< romiNaH 3 >

1 apara ncha yihUdinaH kiM shreShThatvaM? tathA tvakChedasya vA kiM phalaM?
Kabhele ndo faida jhelekhu jhaajhe najhu Myahudi? Ni faida jha tohara ndo kiki?
2 sarvvathA bahUni phalAni santi, visheShata Ishvarasya shAstraM tebhyo. adIyata|
Kinofu nesu kwa khila njela. Awali jha ghoha, Bhayahudi bhakabisibhu bhufunuo kuhoma kwa K'yara.
3 kaishchid avishvasane kR^ite teShAm avishvasanAt kim Ishvarasya vishvAsyatAyA hAnirutpatsyate?
Lakini, jhijhabhuli jhikajhiajhi baada jha Bhayahudi bhajhelepi ni imani? Je, kubela kuamini kwa bhene kwibetakubheka bhuaminifu bhwa K'yara kujha batili?
4 kenApi prakAreNa nahi| yadyapi sarvve manuShyA mithyAvAdinastathApIshvaraH satyavAdI| shAstre yathA likhitamAste, atastvantu svavAkyena nirddoSho hi bhaviShyasi| vichAre chaiva niShpApo bhaviShyasi na saMshayaH|
La hasha. Badala jhiake, lekayi K'yara abhonekayi kujha ghwa bhukweli, hata kama khila munu n'desi. Kama kyajhalembibhu, “Jha kujha ubhwesiajhi haki mu malobhi gha jhobhi, na ubhwesiajhi kutobhesya pa ghwijhingila mu hukumu.”
5 asmAkam anyAyena yadIshvarasya nyAyaH prakAshate tarhi kiM vadiShyAmaH? ahaM mAnuShANAM kathAmiva kathAM kathayAmi, IshvaraH samuchitaM daNDaM dattvA kim anyAyI bhaviShyati?
Ikajhiajhi bhubhibhi bhwa jhoto bhwibhonekana haki jha K'yara, tujobhayi kiki? K'yara dhalimu lepi pachomesya ghadhabu jha muene, je ajhe naha? Nilongela kufwalila mantiki gha kibinadamu.
6 itthaM na bhavatu, tathA satIshvaraH kathaM jagato vichArayitA bhaviShyati?
La hasha! Ni khelekhu K'yara ibetakubhuhukumu ulimwengu?
7 mama mithyAvAkyavadanAd yadIshvarasya satyatvena tasya mahimA varddhate tarhi kasmAdahaM vichAre. aparAdhitvena gaNyo bhavAmi?
Lakini ikajhiajhi bhukweli jha K'yara kup'etela udesi bhwa nene jhihomesya sifa simehele kwa ndabha jha muene kwa ndabha jhakiki nakona ni hukumulibhwa b'ojho nijhe ni dhambi?
8 ma NgalArthaM pApamapi karaNIyamiti vAkyaM tvayA kuto nochyate? kintu yairuchyate te nitAntaM daNDasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyuchyata ityasmAkaM glAniM kurvvantaH kiyanto lokA vadanti|
Kwa ndajhakiki tusijobhi, kama kyatudetibhu ni kama bhamana kyabhikatuthibitisya kujha twijobha, “Tubhombayi bhuovu, ili manofu ghahidayi”? Hukumu panani pa bhene jha bhukweli.
9 anyalokebhyo vayaM kiM shreShThAH? kadAchana nahi yato yihUdino. anyadeshinashcha sarvvaeva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|
Ndo niani? Twikitetela twebhene? Lepi nesu. Kwa ndabha tete tayari tumanyili kubhatuhumu Bhayahudi ni Bhayunani bhoha pamonga, jha kujha bhajhele pasi pa dhambi.
10 lipi ryathAste, naikopi dhArmmiko janaH|
Ejhe ndo kama kyajhilembibhu: “Ajhelepi jhaajhe ni haki, hata mmonga.
11 tathA j nAnIshvaraj nAnI mAnavaH kopi nAsti hi|
Ajhelepi munu jhaijhelebhwa. Ajhelepi munu ambajhe akandonda K'yara.
12 vimArgagAminaH sarvve sarvve duShkarmmakAriNaH| eko janopi no teShAM sAdhukarmma karoti cha|
Bhoha bhasanuikhi. Bhoha kwa pamonga bhajhelepi ni mana. Ajhelepi jha ibhomba manofu, la, hata mmonga.
13 tathA teShAntu vai kaNThA anAvR^itashmashAnavat| stutivAdaM prakurvvanti jihvAbhiste tu kevalaM| teShAmoShThasya nimne tu viShaM tiShThati sarppavat|
Mikoromelu ghya bhene ndo lip'omba lyalijhele bhuwasi. Lumilu lwa bhene lukofili. Sumu jha liyoka ijhele mu milomo ghya bhene.
14 mukhaM teShAM hi shApena kapaTena cha pUryyate|
Finywa fya bhene bhimemili laana ni bhuchungu.
15 raktapAtAya teShAM tu padAni kShipragAni cha|
Magolo gha bhene ghajhe ni lubhelu kujhitisya damu.
