< อิผิษิณ: 6 >

1 เห พาลกา: , ยูยํ ปฺรภุมฺ อุทฺทิศฺย ปิโตฺรราชฺญาคฺราหิโณ ภวต ยตสฺตตฺ นฺยายฺยํฯ
he bālakāḥ, yūyaṁ prabhum uddiśya pitrorājñāgrāhiṇo bhavata yatastat nyāyyaṁ|
2 ตฺวํ นิชปิตรํ มาตรญฺจ สมฺมนฺยเสฺวติ โย วิธิ: ส ปฺรติชฺญายุกฺต: ปฺรถโม วิธิ:
tvaṁ nijapitaraṁ mātarañca sammanyasveti yo vidhiḥ sa pratijñāyuktaḥ prathamo vidhiḥ
3 ผลตสฺตสฺมาตฺ ตว กลฺยาณํ เทเศ จ ทีรฺฆกาลมฺ อายุ รฺภวิษฺยตีติฯ
phalatastasmāt tava kalyāṇaṁ deśe ca dīrghakālam āyu rbhaviṣyatīti|
4 อปรํ เห ปิตร: , ยูยํ สฺวพาลกานฺ มา โรษยต กินฺตุ ปฺรโภ รฺวินีตฺยาเทศาภฺยำ ตานฺ วินยตฯ
aparaṁ he pitaraḥ, yūyaṁ svabālakān mā roṣayata kintu prabho rvinītyādeśābhyāṁ tān vinayata|
5 เห ทาสา: , ยูยํ ขฺรีษฺฏมฺ อุทฺทิศฺย สภยา: กมฺปานฺวิตาศฺจ ภูตฺวา สรลานฺต: กรไณไรหิกปฺรภูนามฺ อาชฺญาคฺราหิโณ ภวตฯ
he dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇo bhavata|
6 ทฺฤษฺฏิโคจรียปริจรฺยฺยยา มานุเษโภฺย โรจิตุํ มา ยตธฺวํ กินฺตุ ขฺรีษฺฏสฺย ทาสา อิว นิวิษฺฏมโนภิรีศฺจรเสฺยจฺฉำ สาธยตฯ
dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|
7 มานวานฺ อนุทฺทิศฺย ปฺรภุเมโวทฺทิศฺย สทฺภาเวน ทาสฺยกรฺมฺม กุรุธฺวํฯ
mānavān anuddiśya prabhumevoddiśya sadbhāvena dāsyakarmma kurudhvaṁ|
8 ทาสมุกฺตโย เรฺยน ยตฺ สตฺกรฺมฺม กฺริยเต เตน ตสฺย ผลํ ปฺรภุโต ลปฺสฺยต อิติ ชานีต จฯ
dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|
9 อปรํ เห ปฺรภว: , ยุษฺมาภิ รฺภรฺตฺสนํ วิหาย ตานฺ ปฺรติ นฺยายฺยาจรณํ กฺริยตำ ยศฺจ กสฺยาปิ ปกฺษปาตํ น กโรติ ยุษฺมากมปิ ตาทฺฤศ เอก: ปฺรภุ: สฺวรฺเค วิทฺยต อิติ ชฺญายตำฯ
aparaṁ he prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karoti yuṣmākamapi tādṛśa ekaḥ prabhuḥ svarge vidyata iti jñāyatāṁ|
10 อธิกนฺตุ เห ภฺราตร: , ยูยํ ปฺรภุนา ตสฺย วิกฺรมยุกฺตศกฺตฺยา จ พลวนฺโต ภวตฯ
adhikantu he bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavanto bhavata|
11 ยูยํ ยตฺ ศยตานศฺฉลานิ นิวารยิตุํ ศกฺนุถ ตทรฺถมฺ อีศฺวรียสุสชฺชำ ปริธทฺธฺวํฯ
yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
12 ยต: เกวลํ รกฺตมำสาภฺยามฺ อิติ นหิ กินฺตุ กรฺตฺฤตฺวปรากฺรมยุกฺไตสฺติมิรราชฺยเสฺยหโลกสฺยาธิปติภิ: สฺวรฺโคทฺภไว รฺทุษฺฏาตฺมภิเรว สารฺทฺธมฺ อสฺมาภิ รฺยุทฺธํ กฺริยเตฯ (aiōn g165)
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn g165)
13 อโต เหโต รฺยูยํ ยยา สํกุเล ทิเน'วสฺถาตุํ สรฺวฺวาณิ ปราชิตฺย ทฺฤฒา: สฺถาตุญฺจ ศกฺษฺยถ ตามฺ อีศฺวรียสุสชฺชำ คฺฤหฺลีตฯ
