṇyalikhyanta|