< ยากูพ: 1 >

1 อีศฺวรสฺย ปฺรโภ รฺยีศุขฺรีษฺฏสฺย จ ทาโส ยากูพฺ วิกีรฺณีภูตานฺ ทฺวาทศํ วํศานฺ ปฺรติ นมสฺกฺฤตฺย ปตฺรํ ลิขติฯ
īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|
2 เห มม ภฺราตร: , ยูยํ ยทา พหุวิธปรีกฺษาษุ นิปตต ตทา ตตฺ ปูรฺณานนฺทสฺย การณํ มนฺยธฺวํฯ
hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
3 ยโต ยุษฺมากํ วิศฺวาสสฺย ปรีกฺษิตเตฺวน ไธรฺยฺยํ สมฺปาทฺยต อิติ ชานีถฯ
yatō yuṣmākaṁ viśvāsasya parīkṣitatvēna dhairyyaṁ sampādyata iti jānītha|
4 ตจฺจ ไธรฺยฺยํ สิทฺธผลํ ภวตุ เตน ยูยํ สิทฺธา: สมฺปูรฺณาศฺจ ภวิษฺยถ กสฺยาปิ คุณสฺยาภาวศฺจ ยุษฺมากํ น ภวิษฺยติฯ
tacca dhairyyaṁ siddhaphalaṁ bhavatu tēna yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
5 ยุษฺมากํ กสฺยาปิ ชฺญานาภาโว ยทิ ภเวตฺ ตรฺหิ ย อีศฺวร: สรลภาเวน ติรสฺการญฺจ วินา สรฺเวฺวโภฺย ททาติ ตต: ส ยาจตำ ตตสฺตไสฺม ทายิษฺยเตฯ
yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|
6 กินฺตุ ส นิ: สนฺเทห: สนฺ วิศฺวาเสน ยาจตำ ยต: สนฺทิคฺโธ มานโว วายุนา จาลิตโสฺยตฺปฺลวมานสฺย จ สมุทฺรตรงฺคสฺย สทฺฤโศ ภวติฯ
kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|
7 ตาทฺฤโศ มานว: ปฺรโภ: กิญฺจิตฺ ปฺราปฺสฺยตีติ น มนฺยตำฯ
tādr̥śō mānavaḥ prabhōḥ kiñcit prāpsyatīti na manyatāṁ|
8 ทฺวิมนา โลก: สรฺวฺวคติษุ จญฺจโล ภวติฯ
dvimanā lōkaḥ sarvvagatiṣu cañcalō bhavati|
9 โย ภฺราตา นมฺร: ส นิโชนฺนตฺยา ศฺลาฆตำฯ
yō bhrātā namraḥ sa nijōnnatyā ślāghatāṁ|
10 ยศฺจ ธนวานฺ ส นิชนมฺรตยา ศฺลาฆตำยต: ส ตฺฤณปุษฺปวตฺ กฺษยํ คมิษฺยติฯ
yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tr̥ṇapuṣpavat kṣayaṁ gamiṣyati|
11 ยต: สตาเปน สูรฺเยฺยโณทิตฺย ตฺฤณํ โศษฺยเต ตตฺปุษฺปญฺจ ภฺรศฺยติ เตน ตสฺย รูปสฺย เสานฺทรฺยฺยํ นศฺยติ ตทฺวทฺ ธนิโลโก'ปิ สฺวียมูฒตยา มฺลาสฺยติฯ
yataḥ satāpēna sūryyēṇōditya tr̥ṇaṁ śōṣyatē tatpuṣpañca bhraśyati tēna tasya rūpasya saundaryyaṁ naśyati tadvad dhanilōkō'pi svīyamūḍhatayā mlāsyati|
12 โย ชน: ปรีกฺษำ สหเต ส เอว ธนฺย: , ยต: ปรีกฺษิตตฺวํ ปฺราปฺย ส ปฺรภุนา สฺวเปฺรมการิภฺย: ปฺรติชฺญาตํ ชีวนมุกุฏํ ลปฺสฺยเตฯ
yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|
13 อีศฺวโร มำ ปรีกฺษต อิติ ปรีกฺษาสมเย โก'ปิ น วทตุ ยต: ปาปาเยศฺวรสฺย ปรีกฺษา น ภวติ ส จ กมปิ น ปรีกฺษเตฯ
īśvarō māṁ parīkṣata iti parīkṣāsamayē kō'pi na vadatu yataḥ pāpāyēśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣatē|
14 กินฺตุ ย: กศฺจิตฺ สฺวียมโนวาญฺฉยากฺฤษฺยเต โลภฺยเต จ ตไสฺยว ปรีกฺษา ภวติฯ
kintu yaḥ kaścit svīyamanōvāñchayākr̥ṣyatē lōbhyatē ca tasyaiva parīkṣā bhavati|
15 ตสฺมาตฺ สา มโนวาญฺฉา สครฺภา ภูตฺวา ทุษฺกฺฤตึ ปฺรสูเต ทุษฺกฺฤติศฺจ ปริณามํ คตฺวา มฺฤตฺยุํ ชนยติฯ
