< रोमिणः 3 >

1 अपर न्च यिहूदिनः किं श्रेष्ठत्वं? तथा त्वक्छेदस्य वा किं फलं?
那么犹太人有什么优势吗?割礼又有什么益处?
2 सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्यो. अदीयत।
是的,有很多益处!首先,这代表他们已接受了上帝之道的委托。
3 कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?
即使有人不信上帝,又会怎样?难道他们不信,就可以证明上帝不可信吗?
4 केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।
当然不是!即使所有人都被证明是在说谎,上帝始终在讲述真相,正如经文所记:“你所说的将被证明为公义,在你接受审判时将会获胜。”
5 अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?
但如果我们的过错可以彰显上帝的良善正直,我们又会得出怎样的结论呢?难道上帝对我们宣告审判是错的吗?(我是从人类的角度看待这个问题。)
6 इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?
当然不是!上帝又会用哪些其他的方法审判这个世界呢?
7 मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारे. अपराधित्वेन गण्यो भवामि?
有人可能会说:“如果因我的谎言证明了上帝的真相,难道不更加彰显他的荣耀吗?为什么我还要像罪人一样受审判?”
8 म ण्गलार्थं पापमपि करणीयमिति वाक्यं त्वया कुतो नोच्यते? किन्तु यैरुच्यते ते नितान्तं दण्डस्य पात्राणि भवन्ति; तथापि तद्वाक्यम् अस्माभिरप्युच्यत इत्यस्माकं ग्लानिं कुर्व्वन्तः कियन्तो लोका वदन्ति।
难道你是在说:“让我们的恶带来善?”当有人毁谤我们,有人会这么说。这种人就应该接受正义的审判!
9 अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो. अन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।
那么我们犹太人真的比其他人更优秀吗?当然不是!请记住,我们已经讨论过,犹太人或是外族人都在罪恶的控制之下。
10 लिपि र्यथास्ते, नैकोपि धार्म्मिको जनः।
正如经文所说:“没有正确行事之人,一个都没有。
11 तथा j नानीश्वरज् नानी मानवः कोपि नास्ति हि।
没有人理解,没有人寻求上帝。
12 विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च।
人人都背离了上帝,人人都在彻头彻尾地犯错。没有行善之人,一个都没有。
13 तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्।
他们的喉咙如敞开的坟墓,他们的口中满是诡诈,他们嘴唇流出的都是蛇的毒液,
14 मुखं तेषां हि शापेन कपटेन च पूर्य्यते।
它们满口恶毒和诅咒,
15 रक्तपाताय तेषां तु पदानि क्षिप्रगानि च।
制造苦痛和死亡却速度飞快。
16 पथि तेषां मनुष्याणां नाशः क्लेशश्च केवलः।
他们的路通往灾难和不幸。
17 ते जना नहि जानन्ति पन्थानं सुखदायिनं।
他们不知道如何和平生活。
18 परमेशाद् भयं यत्तत् तच्चक्षुषोरगोचरं।
他们完全不尊重上帝。”
19 व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।
很显然,律法所述一切管辖律法之下生活的所有人,确保任何人都不会为自己寻求借口,确保全世界的所有人只回答上帝。
20 अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज् नानमात्रं जायते।
因为没有人能通过践行律法的要求,在上帝面前成就良善正直。律法只是帮助我们意识到什么才是罪。
21 किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।
但现在,上帝已经显明了他的良善正直的形象。尽管有律法和先知的话可以证明,但上帝的良善正直并非因为遵守律法。
22 यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।
上帝良善正直的形象,源自那些相信耶稣基督之人,来自那些对他有信心之人。
23 तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः।
我们都是罪人,我们远远达不到上帝荣耀的完美。
24 त ईश्वरस्यानुग्रहाद् मूल्यं विना ख्रीष्टकृतेन परित्राणेन सपुण्यीकृता भवन्ति।
但上帝通过其馈赠的恩典,通过基督耶稣让我们获得自由,进而让我们达到良善正直。
25 यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,
上帝公开将耶稣作为馈赠,为信他之人、为他为之洒下鲜血之人带来和平。上帝这样做,是为了证明他才是真正的良善正直,因为之前他对罪行报以容忍并宽恕,
26 वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।
但现在,就在此时此刻,上帝证明了他的良善正直,做出良善正直之事,让信任耶稣之人成为良善正直之人。
27 तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।
那么我们还有什么可夸耀的?绝对没有,没有任何解释的余地。那么为什么呢?难道是因为我们遵循了律法的要求?不是,是因为我们遵循了相信上帝的律法。
28 अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।
我们可以确定的是,人通过相信上帝而变成良善正直之人,不是通过遵循律法。
29 स किं केवलयिहूदिनाम् ईश्वरो भवति? भिन्नदेशिनाम् ईश्वरो न भवति? भिन्नदेशिनामपि भवति;
难道上帝只是犹太人的上帝?他不也是外族人的上帝吗?当然是!
30 यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।
只有唯一的上帝,他通过我们对他的信而在道德上成为良善正直之人,无论你是谁,是犹太人或外族人。
31 तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।
是否这就意味着,信上帝就可以摒弃律法?当然不是!事实上,我们信上帝确定了律法的重要性。

< रोमिणः 3 >