< tItaH 2 >
1 yathArthasyopadeshasya vAkyAni tvayA kathyantAM
yathārthasyopadeśasya vākyāni tvayā kathyantāṁ
2 visheShataH prAchInalokA yathA prabuddhA dhIrA vinItA vishvAse premni sahiShNutAyA ncha svasthA bhaveyustadvat
viśeṣataḥ prācīnalokā yathā prabuddhā dhīrā vinītā viśvāse premni sahiṣṇutāyāñca svasthā bhaveyustadvat
3 prAchInayoShito. api yathA dharmmayogyam AchAraM kuryyuH paranindakA bahumadyapAnasya nighnAshcha na bhaveyuH
prācīnayoṣito'pi yathā dharmmayogyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhaveyuḥ
4 kintu sushikShAkAriNyaH satya Ishvarasya vAkyaM yat na nindyeta tadarthaM yuvatIH sushIlatAm arthataH patisneham apatyasnehaM
kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyeta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisneham apatyasnehaṁ
5 vinItiM shuchitvaM gR^ihiNItvaM saujanyaM svAminighna nchAdisheyustathA tvayA kathyatAM|
vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|
6 tadvad yUno. api vinItaye prabodhaya|
tadvad yūno'pi vinītaye prabodhaya|
7 tva ncha sarvvaviShaye svaM satkarmmaNAM dR^iShTAntaM darshaya shikShAyA nchAvikR^itatvaM dhIratAM yathArthaM
tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ
8 nirddoSha ncha vAkyaM prakAshaya tena vipakSho yuShmAkam apavAdasya kimapi ChidraM na prApya trapiShyate|
nirddoṣañca vākyaṁ prakāśaya tena vipakṣo yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyate|
9 dAsAshcha yat svaprabhUnAM nighnAH sarvvaviShaye tuShTijanakAshcha bhaveyuH pratyuttaraM na kuryyuH
dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣaye tuṣṭijanakāśca bhaveyuḥ pratyuttaraṁ na kuryyuḥ
10 kimapi nApahareyuH kintu pUrNAM suvishvastatAM prakAshayeyuriti tAn Adisha| yata evamprakAreNAsmakaM trAturIshvarasya shikShA sarvvaviShaye tai rbhUShitavyA|
kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā|
11 yato hetostrANAjanaka IshvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn
yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān
12 sa chAsmAn idaM shikShyati yad vayam adharmmaM sAMsArikAbhilAShAMshchAna NgIkR^itya vinItatvena nyAyeneshvarabhaktyA chehaloke Ayu ryApayAmaH, (aiōn )
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn )
13 paramasukhasyAshAm arthato. asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|
paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|
14 yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|
yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|
15 etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko. api tvAM nAvamanyatAM|
etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|