< คาลาติน: 2 >
1 อนนฺตรํ จตุรฺทศสุ วตฺสเรษุ คเตษฺวหํ พรฺณพฺพา สห ยิรูศาลมนครํ ปุนรคจฺฉํ, ตทาโนํ ตีตมปิ สฺวสงฺคินมฺ อกรวํฯ
anantaraṁ caturdaśasu vatsareṣu gateṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānoṁ tītamapi svasaṅginam akaravaṁ|
2 ตตฺกาเล'หมฺ อีศฺวรทรฺศนาทฺ ยาตฺรามฺ อกรวํ มยา ย: ปริศฺรโม'การิ การิษฺยเต วา ส ยนฺนิษฺผโล น ภเวตฺ ตทรฺถํ ภินฺนชาตียานำ มเธฺย มยา โฆษฺยมาณ: สุสํวาทสฺตตฺรเตฺยโภฺย โลเกโภฺย วิเศษโต มาเนฺยโภฺย นเรโภฺย มยา นฺยเวทฺยตฯ
tatkāle'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramo'kāri kāriṣyate vā sa yanniṣphalo na bhavet tadarthaṁ bhinnajātīyānāṁ madhye mayā ghoṣyamāṇaḥ susaṁvādastatratyebhyo lokebhyo viśeṣato mānyebhyo narebhyo mayā nyavedyata|
3 ตโต มม สหจรสฺตีโต ยทฺยปิ ยูนานีย อาสีตฺ ตถาปิ ตสฺย ตฺวกฺเฉโท'ปฺยาวศฺยโก น พภูวฯ
tato mama sahacarastīto yadyapi yūnānīya āsīt tathāpi tasya tvakchedo'pyāvaśyako na babhūva|
4 ยตศฺฉเลนาคตา อสฺมานฺ ทาสานฺ กรฺตฺตุมฺ อิจฺฉว: กติปยา ภากฺตภฺราตร: ขฺรีษฺเฏน ยีศุนาสฺมภฺยํ ทตฺตํ สฺวาตนฺตฺรฺยมฺ อนุสนฺธาตุํ จารา อิว สมาชํ ปฺราวิศนฺฯ
yataśchalenāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭena yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|
5 อต: ปฺรกฺฤเต สุสํวาเท ยุษฺมากมฺ อธิกาโร ยตฺ ติษฺเฐตฺ ตทรฺถํ วยํ ทณฺไฑกมปิ ยาวทฺ อาชฺญาคฺรหเณน เตษำ วศฺยา นาภวามฯ
ataḥ prakṛte susaṁvāde yuṣmākam adhikāro yat tiṣṭhet tadarthaṁ vayaṁ daṇḍaikamapi yāvad ājñāgrahaṇena teṣāṁ vaśyā nābhavāma|
6 ปรนฺตุ เย โลกา มานฺยาเสฺต เย เกจิทฺ ภเวยุสฺตานหํ น คณยามิ ยต อีศฺวร: กสฺยาปิ มานวสฺย ปกฺษปาตํ น กโรติ, เย จ มานฺยาเสฺต มำ กิมปิ นวีนํ นาชฺญาปยนฺฯ
parantu ye lokā mānyāste ye kecid bhaveyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karoti, ye ca mānyāste māṁ kimapi navīnaṁ nājñāpayan|
7 กินฺตุ ฉินฺนตฺวจำ มเธฺย สุสํวาทปฺรจารณสฺย ภาร: ปิตริ ยถา สมรฺปิตสฺตไถวาจฺฉินฺนตฺวจำ มเธฺย สุสํวาทปฺรจารณสฺย ภาโร มยิ สมรฺปิต อิติ ไต รฺพุพุเธฯ
kintu chinnatvacāṁ madhye susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhye susaṁvādapracāraṇasya bhāro mayi samarpita iti tai rbubudhe|
8 ยตศฺฉินฺนตฺวจำ มเธฺย เปฺรริตตฺวกรฺมฺมเณ ยสฺย ยา ศกฺติ: ปิตรมาศฺริตวตี ตไสฺยว สา ศกฺติ รฺภินฺนชาตียานำ มเธฺย ตไสฺม กรฺมฺมเณ มามปฺยาศฺริตวตีฯ
yataśchinnatvacāṁ madhye preritatvakarmmaṇe yasya yā śaktiḥ pitaramāśritavatī tasyaiva sā śakti rbhinnajātīyānāṁ madhye tasmai karmmaṇe māmapyāśritavatī|
9 อโต มหฺยํ ทตฺตมฺ อนุคฺรหํ ปฺรติชฺญาย สฺตมฺภา อิว คณิตา เย ยากูพฺ ไกผา โยหนฺ ไจเต สหายตาสูจกํ ทกฺษิณหสฺตคฺรหํณ วิธาย มำ พรฺณพฺพาญฺจ ชคทุ: , ยุวำ ภินฺนชาตียานำ สนฺนิธึ คจฺฉตํ วยํ ฉินฺนตฺวจา สนฺนิธึ คจฺฉาม: ,
ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,
10 เกวลํ ทริทฺรา ยุวาภฺยำ สฺมรณียา อิติฯ อตสฺตเทว กรฺตฺตุมฺ อหํ ยเต สฺมฯ
kevalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadeva karttum ahaṁ yate sma|
11 อปรมฺ อานฺติยขิยานครํ ปิตร อาคเต'หํ ตสฺย โทษิตฺวาตฺ สมกฺษํ ตมฺ อภรฺตฺสยํฯ
aparam āntiyakhiyānagaraṁ pitara āgate'haṁ tasya doṣitvāt samakṣaṁ tam abhartsayaṁ|
12 ยต: ส ปูรฺวฺวมฺ อนฺยชาตีไย: สารฺทฺธมฺ อาหารมกโรตฺ ตต: ปรํ ยากูพ: สมีปาตฺ กติปยชเนษฺวาคเตษุ ส ฉินฺนตฺวงฺมนุเษฺยโภฺย ภเยน นิวฺฤตฺย ปฺฤถคฺ อภวตฺฯ
yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarot tataḥ paraṁ yākūbaḥ samīpāt katipayajaneṣvāgateṣu sa chinnatvaṅmanuṣyebhyo bhayena nivṛtya pṛthag abhavat|
13 ตโต'ปเร สรฺเวฺว ยิหูทิโน'ปิ เตน สารฺทฺธํ กปฏาจารมฺ อกุรฺวฺวนฺ พรฺณพฺพา อปิ เตษำ กาปเฏฺยน วิปถคามฺยภวตฺฯ
tato'pare sarvve yihūdino'pi tena sārddhaṁ kapaṭācāram akurvvan barṇabbā api teṣāṁ kāpaṭyena vipathagāmyabhavat|
14 ตตเสฺต ปฺรกฺฤตสุสํวาทรูเป สรลปเถ น จรนฺตีติ ทฺฤษฺฏฺวาหํ สรฺเวฺวษำ สากฺษาตฺ ปิตรมฺ อุกฺตวานฺ ตฺวํ ยิหูที สนฺ ยทิ ยิหูทิมตํ วิหาย ภินฺนชาตีย อิวาจรสิ ตรฺหิ ยิหูทิมตาจรณาย ภินฺนชาตียานฺ กุต: ปฺรวรฺตฺตยสิ?
tataste prakṛtasusaṁvādarūpe saralapathe na carantīti dṛṣṭvāhaṁ sarvveṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?
15 อาวำ ชนฺมนา ยิหูทิเนา ภวาโว ภินฺนชาตีเยา ปาปิเนา น ภวาว:
āvāṁ janmanā yihūdinau bhavāvo bhinnajātīyau pāpinau na bhavāvaḥ
16 กินฺตุ วฺยวสฺถาปาลเนน มนุษฺย: สปุโณฺย น ภวติ เกวลํ ยีเศา ขฺรีษฺเฏ โย วิศฺวาสเสฺตไนว สปุโณฺย ภวตีติ พุทฺธฺวาวามปิ วฺยวสฺถาปาลนํ วินา เกวลํ ขฺรีษฺเฏ วิศฺวาเสน ปุณฺยปฺราปฺตเย ขฺรีษฺเฏ ยีเศา วฺยศฺวสิว ยโต วฺยวสฺถาปาลเนน โก'ปิ มานว: ปุณฺยํ ปฺราปฺตุํ น ศกฺโนติฯ
kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|
17 ปรนฺตุ ยีศุนา ปุณฺยปฺราปฺตเย ยตมานาวปฺยาวำ ยทิ ปาปิเนา ภวาวสฺตรฺหิ กึ วกฺตวฺยํ? ขฺรีษฺฏ: ปาปสฺย ปริจารก อิติ? ตนฺน ภวตุฯ
parantu yīśunā puṇyaprāptaye yatamānāvapyāvāṁ yadi pāpinau bhavāvastarhi kiṁ vaktavyaṁ? khrīṣṭaḥ pāpasya paricāraka iti? tanna bhavatu|
18 มยา ยทฺ ภคฺนํ ตทฺ ยทิ มยา ปุนรฺนิรฺมฺมียเต ตรฺหิ มไยวาตฺมโทษ: ปฺรกาศฺยเตฯ
mayā yad bhagnaṁ tad yadi mayā punarnirmmīyate tarhi mayaivātmadoṣaḥ prakāśyate|
19 อหํ ยทฺ อีศฺวราย ชีวามิ ตทรฺถํ วฺยวสฺถยา วฺยวสฺถาไย อมฺริเยฯ
ahaṁ yad īśvarāya jīvāmi tadarthaṁ vyavasthayā vyavasthāyai amriye|
20 ขฺรีษฺเฏน สารฺทฺธํ กฺรุเศ หโต'สฺมิ ตถาปิ ชีวามิ กินฺตฺวหํ ชีวามีติ นหิ ขฺรีษฺฏ เอว มทนฺต รฺชีวติฯ สามฺปฺรตํ สศรีเรณ มยา ยชฺชีวิตํ ธารฺยฺยเต ตตฺ มม ทยาการิณิ มทรฺถํ สฺวียปฺราณตฺยาคินิ เจศฺวรปุเตฺร วิศฺวสตา มยา ธารฺยฺยเตฯ
khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|
21 อหมีศฺวรสฺยานุคฺรหํ นาวชานามิ ยสฺมาทฺ วฺยวสฺถยา ยทิ ปุณฺยํ ภวติ ตรฺหิ ขฺรีษฺโฏ นิรรฺถกมมฺริยตฯ
ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭo nirarthakamamriyata|