< tItaH 2 >

1 yathArthasyopadeshasya vAkyAni tvayA kathyantAM
yathārthasyopadeśasya vākyāni tvayā kathyantāṁ
2 visheShataH prAchInalokA yathA prabuddhA dhIrA vinItA vishvAse premni sahiShNutAyA ncha svasthA bhaveyustadvat
viśeṣataḥ prācīnalokā yathā prabuddhā dhīrā vinītā viśvāse premni sahiṣṇutāyāñca svasthā bhaveyustadvat
3 prAchInayoShito. api yathA dharmmayogyam AchAraM kuryyuH paranindakA bahumadyapAnasya nighnAshcha na bhaveyuH
prācīnayoṣito'pi yathā dharmmayogyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhaveyuḥ
4 kintu sushikShAkAriNyaH satya Ishvarasya vAkyaM yat na nindyeta tadarthaM yuvatIH sushIlatAm arthataH patisneham apatyasnehaM
kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyeta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisneham apatyasnehaṁ
5 vinItiM shuchitvaM gR^ihiNItvaM saujanyaM svAminighna nchAdisheyustathA tvayA kathyatAM|
vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|
6 tadvad yUno. api vinItaye prabodhaya|
tadvad yūno'pi vinītaye prabodhaya|
7 tva ncha sarvvaviShaye svaM satkarmmaNAM dR^iShTAntaM darshaya shikShAyA nchAvikR^itatvaM dhIratAM yathArthaM
tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ
8 nirddoSha ncha vAkyaM prakAshaya tena vipakSho yuShmAkam apavAdasya kimapi ChidraM na prApya trapiShyate|
nirddoṣañca vākyaṁ prakāśaya tena vipakṣo yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyate|
9 dAsAshcha yat svaprabhUnAM nighnAH sarvvaviShaye tuShTijanakAshcha bhaveyuH pratyuttaraM na kuryyuH
dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣaye tuṣṭijanakāśca bhaveyuḥ pratyuttaraṁ na kuryyuḥ
10 kimapi nApahareyuH kintu pUrNAM suvishvastatAM prakAshayeyuriti tAn Adisha| yata evamprakAreNAsmakaM trAturIshvarasya shikShA sarvvaviShaye tai rbhUShitavyA|
kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā|
11 yato hetostrANAjanaka IshvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn
yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān
12 sa chAsmAn idaM shikShyati yad vayam adharmmaM sAMsArikAbhilAShAMshchAna NgIkR^itya vinItatvena nyAyeneshvarabhaktyA chehaloke Ayu ryApayAmaH, (aiōn g165)
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn g165)
13 paramasukhasyAshAm arthato. asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|
paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|
14 yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|
yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|
15 etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko. api tvAM nAvamanyatAM|
etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|

< tItaH 2 >