tasmāt sā manōvāñchā sagarbhā bhūtvā duṣkr̥tiṁ prasūtē duṣkr̥tiśca pariṇāmaṁ gatvā mr̥tyuṁ janayati|
16 เห มม ปฺริยภฺราตร: , ยูยํ น ภฺรามฺยตฯ
hē mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
17 ยตฺ กิญฺจิทฺ อุตฺตมํ ทานํ ปูรฺโณ วรศฺจ ตตฺ สรฺวฺวมฺ อูรฺทฺธฺวาทฺ อรฺถโต ยสฺมินฺ ทศานฺตรํ ปริวรฺตฺตนชาตจฺฉายา วา นาสฺติ ตสฺมาทฺ ทีปฺตฺยากราตฺ ปิตุรวโรหติฯ
yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|
18 ตสฺย สฺฤษฺฏวสฺตูนำ มเธฺย วยํ ยตฺ ปฺรถมผลสฺวรูปา ภวามสฺตทรฺถํ ส เสฺวจฺฉาต: สตฺยมตสฺย วาเกฺยนาสฺมานฺ ชนยามาสฯ
tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|
19 อเตอว เห มม ปฺริยภฺราตร: , ยุษฺมากมฺ เอไกโก ชน: ศฺรวเณ ตฺวริต: กถเน ธีร: โกฺรเธ'ปิ ธีโร ภวตุฯ
ataēva hē mama priyabhrātaraḥ, yuṣmākam ēkaikō janaḥ śravaṇē tvaritaḥ kathanē dhīraḥ krōdhē'pi dhīrō bhavatu|
20 ยโต มานวสฺย โกฺรธ อีศฺวรียธรฺมฺมํ น สาธยติฯ
yatō mānavasya krōdha īśvarīyadharmmaṁ na sādhayati|
21 อโต เหโต รฺยูยํ สรฺวฺวามฺ อศุจิกฺริยำ ทุษฺฏตาพาหุลฺยญฺจ นิกฺษิปฺย ยุษฺมนฺมนสำ ปริตฺราเณ สมรฺถํ โรปิตํ วากฺยํ นมฺรภาเวน คฺฤหฺลีตฯ
atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|
22 อปรญฺจ ยูยํ เกวลมฺ อาตฺมวญฺจยิตาโร วากฺยสฺย โศฺรตาโร น ภวต กินฺตุ วากฺยสฺย กรฺมฺมการิโณ ภวตฯ
aparañca yūyaṁ kēvalam ātmavañcayitārō vākyasya śrōtārō na bhavata kintu vākyasya karmmakāriṇō bhavata|
23 ยโต ย: กศฺจิทฺ วากฺยสฺย กรฺมฺมการี น ภูตฺวา เกวลํ ตสฺย โศฺรตา ภวติ ส ทรฺปเณ สฺวียศารีริกวทนํ นิรีกฺษมาณสฺย มนุชสฺย สทฺฤศ: ฯ
yatō yaḥ kaścid vākyasya karmmakārī na bhūtvā kēvalaṁ tasya śrōtā bhavati sa darpaṇē svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadr̥śaḥ|
24 อาตฺมากาเร ทฺฤษฺเฏ ส ปฺรสฺถาย กีทฺฤศ อาสีตฺ ตตฺ ตตฺกฺษณาทฺ วิสฺมรติฯ
ātmākārē dr̥ṣṭē sa prasthāya kīdr̥śa āsīt tat tatkṣaṇād vismarati|
25 กินฺตุ ย: กศฺจิตฺ นตฺวา มุกฺเต: สิทฺธำ วฺยวสฺถามฺ อาโลกฺย ติษฺฐติ ส วิสฺมฺฤติยุกฺต: โศฺรตา น ภูตฺวา กรฺมฺมกรฺตฺไตว สนฺ สฺวการฺเยฺย ธโนฺย ภวิษฺยติฯ
kintu yaḥ kaścit natvā muktēḥ siddhāṁ vyavasthām ālōkya tiṣṭhati sa vismr̥tiyuktaḥ śrōtā na bhūtvā karmmakarttaiva san svakāryyē dhanyō bhaviṣyati|
26 อนายตฺตรสน: สนฺ ย: กศฺจิตฺ สฺวมโน วญฺจยิตฺวา สฺวํ ภกฺตํ มนฺยเต ตสฺย ภกฺติ รฺมุธา ภวติฯ
anāyattarasanaḥ san yaḥ kaścit svamanō vañcayitvā svaṁ bhaktaṁ manyatē tasya bhakti rmudhā bhavati|
27 เกฺลศกาเล ปิตฺฤหีนานำ วิธวานาญฺจ ยทฺ อเวกฺษณํ สํสาราจฺจ นิษฺกลงฺเกน ยทฺ อาตฺมรกฺษณํ ตเทว ปิตุรีศฺวรสฺย สากฺษาตฺ ศุจิ รฺนิรฺมฺมลา จ ภกฺติ: ฯ
klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|

< ยากูพ: 1 >