ato heto ryūyaṁ yayā saṁkule dine'vasthātuṁ sarvvāṇi parājitya dṛḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gṛhlīta|
14 วสฺตุตสฺตุ สตฺยเตฺวน ศฺฤงฺขเลน กฏึ พทฺธฺวา ปุเณฺยน วรฺมฺมณา วกฺษ อาจฺฉาทฺย
vastutastu satyatvena śṛṅkhalena kaṭiṁ baddhvā puṇyena varmmaṇā vakṣa ācchādya
15 ศานฺเต: สุวารฺตฺตยา ชาตมฺ อุตฺสาหํ ปาทุกายุคลํ ปเท สมรฺปฺย ติษฺฐตฯ
śānteḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ pade samarpya tiṣṭhata|
16 เยน จ ทุษฺฏาตฺมโน'คฺนิพาณานฺ สรฺวฺวานฺ นิรฺวฺวาปยิตุํ ศกฺษฺยถ ตาทฺฤศํ สรฺวฺวาจฺฉาทกํ ผลกํ วิศฺวาสํ ธารยตฯ
yena ca duṣṭātmano'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādṛśaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
17 ศิรสฺตฺรํ ปริตฺราณมฺ อาตฺมน: ขงฺคญฺเจศฺวรสฺย วากฺยํ ธารยตฯ
śirastraṁ paritrāṇam ātmanaḥ khaṅgañceśvarasya vākyaṁ dhārayata|
18 สรฺวฺวสมเย สรฺวฺวยาจเนน สรฺวฺวปฺรารฺถเนน จาตฺมนา ปฺรารฺถนำ กุรุธฺวํ ตทรฺถํ ทฺฤฒากางฺกฺษยา ชาคฺรต: สรฺเวฺวษำ ปวิตฺรโลกานำ กฺฤเต สทา ปฺรารฺถนำ กุรุธฺวํฯ
sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|
19 อหญฺจ ยสฺย สุสํวาทสฺย ศฺฤงฺขลพทฺธ: ปฺรจารกทูโต'สฺมิ ตมฺ อุปยุกฺเตโนตฺสาเหน ปฺรจารยิตุํ ยถา ศกฺนุยำ
ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ
20 ตถา นิรฺภเยน สฺวเรโณตฺสาเหน จ สุสํวาทสฺย นิคูฒวากฺยปฺรจาราย วกฺตฺฤตา ยตฺ มหฺยํ ทียเต ตทรฺถํ มมาปิ กฺฤเต ปฺรารฺถนำ กุรุธฺวํฯ
tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|
21 อปรํ มม ยาวสฺถาสฺติ ยจฺจ มยา กฺริยเต ตตฺ สรฺวฺวํ ยทฺ ยุษฺมาภิ รฺชฺญายเต ตทรฺถํ ปฺรภุนา ปฺริยภฺราตา วิศฺวาสฺย: ปริจารกศฺจ ตุขิโก ยุษฺมานฺ ตตฺ ชฺญาปยิษฺยติฯ
aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|
22 ยูยํ ยทฺ อสฺมากมฺ อวสฺถำ ชานีถ ยุษฺมากํ มนำสิ จ ยตฺ สานฺตฺวนำ ลภนฺเต ตทรฺถเมวาหํ ยุษฺมากํ สนฺนิธึ ตํ เปฺรษิตวานฯ
yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhante tadarthamevāhaṁ yuṣmākaṁ sannidhiṁ taṁ preṣitavāna|
23 อปรมฺ อีศฺวร: ปฺรภุ รฺยีศุขฺรีษฺฏศฺจ สรฺเวฺวโภฺย ภฺราตฺฤภฺย: ศานฺตึ วิศฺวาสสหิตํ เปฺรม จ เทยาตฺฯ
aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|
24 เย เกจิตฺ ปฺรเภา ยีศุขฺรีษฺเฏ'กฺษยํ เปฺรม กุรฺวฺวนฺติ ตานฺ ปฺรติ ปฺรสาโท ภูยาตฺฯ ตถาสฺตุฯ
ye kecit prabhau yīśukhrīṣṭe'kṣayaṁ prema kurvvanti tān prati prasādo bhūyāt| tathāstu|

< อิผิษิณ: 6 >