16 pathi teShAM manuShyANAM nAshaH kleshashcha kevalaH|
Bhuharibifu ni malombosi ghajhele mu mu njela sya bhene.
17 te janA nahi jAnanti panthAnaM sukhadAyinaM|
Bhanu abha bhajhimanyilepi njela jha amani.
18 parameshAd bhayaM yattat tachchakShuShoragocharaM|
Ijhelepi hofu jha K'yara pamihu pa bhene.”
19 vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|
Henu tumanyili kujha kyokyoha sheria kyajhijobha, jhijobha ni bhala bhabhajhele pasi jha sheria. Ejhe ili kwamba khila n'singu bhudendibhwajhi, ni naha khila kwamba ulimwengu bhuoha bhubhwesiajhi kubhwajibika kwa K'yara.
20 ataeva vyavasthAnurUpaiH karmmabhiH kashchidapi prANIshvarasya sAkShAt sapuNyIkR^ito bhavituM na shakShyati yato vyavasthayA pApaj nAnamAtraM jAyate|
Ejhe kwa ndabha lijhelepi mb'ele bhwawibeta kubhalangibhwa haki kwa matendo gha sheria palongolo pa mihu gha muene. Kwa kujha kup'etela sheria bhwihida bhufahamu bhwa dhambi.
21 kintu vyavasthAyAH pR^ithag IshvareNa deyaM yat puNyaM tad vyavasthAyA bhaviShyadvAdigaNasya cha vachanaiH pramANIkR^itaM sad idAnIM prakAshate|
Lakini henu bila sheria, haki jha K'yara jhimanyikene. Jhashuhudibhu kwa sheria ni manabii,
22 yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|
ejhu ndo haki jha K'yara kup'etela imani kwa Yesu Kristu kwa bhala bhoha bhabhikiera. Ndabha jhijhelepi bhutofauti.
23 teShAM kopi prabhedo nAsti, yataH sarvvaeva pApina IshvarIyatejohInAshcha jAtAH|
Kwa kujha bhoha bhabhombili dhambi, ni kup'ong'okibhwa ni bhutukufu bhwa K'yara.
24 ta IshvarasyAnugrahAd mUlyaM vinA khrIShTakR^itena paritrANena sapuNyIkR^itA bhavanti|
Bhabhalangibhu haki jhaitolo kwa neema jha muene kwandabha jha ukombozi bhwabhujhele mu Kristu Yesu.
25 yasmAt svashoNitena vishvAsAt pApanAshako balI bhavituM sa eva pUrvvam IshvareNa nishchitaH, ittham IshvarIyasahiShNutvAt purAkR^itapApAnAM mArjjanakaraNe svIyayAthArthyaM tena prakAshyate,
Kwa ndabha K'yara andetili Kristu Yesu ajhelayi bhupatanisho kwa njela jha imani mu damu jha muene. Ambosili Kristu kama bhushahidi bhwa haki jha muene, kwa ndabha jha kusilekesela dhambi syasip'etili
26 varttamAnakAlIyamapi svayAthArthyaM tena prakAshyate, aparaM yIshau vishvAsinaM sapuNyIkurvvannapi sa yAthArthikastiShThati|
mu bhuvumilivu bhwa muene. Agha ghoha ghahomili ili kulasya haki jha muene wakati obho bhwa henu. Ejhe jhajhele ili abhwesiajhi kwithibitisya muene kujha haki, ni kulasya kujha ikambalangila haki munu jhejhioha kwa ndabha jha imani kwa Yesu.
27 tarhi kutrAtmashlAghA? sA dUrIkR^itA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kevalavishvAsarUpayA vyavasthayaiva bhavati|
Kujha ndaku kwitufya? kutangibhu. Kwa misingi jhelekhu? Misingi ghya matendo? Lepi, lakini kwa misingi gha imani.
28 ataeva vyavasthAnurUpAH kriyA vinA kevalena vishvAsena mAnavaH sapuNyIkR^ito bhavituM shaknotItyasya rAddhAntaM darshayAmaH|
Nahu twihitimisya kujha munu ibhalangibhwa haki kwa imani bila matendo gha sheria.
29 sa kiM kevalayihUdinAm Ishvaro bhavati? bhinnadeshinAm Ishvaro na bhavati? bhinnadeshinAmapi bhavati;
Au K'yara ndo K'yara ghwa Bhayahudi tu? Je muene K'yara ghwa bhanu lepi bha mataifa kabhele? Ena, ghwa mataifa kabhele.
30 yasmAd eka Ishvaro vishvAsAt tvakChedino vishvAsenAtvakChedinashcha sapuNyIkariShyati|
Ikajhia bhukweli K'yara ndo mmonga ibetakubhabhalangila haki bhabhajhele bha tohara kwa imani, na bhabhabeli kutahiribhwa kwa njela jha imani.
31 tarhi vishvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|
Je tete tukajhibatilisya sheria kwa imani? La hasha! kinyume kya aghu tukajhithibitisya sheria.

< romiNaH 3 >